लण्डनस्य वेस्ट् एण्ड् इत्यस्मात् विश्वस्तरीयः प्राकृतिकः ध्वनिः "द वर्ल्ड्स् ट्वेल्वे टेनर्स्" इति हाङ्गझौ-नगरे भ्रमणं करिष्यति
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कथ्यते यत् "द १२ टेनर्स्" (the world's twelve tenors) इति सुन्दरं टेनर्-गानसमूहं यूरोपे प्रायः २० वर्षाणि यावत् लोकप्रियं भवति, नवम्बरमासे देशे सर्वत्र "the world's twelve tenors tour" इति कार्यक्रमस्य आरम्भं करिष्यति नवम्बर् २ दिनाङ्के ते भ्रमणार्थं हाङ्गझौ लिन्पिङ्ग् ग्राण्ड् थिएटर् आगमिष्यन्ति।
द्वादश-टेनर्स्-समूहस्य प्रत्येकं सदस्यः लण्डन्-नगरस्य वेस्ट्-एण्ड्-अथवा ब्रॉडवे-संगीत-चलच्चित्रेषु अभिनयं कृतवान्, प्रतिवर्षं च विश्वे १००-तमेभ्यः अधिकेभ्यः कार्यक्रमेभ्यः भ्रमणं करोति, यूरोप-देशे, अमेरिका-देशे च बक्स्-ऑफिस-मिथक-कथानां निर्माणं करोति एतेषु १२ सुन्दरेषु प्रत्येकं असाधारणस्वरयुक्तेषु सङ्गीतसमारोहमञ्चे स्थानं प्राप्तुं योग्यः अस्ति । तेषु केचन क्लासिकरेपर्टरी इत्यस्य एकलगायकाः अपि सन्ति, तेषां प्रदर्शनेषु "द फैन्टम् आफ् द ओपेरा", "रोमियो एण्ड् जूलियट्", "द थॉर्न बर्ड्स्", "मम्मा मिया", "डान्सिंग क्वीन्", "वेस्ट् साइड् स्टोरी" इत्यादीनि सन्ति । , इत्यादि।
विश्वद्वादशकालीनसङ्गीतसमारोहस्य चयनं मुख्यतया परिचितशास्त्रीयधुनानां आधारेण भवति, ये यावान् भावुकाः वा सुरीलाः सन्ति, तेषां "यू रेज मी अप" तथा "वी विल् रॉक यू" इत्येतयोः आत्मानुभूतिपूर्णाः प्रदर्शनाः विदेशेषु लघुवीडियो मञ्चेषु शीघ्रमेव लोकप्रियाः अभवन् १० कोटिदृश्यानि अतिक्रान्तवान् अस्ति तथा च विश्वे असंख्याकाः प्रशंसकाः सन्ति ।
अस्य घरेलुभ्रमणस्य कृते तेषां कृते अनेके परिचिताः शास्त्रीयाः यूरोपीय-अमेरिकन-गीतानि, तथैव विश्वे गायितानि टेनर्-गीतानि च आनयन्ति, चीनीयदर्शकानां कृते विशेषतया शास्त्रीय-चीनी-धुनानि अपि विचारपूर्वकं सज्जीकृतवन्तः इति अवगम्यते
अस्य प्रदर्शनस्य टिकटक्रयणसूचना "hangzhou linping grand theater" wechat आधिकारिकखाते द्रष्टुं शक्यते, अथवा प्रत्यक्षतया टिकटक्रयणार्थं damai.com इत्यत्र प्रवेशं कर्तुं शक्यते।
(चेन् ये, चीन दैनिक झेजियांग रिपोर्टर स्टेशन)
स्रोतः चीन दैनिक डॉट कॉम