समाचारं

“रात्रौ धनं प्राप्तुं” अन्त्यं कुरुत!आभासीमुद्राभिः सह अवैधधनसङ्ग्रहस्य जोखिमानां विषये अन्यत् चेतावनी

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस डेली (रिपोर्टर लियू सिहोङ्ग) १५ जुलै दिनाङ्के बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता अवलोकितवान् यत् "फुजियान् वित्त" इत्यनेन आभासीमुद्रायाः नामधेयेन अवैधनिधिसङ्ग्रहस्य निवारणस्य विषये जोखिमचेतावनी जारीकृता, यत् अद्यैव सः व्यक्तिः ज्ञातः companies used "DD0 digital options" "सार्वजनिकसदस्यतानिवेशस्य आग्रहस्य नामधेयेन, यथार्थसम्पत्त्या लंगरितम् इति दावान् कृत्वा, विदेशेषु डिजिटलसंपत्तिविनिमयद्वारा ऑनलाइनडिजिटलविकल्पान् DD0 निर्गच्छति। एतत् नौटंकीरूपेण उपयुज्यते तथा च सदस्यतासम्झौते हस्ताक्षरं करोति निवेशकाः बहिः जगति DD0 डिजिटलविकल्पान् निर्गन्तुं सारतः, आभासीमुद्राणां निर्गमनाय व्यापाराय च। चीनस्य जनबैङ्कसहिताः सप्तविभागैः जारीकृता सूचनानुसारं आभासीमुद्रासम्बद्धव्यापारक्रियाकलापाः अवैधवित्तीयक्रियाकलापाः सन्ति, मम देशे निवासिनः कृते विदेशेषु आभासीमुद्राविनिमयद्वारा सेवाप्रदानम् अपि अवैधवित्तीयक्रियाकलापः अस्ति। आभासीमुद्रानिवेशव्यापारक्रियाकलापयोः भागग्रहणे कानूनीजोखिमाः सन्ति, तस्य परिणामतः यत्किमपि हानिः भवता वह्यते ।

अस्य कृते अवैधनिधिसङ्ग्रहस्य निवारणार्थं निबद्धुं च फुजियान् प्रान्तीयः अग्रणीसमूहकार्यालयः सामान्यजनं स्मारयति यत् आभासीमुद्राणां स्पष्टमूल्याधारस्य अभावः भवति तथा च दुर्भावनापूर्णाः अटकानाम् मूल्यहेरफेरस्य च प्रवणाः भवन्ति, येन अवैधनिधिसङ्ग्रहस्य आधारः भवति, धोखाधड़ी, धनशोधनं, मादकद्रव्यव्यापारः, तस्करी इत्यादीनि अवैध-आपराधिक-क्रियाकलापाः साधनम् । निवारणजागरूकतां जोखिमपरिचयक्षमतां च वर्धयितुं, आभासीमुद्राणां तर्कसंगतरूपेण व्यवहारं कर्तुं, समीचीनमौद्रिकसंकल्पनाः वित्तीयप्रबन्धनसंकल्पनाः च स्थापयितुं, "रात्रौ धनिकत्वं" इति गलतविचारस्य समाप्तिः, औपचारिकमार्गेण वित्तस्य निवेशः, प्रबन्धनं च आवश्यकम्, मा गुलगुला भव, अन्धं मा अनुसृत्य, कष्टेन अर्जितं धनं च धारयतु . यदि शङ्कितानां अवैधनिधिसङ्ग्रहस्य विषये किमपि सुरागं लभ्यते तर्हि वयं तान् स्थानीयगैरसरकारीसंस्थाभ्यः अथवा सार्वजनिकसुरक्षाअङ्गेभ्यः सक्रियरूपेण सूचयिष्यामः एकवारं प्रतिवेदनानां सत्यापनम् अभवत् तदा पुरस्कारः दीयते।

"अवैधनिधिसङ्ग्रहस्य निवारणस्य निबन्धनस्य च नियमाः" इत्यस्य अनुच्छेदः २५ मध्ये निर्धारितम् अस्ति यत् "अवैधनिधिसङ्ग्रहात् कोऽपि इकाई वा व्यक्तिः आर्थिकलाभं प्राप्तुं न शक्नोति। अवैधनिधिसङ्ग्रहे सहभागितायाः कारणेन भवति हानिः धनसङ्ग्रहेण वह्यते प्रतिभागिनः एव।"