समाचारं

हुआडु-नगरस्य ३९१ रेडियो-निर्देशन-उत्साहिणः वेगस्य बुद्धिस्य च "शृगाल-मृगया"-प्रतियोगितायाः कृते गुआङ्ग्या-नगरे एकत्रिताः आसन्

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य ७ दिनाङ्के ग्वाङ्गडोङ्ग-नगरस्य गुआङ्ग्या-मध्यविद्यालयस्य हुआडू-परिसरस्य तृतीया "गुआङ्ग्या-कप"-रेडियो-निर्देशन-अन्वेषण-अभिजात-प्रतियोगिता अभवत् । ६ वर्षीयाः प्राथमिकविद्यालयस्य छात्राः आरभ्य २० वर्षाधिकाः महाविद्यालयस्य छात्राः यावत् १५ दलानाम् कुलम् ३९१ प्रतियोगिनः ग्वाङ्ग्यानगरे वेगस्य बुद्धिस्य च "शृगालमृगया" स्पर्धायां प्रतिस्पर्धां कर्तुं मिलितवन्तः
२०२५ तमे वर्षे राष्ट्रियक्रीडायां नूतनप्रतियोगितायाः आयोजनरूपेण रेडियोनिर्देशनिष्कासनं राष्ट्रियक्रीडायां पदार्पणं करिष्यति इति कथ्यते । गुआङ्गडोङ्ग-नगरे रेडियो-निर्देशन-अन्वेषणस्य बहुसंख्याकाः प्रशंसकाः सन्ति, ते तस्य प्रयासाय उत्सुकाः सन्ति, ये आशां कुर्वन्ति यत् प्रतियोगितायां गुआङ्गडोङ्ग-नगरस्य प्रतिनिधित्वं कर्तुं, स्वशैलीं दर्शयितुं, राष्ट्रिय-क्रीडासु स्वस्य आत्म-मूल्यं च साक्षात्कर्तुं शक्नुवन्ति |.
अधिकाधिकाः विद्यालयाः संयुक्तरूपेण "गुआङ्ग्या कप" इत्यस्य माध्यमेन रेडियोदिशा अन्वेषणे उत्कृष्टप्रतिभानां संवर्धनं कुर्वन्ति।
गुआङ्गडोङ्गस्य गुआङ्गया मध्यविद्यालयस्य शैक्षणिककार्यालयस्य उपनिदेशकः फेङ्ग झेङ्गडोङ्गः अवदत् यत् रेडियोनिर्देशनिष्कासनं अभिनवशिक्षायाः आधारेण भवति, येन छात्राः कक्षायां नेतारः भवितुम् अर्हन्ति, प्रेरणायाः अन्वेषणस्य च वातावरणे वैज्ञानिकभावनाम् अवगन्तुं शक्नुवन्ति रेडियो-निर्देशन-अन्वेषणेन न केवलं शारीरिक-सुष्ठुता वर्धते, एषा वैज्ञानिक-प्रौद्योगिकी-क्रीडा-नवीनीकरण-परियोजना अस्ति, या सम्पूर्णे विश्वे लोकप्रियः अस्ति, इयं स्थले एव प्रतिक्रिया-क्षमताम्, सामूहिक-कार्य-भावना च प्रशिक्षितुं शक्नोति, तथा च कृत्रिम-बुद्धिः अपि शिक्षितुं शक्नोति, मस्तिष्क-क्षमताम् अपि विकसितुं शक्नोति
2021 तः, guangya मध्यविद्यालये प्रतिवर्षं "guangya cup" रेडियोनिर्देशन-अन्वेषणं अभिजात-प्रतियोगिता आयोजिता अस्ति, भागं गृह्णन्तः प्रथम-50-जनाः अधुना प्रायः 400-जनाः यावत्, guangya-मध्यविद्यालयेन न केवलं रेडियो-निर्देशन-अन्वेषणं छात्राणां मध्ये सर्वाधिकं लोकप्रियं भवितुं विकसितम् अस्ति the विशेषविज्ञानं प्रौद्योगिकी च क्रीडनवाचारपाठ्यक्रमेण रेडियोदिशानिर्माणे ६ विश्वविजेतारः अपि संवर्धिताः, येषु ली बिङ्गचुन् तथा हुआङ्ग वेइचेन्, ५ विश्वविजेतारः, ८ विश्वतृतीयस्थानप्राप्ताः, ३० तः अधिकाः प्रान्तीयविजेतारः, द्वितीयतृतीयस्थानविजेतारः, तथा च प्रायः ७०० प्रान्तीय विजेता। तस्मिन् एव काले गुआन्ग्या मध्यविद्यालयस्य, यायाओ मध्यविद्यालयस्य, हुआदु युकाई विद्यालयस्य, हुआडू सिन्हुआ अष्टमप्राथमिकविद्यालयस्य, हुआडू सिन्हुआ चतुर्थप्राथमिकविद्यालयस्य, हुआडू सिन्हुआ तंगशु प्राथमिकविद्यालयस्य, हुआदु ज़िउकुआन् हेयुए प्राथमिकविद्यालयस्य तथा च सम्बद्धस्य मध्यविद्यालयस्य नेतृत्वे सन यात-सेन् विश्वविद्यालयः इत्यादि रेडियोदिशा-अन्वेषणे अधिकाधिकप्रतिभानां संवर्धनार्थं राष्ट्रियविज्ञानस्य प्रौद्योगिक्याः क्रीडायाः च विकासे सकारात्मकं योगदानं दातुं अधिकाधिकाः विद्यालयाः एकत्र आगच्छन्ति।
