समाचारं

टोयोटा-सुबारु-योः संयुक्तरूपेण विद्युत्वाहनानां विकासः भविष्यति : श्वः परवर्षे तेषां प्रक्षेपणं भविष्यति, यूरोप-अमेरिका-जापान-देशेषु च विक्रीयते।

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news on october 7, निक्केई एशिया इत्यस्य प्रतिवेदनानुसारं 4th, 2019 दिनाङ्के।तोयोताकाराः चसुबारुसंयुक्तरूपेण विकसितं विद्युत्वाहनं २०२६ तमे वर्षे जापान-अमेरिका-युरोप-देशेषु प्रक्षेपणं भविष्यति ।

जापानदेशस्य गुन्मा-प्रान्ते स्थिते सुबारु-कारखाने २०२६ जनवरी-मासस्य समीपे उत्पादनं आरभ्यते, मासिक-उत्पादन-क्षमता च १५,००० तः २०,००० यावत् वाहनानां कृते वर्धते इति कथ्यते विद्युत्वाहनस्य मूल्यानि उच्चानि एव सन्ति, अतः भागिनः साधयितुं लक्ष्यं कुर्वन्तिप्रमुखघटकानाम् मानकीकरणम्आगच्छउत्पादनव्ययस्य न्यूनीकरणं विकाससमयं च लघुकरणं कुर्वन्तु

it home note: टोयोटा-सुबारू-योः संयुक्तरूपेण क्रमशः मे २०२२ तमे वर्षे शुद्धविद्युत्-एसयूवी-इत्येतत् विकसितम् ।टोयोटा bz4x तथासुबारू सोल्टेरा इति नाम्ना विपण्यां स्थापयति

व्ययस्य न्यूनीकरणार्थं पूर्वोक्तं नूतनं विद्युत्कारं कएकीकृत bz4x तथा अन्ये कार मॉडल घटकएसयूवी।

सुबारु २०२४ तमस्य वर्षस्य मे-मासे पत्रकारसम्मेलने २०२६ तमस्य वर्षस्य अन्ते टोयोटा-संस्थायाः सहकार्यं करिष्यति इति घोषितवतीचत्वारि विद्युत्माडलाः परस्परं प्रदत्ताः सन्ति, यतः सुबारु आत्मानं " " इति मन्यते ।एकान्ते गन्तुं कठिनम् अस्ति” - स्वयमेव विद्युत्वाहनानां विकासः कठिनः अस्ति, अतः टोयोटा इत्यस्य साहाय्येन स्वस्य उत्पादपङ्क्तिं समृद्धं करिष्यति।

सुबारु लक्ष्यं करोतिप्रतिवर्षं ६,००,००० विद्युत्वाहनानि विक्रीयन्तेतावत्पर्यन्तं तस्य वैश्विकविक्रयस्य “आर्धं” अथवा ५०% भागं विद्युत्वाहनानि भविष्यन्ति ।