2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् ७ दिनाङ्के समाचारः कृतः ६ अक्टोबर् दिनाङ्के tass समाचारसंस्थायाः प्रतिवेदनानुसारं आस्ताना-सामान्यसामाजिक-संशोधन-संस्थायाः तथा "अमानत"-पक्षस्य सार्वजनिकनीति-संस्थायाः कृते निर्गमन-मतदानेन ज्ञातं यत् बहुसंख्यक-नागरिकाः कजाकिस्तान-देशे परमाणु-विद्युत्-संस्थानानां निर्माणस्य समर्थनं कृतवन्तः जनमतसंग्रहः।
समाचारानुसारं आस्ताना इन्स्टिट्यूट् आफ् जनरल् सोशल रिसर्च विश्लेषकः ताझबायेवः एकस्मिन् पत्रकारसम्मेलने अवदत् यत् "(एग्जिट् पोल्स् इत्यनेन ज्ञातम्) मतदानस्य भागं गृहीतवन्तः ६९.८% नागरिकाः परमाणुविद्युत्संस्थाननिर्माणार्थं स्वस्य अनुमोदनं प्रकटितवन्तः। ३०.२% मतदातारः असहमताः, सह ६७.३% मतदानं जातम् ।
"अमानत" दलस्य लोकनीतिसंस्थायाः "दूरभाष" चैनले प्रकाशितसूचनानुसारं निर्गमनमतदानेन ज्ञातं यत् जनमतसंग्रहे ७२.३% प्रतिभागिनः समर्थनं कृतवन्तःकजाकिस्तान२७.७% जनाः परमाणुविद्युत्संस्थाननिर्माणस्य विरोधं कृतवन्तः ।
समाचारानुसारं ६ अक्टोबर् दिनाङ्के कजाकिस्तानदेशे देशे परमाणुविद्युत्संस्थानस्य निर्माणं कर्तव्यमिति जनमतसंग्रहः कृतः । १२.२ मिलियनतः अधिकाः कजाकिस्तानस्य नागरिकाः निर्वाचनसूचौ समाविष्टाः सन्ति । मतदानदिने १०,००० तः अधिकाः मतदानकेन्द्राः उद्घाटिताः आसन्, येषु ५९ विदेशेषु स्थिताः आसन् । यतः मतदानस्य योग्यानां ५०% अधिकाः नागरिकाः मतदानस्य भागं गृहीतवन्तः, अतः जनमतसंग्रहः वैधः इति गण्यते स्म । प्रारम्भिकसांख्यिकयानुसारं स्थानीयसमये २०:०० वादनपर्यन्तं मतदानस्य दरः ६३.८७% आसीत् । (झू लाइफङ्ग इत्यनेन संकलितम्)