2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा राष्ट्रियदिवसस्य अवकाशः समाप्तः भवति तथा तथा हुनानदेशस्य विभिन्नस्थानानि पुनरागमनस्य शिखरकालं प्रविष्टवन्तः । प्रान्तीय-द्रुत-मार्ग-संचालन-निरीक्षण-कमाण्ड-केन्द्रात् संवाददाता ज्ञातवान् यत् ६ अक्टोबर्-दिनाङ्के प्रान्तस्य द्रुतमार्ग-प्रवेश-निर्गमयोः कुल-यातायातस्य संख्या ४.५५८३ मिलियन-वाहनानि आसन्, यत् सामान्यदिनानां तुलने ९८.९८% वृद्धिः अभवत् प्रान्तस्य प्रवेशद्वारनिर्गमयोः ८२४,६०० वाहनानि आसन्, सामान्यदिनानां तुलने १७३.९२% वृद्धिः ।
७ दिनाङ्के १०:०० वादनपर्यन्तं हुनान्-नगरस्य निम्नलिखित-द्रुतमार्गेषु यातायातस्य मात्रा अधिका अस्ति, तथा च यातायातस्य सामान्यतां प्राप्तुं समयः अद्यापि निर्धारितः नास्ति ।
मुख्यरेखायां अधिकयातायातस्य मात्रायाः कारणात् बीजिंग-हाङ्गकाङ्ग-मकाओ-द्रुतमार्गस्य लिन्चाङ्ग-खण्डे गुआङ्गफु-टोल-स्थानकस्य प्रवेशद्वारे यातायातनियन्त्रणं कार्यान्वितम् अस्ति
बीजिंग-हाङ्गकाङ्ग-मकाओ-द्रुतमार्गस्य लिन्चाङ्ग-खण्डे गुआङ्गफू-टोल्-स्थानकस्य समीपे के१४६४ इत्यत्र उत्तरतः दक्षिणं यावत् भारी यातायातस्य प्रवाहेन मन्दयातायातस्य कारणं जातम्
बीजिंग-हाङ्गकाङ्ग-मकाओ-द्रुतमार्गस्य चाङ्गटान्-खण्डे झाओशान्-टोल्-स्थानकस्य समीपे उत्तरतः दक्षिणतः के१५१७-इत्यत्र यातायातस्य यातायातस्य महती यातायातस्य प्रवाहस्य कारणेन मन्दः भवति
xuguang द्रुतमार्गस्य tanheng west section इत्यस्मिन् xiangtan west toll station इत्यस्य दक्षिणदिशि k741 इत्यत्र उत्तरतः दक्षिणं यावत् अधिकयानप्रवाहस्य कारणेन यातायातस्य गतिः मन्दः अस्ति
स्रोतः हुनान दैनिक