समाचारं

एकः महिला ज़ॉम्बी सूट् धारयति, रात्रौ विलम्बेन स्वपरिसरं गत्वा स्वमातुलं भयभीतं करोति वकीलः - यदि सा राहगीरान् भयभीतान् करोति तर्हि तस्याः नियमस्य उल्लङ्घनस्य शङ्का भवति।

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव एकः महिला समुदाये विलम्बेन रात्रौ ज़ॉम्बी-सूटं धारयित्वा श्वापद-चालकं भयभीतं कृतवती एषा घटना उष्णविमर्शं जनयति स्म ।

तस्मिन् भिडियायां दृश्यते यत् रात्रौ विलम्बेन एकः महिला ज़ॉम्बी-वेषं धारयति स्म, स्पष्टतया ज़ॉम्बी-मुखस्य मेकअपं कृत्वा, श्वेत-स्कन्ध-पुटं च पुनः समुदायं प्रति वहति स्म, एकः श्वापद-चालकः वेषेण भयभीतः भूत्वा तां महिलां अवदत् न कस्यचित् हानिं करोति ।

एकः महिला विलम्बेन रात्रौ ज़ॉम्बी सूट् धारयित्वा स्वसमुदायं प्रत्यागतवती। चित्र/वीडियो स्क्रीनशॉट्

यत्र सा स्थिता तस्य समुदायस्य सम्पत्तिप्रबन्धनकर्मचारिणः अवदन् यत् सा महिला समुदायस्य स्वामिनी आसीत्, ततः परं प्रदर्शनानन्तरं गृहं प्रत्यागतवती।

अस्मिन् विषये शान्क्सी हेङ्गडा लॉ फर्मस्य वरिष्ठः भागीदारः, सुप्रसिद्धः जनहितवकीलः च झाओ लिआङ्गशान् इत्यनेन उक्तं यत्, तत्र सम्बद्धा महिला मेकअपं उद्धृत्य गृहं गन्तुं शक्नोति स्म तथापि सा विलम्बेन ज़ॉम्बी सूटं धारयित्वा समुदायं प्रत्यागतवती रात्रौ, राहगीरान् भयभीतान् , एषः न केवलं अनैतिकव्यवहारः, अपितु नियमभङ्गस्य शङ्का अपि।

झाओ लिआङ्गशान् इत्यनेन उक्तं यत्, तत्र सम्बद्धायाः महिलायाः कानूनी उत्तरदायित्वं मुख्यतया तस्याः व्यवहारस्य विशिष्टपरिस्थितौ, परिणामेषु च निर्भरं भवति। अन्येषु शब्देषु व्यवहारस्य विशिष्टपरिस्थितिपरिणामानां आधारेण कानूनीदायित्वं निर्धारितं भवति । यदि केवलं आतङ्कं जनयति, न च क्षतिः, यथा राहगीरान् आतङ्कं जनयति, क्रन्दति, पलायनं च, अव्यवस्थां जनयति, तर्हि तत् सार्वजनिकव्यवस्थां विघटयति इति गणयितुं शक्यते, प्रासंगिकानुसारं प्रशासनिकनिरोधः वा दण्डः वा भवितुम् अर्हति लोकसुरक्षाप्रशासनदण्डकानूनस्य प्रावधानाः।

यदि कश्चन राहगीरः किञ्चित् क्षतिग्रस्तः भवति तर्हि प्रशासनिकदण्डस्य अतिरिक्तं सः चिकित्साव्ययः, नर्सिंगव्ययः, नष्टकार्यव्ययः इत्यादयः नागरिकक्षतिपूर्तिः अपि उत्तरदायी भविष्यति । यदि कस्यापि प्रैंकस्य परिणामेण राहगीरस्य मृत्युः वा गम्भीरः चोटः वा भवति तर्हि अपराधिनः व्यक्तिपरकप्रयोजनं भिन्नं भविष्यति यदि तस्य प्रमादेन मृत्युः, प्रमादेन गम्भीरः चोटः वा इच्छया चोटः वा इति शङ्का भवति

झाओ लिआङ्गशान् स्मरणं कृतवान् यत् ज़ॉम्बी-वेष-धारणं वा प्रैन्क्-क्रीडां वा विनोदरूपेण न व्यवहरन्तु, अन्येषां भावनानां कदापि अवहेलनां न कुर्वन्तु इति । सः सुझावम् अयच्छत् यत् सार्वजनिकस्थानेषु अन्येषां भावनानां, सुरक्षायाः च विचारः करणीयः, सार्वजनिकस्थानेषु अतिशयेन भयङ्करं वस्त्रं धारयितुं न शक्यते, येन अनावश्यकं आतङ्कं भ्रमः च न भवति तत्सह सार्वजनिकस्थानानां (आवासीयसम्पत्त्याः) प्रबन्धकाः सार्वजनिकव्यवस्थां सुरक्षां च सुनिश्चित्य पर्यवेक्षणं सुदृढां कुर्वन्तु।

सुप्रसिद्धस्य आपराधिकरक्षावकीलस्य हेनान् जेजिन् लॉ फर्मस्य निदेशकः फू जियान् अपि मन्यते यत् यदि कोऽपि विचित्रवस्त्राणि धारयति, जनान् समस्यां जनयितुं भयभीतान् करोति चेत् सः अपराधस्य उत्तरदायी भवितुम् अर्हति।

व्यवहारस्य दोषस्य, परपक्षस्य हानिः च आधारीकृत्य वहनीयानां विशिष्टानां बहुविधानां दायित्वानाम् न्यायः करणीयः । ये भयभीताः सन्ति ते सम्बन्धितपक्षैः सह वार्तालापं कृत्वा सम्यक् वेषं धारयितुं वक्तुं शक्नुवन्ति, अथवा सम्पत्तिप्रबन्धनकर्मचारिभ्यः स्मारयितुं वक्तुं शक्नुवन्ति यदि तेषां हानिः भवति तर्हि न्यायालये सिविलमुकदमं दातुं शक्नुवन्ति

जिउपाई न्यूज रिपोर्टर हुआंग जियालियांग

सम्पादक वांग जियाकिंग