समाचारं

मस्कः गत ८ मासेषु द्विवारं हत्यां कृतवान् इति प्रकाशितवान्

2024-07-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १५ जुलै दिनाङ्के अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारस्य डोनाल्ड ट्रम्पस्य हत्या गतसप्ताहस्य समाप्तेः उक्तं यत् सः स्वयमेव अपि अभवत् मासे द्वौ हत्यायाः प्रयासौ अभवताम्।


शनिवासरे पेन्सिल्वेनिया-देशस्य बटलर्-नगरे एकस्मिन् सभायां ट्रम्पस्य कर्णे गोलिकापातस्य अनन्तरं मस्कः सार्वजनिकरूपेण ट्रम्पस्य "शीघ्र-पुनरुत्थानस्य" आशां प्रकटितवान्, आक्रमणस्य विषये स्वस्य अनुभवस्य विषये च उक्तवान्

मस्कः लिखितवान् यत् विगत-अष्टमासेषु द्वौ पुरुषौ पृथक् पृथक् तं मारयितुं प्रयत्नं कृतवन्तौ, उभौ अपि बन्दुकैः सशस्त्रौ गृहीतौ आस्ताम्, टेक्सास्-देशस्य ऑस्टिन्-नगरस्य टेस्ला-इत्यस्य गीगा-फैक्टरी-नगरात् प्रायः २० मिनिट्-पर्यन्तं वाहनेन गतः


आईटी हाउस् इत्यनेन अवलोकितं यत् टेस्ला इत्यस्य हाले एव कृतायां वार्षिकशेयरधारकसमागमे मस्कः अपि एतस्याः स्थितिः उल्लेखितवान् यदा एकेन भागधारकेण पृष्टं यत् कथं तस्य सुरक्षां सुनिश्चितं कर्तव्यं, उच्चस्तरीयः व्यक्तिः इति रूपेण स्वस्य पालनं कथं कर्तव्यम् इति। सः प्रतिवदति यत् सः भागधारकाणां चिन्ताम् अवगच्छति, पुनः वर्तमानस्थितेः गम्भीरतायां च बलं दत्तवान् ।

"अर्थात् इदानीं निश्चितरूपेण किञ्चित् उन्मत्तं भवति" इति मस्कः अवदत् "मोटेन वदन् ।भवतः नाम शृण्वतां वधकर्तृणां संख्यायाः आनुपातिकं भवतः वधार्थं प्रयत्नस्य सम्भावना भवति . साधु, ते मम नाम बहु श्रुतवन्तः, अतः अहं चिन्तितवान् यत् 'अच्छा, अहं निश्चितरूपेण तेषां सूचीयां अस्मि' इति। आम्, खलु गतसप्तमासेषु वा मां अन्येषां च वधार्थं प्रयतमानौ हत्यारौ उन्मत्तौ अभवताम् । अतः केवलं मम विषये एव नास्ति। ते किमपि विशिष्टं प्रेरणाम् न कल्पयन्ति स्म, ते केवलं जनान् मारयितुम् इच्छन्ति स्म, अतः मम सावधानतायाः आवश्यकता आसीत् । " " .

ट्रम्पस्य आक्रमणस्य अनन्तरं मस्कः आधिकारिकतया ट्रम्पस्य समर्थनं अग्रिम-अमेरिका-राष्ट्रपतित्वेन घोषितवान्, तस्य विश्वासः अस्ति यत् "अमेरिकादेशस्य अन्तिमः उम्मीदवारः यः एतावत् कठोरः आसीत् सः थिओडोर रूजवेल्ट्" इति