समाचारं

ईरानीराष्ट्रपतिः - इजरायलविरुद्धं क्षेपणास्त्रप्रहारस्य उद्देश्यं अत्याचारं नियन्त्रयितुं क्षेत्रीयशान्तिस्थापनं च भवति

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

षष्ठे स्थानीयसमये ईरानीराष्ट्रपतिः पेझिजियनः अवदत् यत्,इजरायल-देशस्य विरुद्धं इराणस्य अद्यतन-क्षेपणास्त्र-प्रहारस्य उद्देश्यं इजरायल-शासनस्य अत्याचारं निवारयितुं, सर्वत्र द्वन्द्वं न जनयितुं च उद्दिष्टम् अस्ति, येन अस्मिन् क्षेत्रे शान्तिः स्थिरता च स्थाप्यते |.

पेजेश्चियान् इत्यनेन तस्मिन् एव दिने डच्-प्रधानमन्त्री डिक् श्कोफ् इत्यनेन सह दूरभाषेण उक्तं । पेजेश्चियान् इत्यनेन उक्तं यत् इराणस्य कार्यवाही संयुक्तराष्ट्रसङ्घस्य चार्टर्-अनुरूपं भवति, तस्य आधारेण च...अन्तर्राष्ट्रीय कानूनआधारत्वेन केवलं हिइजरायल्सैन्यलक्ष्याणि प्रहारितानि आसन्।

पेजेश्चियान् इत्यनेन बोधितं यत् इजरायल्-देशेन तेहरान-नगरे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास)-नेतृणां हतानां, इराणस्य संप्रभुतायाः उल्लङ्घनस्य च तत्कालं प्रतिक्रियां न दत्तवान् इति कारणं यत् इराण-देशः कूटनीतिक-प्रयत्नानाम् माध्यमेन गाजा-देशे शान्तिं प्राप्तुं आशास्ति |.

पेजेश्चियान् इत्यनेन दर्शितं यत् इजरायल् गाजा-विषये स्वस्य असफलतायाः क्षतिपूर्तिं कर्तुं तेहरान-नगरे हनियेह-इत्यस्य हत्यां कृतवान् ।सः अमेरिकादेशस्य नेतृत्वे पाश्चात्त्यदेशानां आलोचनां कृतवान् यत् ते इजरायलशासनस्य आतङ्कवादीनां कार्याणां निन्दां कर्तुं न अस्वीकृतवन्तः ।

इजरायल रक्षासेनायाः प्रवक्ता हागारी अस्मिन् मासे प्रथमे दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् इरान् इत्यनेन स्वक्षेत्रात् इजरायल् प्रति १८० तः अधिकानि बैलिस्टिकक्षेपणानि प्रक्षेपितानि।इराणस्य इस्लामिकक्रांतिकारीरक्षकदलम्तत्र उक्तं यत्, प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) नेतारस्य हनीयेहस्य हत्यायाः, संयुक्त-सङ्घस्य समर्थनेन लेबनान-प्यालेस्टिनी-जनानाम् बृहत्-परिमाणेन वधस्य समये इजरायल्-देशेन इराणस्य प्रादेशिक-अखण्डतायाः उल्लङ्घनस्य प्रतिकाररूपेण एतत् क्षेपणास्त्र-प्रक्षेपणं कृतम् राज्यानि, तथा च लेबनानदेशे हिजबुल-नेतृणां वधः, इराणस्य इस्लामिक-क्रांतिकारी-रक्षक-दलस्य वरिष्ठः जनरल् नीर् फोशान् च । इराणस्य इस्लामिकक्रान्तिकारिरक्षकदलेन उक्तं यत् तस्मिन् दिने इजरायल्-देशे आक्रमणे प्रथमवारं फतह-हाइपरसोनिक-क्षेपणानां प्रयोगः कृतः, प्रायः ९०% क्षेपणास्त्राः लक्ष्यं सफलतया मारितवन्तः