धावनस्य आनन्दं लभत, रेडियो-दिशा-अन्वेषणं छात्राणां कृते विशेषतया लोकप्रियम् अस्ति
गुआंगडोङ्गस्य गुआङ्गया मध्यविद्यालयस्य विज्ञानं तथा प्रौद्योगिकी तथा क्रीडा नवीनता परियोजनायाः प्रमुखः झाङ्ग ज़िजियान् इत्यनेन उक्तं यत् रेडियोदिशा अन्वेषणं छात्राणां मध्ये विशेषतया लोकप्रियम् अस्ति यत् एषा विज्ञानं तथा प्रौद्योगिकी तथा क्रीडाविशेषता छात्रपरियोजना अस्ति या प्रौद्योगिकी, फिटनेस, मनोरञ्जनं च एकीकृत्य स्थापयति प्राकृतिकवातावरणे सैन्यम्। “बालकाः पूर्णा एकाग्रतापूर्वकं रेडियोसंकेतान् श्रुत्वा एकाग्रतां शान्तविवेकं च विकसयन्ति, रेडियोस्थानकानाम् अनुसरणं कृत्वा शारीरिकसुष्ठुतायाः व्यायामं कुर्वन्ति, मार्गचयनेन निर्णयेन च गणितीयव्यावहारिकप्रयोगानाम् शारीरिकहस्तकार्याणां च अभ्यासं कुर्वन्ति, दिशानिर्मातृणां इलेक्ट्रॉनिकक्रूजसङ्घटनानाञ्च संयोजनं कुर्वन्ति , etc. तथा बुद्धिः, क्रीडा, सैन्यं च हस्तगतं कार्यं मस्तिष्काधारितं च चिन्तनं, आन्तरिकं उत्पादनं, बहिः धावनं च इति मिश्रणम्।”
एतत् अवगम्यते यत् रेडियोनिर्देशनिष्कासनं गुआङ्गडोङ्ग गुआङ्ग्या मध्यविद्यालयस्य, गुआंगझौ क्रमाङ्कस्य २ मध्यविद्यालयस्य, गुआंगझौ झिक्सिन् मध्यविद्यालयस्य, गुआङ्गडोङ्गप्रयोगात्मकमध्यविद्यालयस्य इत्यादीनां विद्यालयानां विशेषपरियोजना अस्ति।
ली बिङ्गचुन् गुआङ्गडोङ्गस्य गुआङ्ग्या मध्यविद्यालयस्य हुआडू परिसरे चतुर्वर्षपूर्वं रेडियोनिर्देशनस्य अन्वेषणस्य सम्मुखीभवितुं आरब्धा ततः परं सा १७ तमे रेडियोनिर्देशनविश्वकप-क्रीडायां अपि भागं गृहीतवती अस्मिन् वर्षे जुलैमासे आयोजितम्। सा अवदत् यत् रेडियो-निर्देशन-अन्वेषणेन अध्ययनानन्तरं सा अतीव सम्यक् आरामं कर्तुं शक्नोति स्म "रेडियो-निर्देशन-अन्वेषणे न केवलं मम व्यायामस्य सद्-अभ्यासः विकसितुं साहाय्यं कृतवान्, अपितु मम बहु मैत्री अपि प्राप्तवती" इति event राष्ट्रियक्रीडायां सा आशास्ति यत् तस्याः स्पर्धां कर्तुं अवसरः भविष्यति तथा च देशे सर्वत्र जनान् रेडियोनिर्देशनार्थं गुआङ्गडोङ्ग-छात्राणां प्रेम्णः दर्शनं करिष्यति।
ग्वाङ्गझौनगरस्य ज़्युकुआन् मध्यविद्यालये प्रथमवर्षस्य छात्रा झोउ वानरु रेडियोनिर्देशननिर्णयस्य विषये बहुविधप्रान्तीयविजेतृत्वं प्राप्तवती अस्ति यदा सा प्राथमिकविद्यालयस्य तृतीयश्रेणीयाम् आसीत् “रेडियोनिर्देशनेन सह मम सम्बन्धः finding was purely out of curiosity, but as soon as i was exposed to this outdoor 'hide-and-seek' इति क्रीडायाः प्रेम्णि अभवम्।" सा अवदत् यत् धावनस्य मजां अनुभवन् अस्थायीरूपेण विस्मर्तुं शक्यते all kinds of worries."
यद्यपि सः केवलं एकवर्षं यावत् रेडियो-निर्देशन-अन्वेषणस्य अध्ययनं कृतवान्, तथापि गुआङ्ग्या-मध्यविद्यालयस्य हुआडू-परिसरस्य प्रथमवर्षस्य छात्रः कै पेइक्सी तृतीये "गुआङ्ग्या-कप"-रेडियो-निर्देशन-अन्वेषण-अभिजात-प्रतियोगितायां महतीं प्रगतिम् अकरोत् १० निमेषाः तस्य सामान्यप्रशिक्षणात् पूर्णं ५ निमेषाः द्रुततराः। "अद्य अहं यथार्थतया प्रसन्नः अस्मि। इदं प्रतीयते यत् ग्रीष्मकालस्य अवकाशे व्यायामस्य मम दृढता प्रभावी अस्ति। अहं रेडियो डायरेक्शन फाइण्डिंग् इत्यस्य यथार्थतया कृतज्ञः अस्मि यत् अहं स्वयमेव निरन्तरं आव्हानं कर्तुं शक्नोमि।
पाठ एवं चित्र |.रिपोर्टर हे निंग संवाददाता ली हाओगुआंग
प्रतिवेदन/प्रतिक्रिया