समाचारं

क्रमाङ्कः १ उष्णसन्धानम् ! चीनी ओलम्पिकविजेता सहसा त्यजति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदानीम्‌,#王मन्युएशियाई चैम्पियनशिप सेवानिवृत्त#उष्णसन्धानेषु प्रथमस्थानं प्राप्तवान् ।
अक्टोबर्-मासस्य ७ दिनाङ्के एशिया-मेज-टेनिस्-प्रतियोगितायाः आधिकारिकजालपुटे दर्शितं यत्,वाङ्ग मन्यु एशिया-चैम्पियनशिप-महिला-एकल-क्रीडा, महिला-युगल-क्रीडा, दल-स्पर्धाभ्यः निवृत्ता
"टेबल टेनिस् वर्ल्ड" इति संवाददातृभ्यः चीनीय टेबलटेनिस् दलात् वार्ता प्राप्ता यत् वाङ्ग मन्युः पारिवारिककारणात् एशियाई चॅम्पियनशिप्स् इत्यस्मिन् भागं ग्रहीतुं योजनां अस्थायीरूपेण रद्दं कृतवान्। मुख्यप्रशिक्षकः ली क्सुनः अवदत् यत् -"वाङ्ग मन्यु इत्यनेन एशिया-चैम्पियनशिप-क्रीडायां स्वस्य भागं अस्थायीरूपेण रद्दं कर्तव्यम् आसीत् यतोहि सः अप्रत्याशित-घटनायाः निवारणाय गृहं गतः। चीनीय-टेबल-टेनिस्-दलेन चेन्-क्सिङ्गोङ्ग्-इत्यस्य स्थाने एशिया-टेबल-टेनिस्-सङ्घस्य समीपे आवेदनं कृतम् अस्ति।चीनदेशस्य महिलादलस्य प्रथमा क्रीडा ८ दिनाङ्के आरभ्यते इति कथ्यते। चेन् क्षिङ्गटङ्गः महिलादलस्य, महिलानां एकलस्पर्धासु, महिलायुगलस्पर्धासु च भागं गृह्णीयात् ।



पूर्वं निवेदितम्


अक्टोबर्-मासस्य ६ दिनाङ्के सायंकाले बीजिंग-नगरे डब्ल्यूटीटी-चाइना-ग्राण्ड्-स्लैम्-महिला-एकल-अन्तिम-क्रीडायाः आयोजनम् अभवत् । शीर्षस्थाने स्थितः सन यिंगशा द्वितीयबीजयुक्तः वाङ्ग मन्युः च अन्ते सन यिंगशा ४-२ इति स्कोरेन चॅम्पियनशिपं जित्वा ।वाङ्ग मन्युः उपविजेता अभवत्


अक्टोबर् ६ दिनाङ्के पुरस्कारसमारोहे विजेता सन यिङ्ग्शा (वामभागे) उपविजेता वाङ्ग मन्यु च समूहचित्रं गृहीतवन्तौ । सिन्हुआ न्यूज एजेन्सी रिपोर्टर जू हुआन्जोङ्ग इत्यस्य चित्रम्


अगस्तमासस्य १० दिनाङ्के पेरिस् ओलम्पिकक्रीडायाः टेबलटेनिस् स्पर्धायां महिलादलस्य स्वर्णपदकं निर्धारितम् आसीत् चीनीयदलेन जापानीदलं ३-० इति स्कोरेन पराजितम्, पञ्चमवारं चॅम्पियनशिपं प्राप्तम् ।


१० अगस्तदिनाङ्के चीनदलस्य विजेतारः वाङ्ग् मन्यु, सन यिङ्ग्शा, चेन् मेङ्ग् (वामतः दक्षिणतः) च पुरस्कारसमारोहे आसन् । सिन्हुआ न्यूज एजेन्सी रिपोर्टर वाङ्ग डोंगझेन् इत्यस्य चित्रम्


सुविश्रामं कुरुत

अग्रिमे क्रीडने भवन्तं पश्यामः

आगच्छस्रोत/जिउपाई न्यूज, मिगु स्पोर्ट्स, सिन्हुआ न्यूज एजेन्सी ग्राहक, आदि।

प्रतिवेदन/प्रतिक्रिया