यातायातप्रवर्तनसेवायाने शतडॉलरस्य बिलम् प्राप्तम्।
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य ४ दिनाङ्के सायंकाले राष्ट्रदिवसस्य राजमार्गसुरक्षायां सुचारुतायां च भागं गृहीतवन्तः जियाङ्गसु-प्रान्तीयव्यापकयातायातकानूनप्रवर्तनब्यूरो-इत्यस्य लियान्क्सू-दलस्य चतुर्थ-ब्रिगेडस्य कानूनप्रवर्तन-अधिकारिणः झोउ झोङ्ग्वेई, झू लेई च व्यस्तदिनस्य अनन्तरं अल्पविश्रामार्थं ब्रिगेड स्टेशन . केवलं कानूनप्रवर्तनसेवावाहनानां स्वच्छतां कृत्वा उत्तमं प्रतिबिम्बं स्थापयितुं प्रथा अस्ति । सफाईप्रक्रियायां कानूनप्रवर्तकाः अकस्मात् पृष्ठपीठे शतडॉलरस्य बिलम् आविष्कृतवन्तः ।
wechat, alipay इत्येतयोः व्यापकप्रयोगस्य कारणात् कानूनप्रवर्तकाः दुर्लभाः एव नगदस्य उपयोगं कुर्वन्ति, कानूनप्रवर्तनसेवावाहनेषु नगदं स्थापयितुं अपि दुर्लभम् भ्रमेण तौ कानूनप्रवर्तकौ परस्परं पुष्टिं कृतवन्तौ यत् तौ द्वौ अपि स्वयमेव पृष्ठतः न त्यक्तौ । तत् धनं कस्य अस्ति ? अस्मिन् याने अन्यः कः आसीत् ? स्मरणद्वारा कानूनप्रवर्तकद्वयं स्मरणं कृतवन्तौ यत् तस्मिन् दिने प्रायः १५:३० वादने स्वक्षेत्रस्य पेङ्गचेङ्ग-शुल्कस्थानकात् ब्रिगेड्-नगरं प्रति गच्छन्तीव, जाम-निवारणस्य, सुचारु-प्रवाहस्य च कार्यं सम्पन्नं कृत्वा, तेषां त्रीणि लघु-वाहनानि आविष्कृतानि g3 बीजिंग-ताइवान एक्स्प्रेस्वे ताइपे दिशि 701k कार पृष्ठतः समाप्तम्। दुर्घटनानिबन्धनप्रक्रियायाः समये एकस्य कारस्य स्वामी चिन्तितः आसीत्, सः अवदत् यत् सः स्वभगिनीं फेङ्ग् काउण्टी, जूझौ इत्यस्मात् १६:३१ वादनस्य उच्चगतियुक्तं रेलयानं ग्रहीतुं नानजिंग्-नगरं प्रति चालयति स्म तस्याः भगिन्याः गृहे तात्कालिकाः विषयाः सन्ति, येषां निवारणं कर्तव्यम् आसीत् तथा कारः दुर्घटनायां सम्मिलितः अभवत्। कारस्वामिना अतीव उद्विग्नः इव आसीत्, सः समयं पश्यन् एव आसीत् । स्थितिं अवगत्य यातायातकानूनप्रवर्तकाः कारस्वामिनः तस्य भगिन्याः च भावनां शान्तवन्तः यदा अनुमोदनानन्तरं कारस्वामिनः भगिनीं शीघ्रमेव ब्रिगेडस्य स्टेशनस्य समीपे उच्चगतिरेलस्थानकं प्रति साहाय्यार्थं प्रेषितवन्तः तस्याः नानजिंग्-नगरं प्रति गच्छन्त्याः उच्चगति-रेलयाने सुचारुतया आरुह्य .
किं तया एव धनं त्यक्तम् इति स्यात् ? जनसमूहस्य कृते कोऽपि तुच्छः विषयः नास्ति यत् शीघ्रमेव स्थितिं ज्ञातुं यातायातकानूनप्रवर्तकाः दिवसस्य क्लान्ततां न कृत्वा सम्पर्कं कर्तुं सत्यापनं च आरब्धवन्तः। कालस्य त्वरिततायाः कारणात् कारस्वामिनः तस्य भगिन्याः च मोबाईलफोनसङ्ख्याः घटनास्थले न अवशिष्टाः, कारसङ्ख्यां रक्षितुं कोऽपि फोटो अपि न गृहीतः कानूनप्रवर्तनपदाधिकारिणः तत्क्षणमेव न्यायक्षेत्रे लोकसुरक्षायातायातपुलिसस्य पञ्चमब्रिगेडेन सह सम्पर्कं कृतवन्तः कठिनपरिश्रमस्य अनन्तरं दुर्घटनास्थलं सम्पादयन्त्याः पुलिसैः कारसङ्ख्यासु su uf883p इत्यस्य माध्यमेन कारस्वामिनः मोबाईलफोनसङ्ख्या प्राप्ता कारस्वामिना माध्यमेन तस्य भगिनी।
पुष्टिः कृत्वा शत-युआन्-पत्रं खलु कारस्वामिनः भगिन्या त्यक्तम् आसीत् । एतत् निष्पन्नं यत् यातायातकानूनप्रवर्तकानाम् उत्साहपूर्णसेवाम् दृष्ट्वा कारस्वामिनः भगिनी अतीव भावविह्वलः अभवत्, तस्याः कृतज्ञतां प्रकटयितुं १०० युआन् इत्येतौ त्यक्तवती दूरभाषे अपि सः अवदत् यत् तस्य उपरि पर्याप्तं नगदं नास्ति, अधिकं दातुम् इच्छति इति।
स्थितिं अवगत्य यातायातकानूनप्रवर्तकः विनयेन कारस्वामिनः भगिन्याः दयालुतां अङ्गीकृत्य अलिपे मार्गेण तस्याः कृते १०० युआन् प्रत्यागत्य दूरभाषेण अवदत् यत् “जनानाम् कृते कानूनप्रवर्तनं एषा अवधारणा अस्ति यत् वयं जियाङ्गसुयातायातकायदे प्रवर्तन सदैव पालनम् अकरोत् personnel will stick to their posts , अस्माकं क्षमतानुसारं जनसमूहं प्रति उष्णं विचारणीयं च सेवां प्रदातुं।”
संवाददाता बाओ योंगजुन, झोउ झोंग्वेई, यांगत्ज़े इवनिंग न्यूज/ziniu न्यूज रिपोर्टर शि जिओलेई
शेंग युआन्युआन् द्वारा प्रूफरीड