समाचारं

गहनसमुद्रस्य रहस्यानां अन्वेषणस्य अतिरिक्तं एतैः शक्तिशालिभिः शस्त्रैः अन्ये के "कौशलाः" विकसिताः?

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "जिआओलोङ्ग" इत्यनेन २०२४ तमस्य वर्षस्य पश्चिमप्रशान्त-अन्तर्राष्ट्रीययात्रायाः वैज्ञानिकसंशोधनं सम्पन्नं कृत्वा प्रथमवारं आदान-प्रदानार्थं हाङ्गकाङ्ग-नगरम् आगतं दक्षिणचीनसागरे "गहनसागरयोद्धा" इत्यस्य जलान्तरनिधिशिकारस्य सांस्कृतिकावशेषाः - "दक्षिणचीनसागरस्य वायव्यसानुषु प्रथमक्रमाङ्कस्य द्वितीयस्य च जहाजस्य मलिनतायाः पुरातत्त्वीयपरिणामाः" जनसामान्यस्य कृते उद्घाटिताः पूर्वं... राष्ट्रीय दिवस। "सङ्घर्षः" अद्यापि राष्ट्रियदिवसस्य अवकाशकाले स्वपदे एव तिष्ठति स्म, समुद्रे वैज्ञानिकसंशोधनकार्यं कर्तुं व्यस्तः आसीत् ।

02:26

सीसीटीवी संवाददाता झोउ पेइपेई : १.इदं हैनन्-नगरस्य सान्या-उद्धार-ब्यूरो-संस्थायाः गोदी अस्ति अन्तिमेषु वर्षेषु "deep sea warrior" तथा "struggle" इति मानवयुक्ताः डुबकीयानानि इतः प्रस्थानम् अकरोत्, येन घरेलुविदेशीयवैज्ञानिकाः गहनसमुद्रस्य अगाधं प्राप्तुं, समुद्रस्य रहस्यं अन्वेष्टुं, विश्वस्य बहवः देशाः अवगन्तुं च साहाय्यं कुर्वन्ति, विकासं कुर्वन्तु, समुद्रस्य रक्षणं च कुर्वन्तु।

घाटात् न दूरं, चीनीयविज्ञान-अकादमी-गभीर-सागर-विज्ञान-इञ्जिनीयरिङ्ग-संस्थायाः विज्ञान-विभागस्य निदेशकः डु मेग्रान् "सङ्घर्षस्य" सज्जतायै नूतनं स्पेक्ट्रोमीटर्-मापकं विकसितुं दलस्य नेतृत्वं कुर्वन् अस्ति ।नवीन गहना समुद्रपरिचय संवेदक. युवा डु मेग्रान् दशकशः वाराः अगाधस्य अन्तः गोतां कृतवान्, चीनस्य च चीनस्य विदेशीयस्य च संयुक्तमानवयुक्तस्य गहनगोताखोरी वैज्ञानिक-अभियानस्य मुख्यवैज्ञानिकरूपेण बहुवारं कार्यं कृतवान् चीनी विज्ञान-अकादमीयाः गहनसागरविज्ञान-इञ्जिनीयरिङ्ग-संस्थायाः "वैश्विक-अगाध-गहन-गोताखोरी-अन्वेषण-योजनायाः" आरम्भे अग्रणीः अभवत् ।

चीनी विज्ञान अकादमीयाः गहनसागरविज्ञानस्य अभियांत्रिकीसंस्थायाः विज्ञानविभागस्य मुख्यसंशोधकः डु मेङ्ग्रान् : १.अधुना अस्माकं समीपे "गहनसागरयोद्धा" "सङ्घर्षकः" च, महती शक्तियुक्तौ शक्तिशालिनौ शस्त्रौ, तानि जगति उद्घाटयिष्यामः इति आशास्महे। अस्माकं वस्तुतः इदानीं लघुः लक्ष्यः अस्ति।

सम्प्रति, २."वैश्विकं अगाधं गहनम् अस्ति।"सुप्त"अन्वेषणयोजना" न्यूजीलैण्ड्, संयुक्तराज्यसंस्था, इन्डोनेशिया इत्यादिषु दशाधिकदेशेषु वैज्ञानिकसंशोधनसंस्थानां कर्मचारिणां च सक्रियप्रतिक्रियाम्, सहभागिता च प्राप्तवती अस्तिप्रमुखवैज्ञानिकसाधनानाम् अवलम्ब्य वयं उद्घाटितवन्तःविज्ञान एवं प्रौद्योगिकी कूटनीतिनवीनं स्थितिं कृत्वा अन्तर्राष्ट्रीयसहकार्यस्य आदानप्रदानस्य च मञ्चस्य निर्माणं कुर्वन्तु।

शङ्घाई जिओ टोङ्ग विश्वविद्यालये गहनजीवनस्य अन्तर्राष्ट्रीयसंशोधनकेन्द्रस्य निदेशकः जीवनविज्ञानप्रौद्योगिक्याः विद्यालयः प्रोफेसरः जिओ क्षियाङ्गः : १.अहं २००१ तमे वर्षे चीनदेशं प्रत्यागतवान्, २०२१ तमे वर्षे च प्रथमवारं मारियाना-खातस्य तलम् अवतरितवान् अहं प्रायः २० वर्षाणि यावत् अस्य अवसरस्य प्रतीक्षां करोमि । एतादृशेन उच्चघनत्वेन सटीकेन च नमूनाकरणेन अस्माकं शोधपद्धतयः, शोधप्रतिमानाः च परिवर्तिताः । वयं एकस्मात् बिन्दुतः सर्वं न पश्यामः यदा वयं ६,००० मीटर् अथवा १०,००० मीटर् अधः गच्छामः तदा वयं अतीव जीवन्तं जगत् पश्यामः । यदा भवन्तः तत्र गच्छन्ति तदा एव भवन्तः जानन्ति यत् एतत् वास्तविकम् अस्ति।

"सङ्घर्ष" इत्यत्र सवारानाम् अनेकानाम् अगाधवैज्ञानिक-अभियानानां धन्यवादेन समुद्रीय-सूक्ष्मजीव-वैज्ञानिकः जिओ क्षियाङ्ग् इत्यनेन विश्वस्य बृहत्तमस्य अगाध-सूक्ष्मजीव-दत्तांशकोशस्य निर्माणार्थं दलस्य नेतृत्वं कृतम् अस्य आँकडा-समूहस्य उपयोगेन प्रशिक्षितस्य विशालस्य मॉडलस्य उपयोगः कृतः अस्तिप्रायः २० नूतनाः उद्योगाःएन्जाइमसुधारणानां कारणेन विश्वस्य समुद्रानां गहनतमेषु भागेषु बहूनां नूतनानां प्रजातीनां, जीवनविकासस्य नूतनानां तन्त्राणां च आविष्कारः अभवत्

(सीसीटीवी रिपोर्टरः शुआइ जुन्क्वान्, झोउ पेइपेइ, वाङ्ग वेन्चाङ्गः च)

प्रतिवेदन/प्रतिक्रिया