समाचारं

मंगेतरः किन् हैयाङ्ग् इत्यस्य उपरि आरोपं करोति यत् सः गर्भावस्थायां धोखाधड़ीं करोति, गपशपं करोति, आत्मीयविडियो रिकार्ड् करोति च

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणतः तृतीयः किन् हैयाङ्गस्य मङ्गलकारिणी अस्ति

लाइव ब्रॉडकास्ट् इत्यनेन ७ अक्टोबर् दिनाङ्के ज्ञातं यत् ओलम्पिकतैरणविजेतायाः किन् हैयाङ्गस्य मङ्गलकारिणी स्वस्य व्यक्तिगतवेइबो खातेः "हैप्पी ग्रिल्ड् कोल्ड् नूडल्स् स्टॉल ओनर्" इत्यस्य उपयोगेन किन् हैयङ्ग इत्यस्य उपरि धोखाधड़ी इति क्रोधेन आरोपः कृतः

किन् हैयाङ्गस्य मङ्गलकारिणी लिखितवती यत् -

सार्वजनिकसम्पदां कब्जां कृत्वा अहं केवलं वक्तुम् इच्छामि यत् विगतषड्वर्षाणि सञ्चितानां केषाञ्चन समस्यानां समाधानस्य कोऽपि उपायः नास्ति, अहं तान् इतः परं सहितुं न इच्छामि।

अहं भवतः कृते किञ्चित् मुखं रक्षितुम् इच्छामि स्म, परन्तु भवतः परिहारात्मकवृत्तिः मम मनसि यथार्थतया अनुभूतवान् यत् अहं यथार्थतया गलतं व्यक्तिं प्रेम करोमि ।

वञ्चना (गर्भावस्थायां वञ्चना अपि) गपशपः (प्रशंसकपुष्पक्रीडकस्य निर्माणखण्डे स्थितः व्यक्तिः) यदा अहं सैनिकः आसम् तदा अहं त्रुटिं कृत्वा शीतहिंसायाः गोपनं, वञ्चनं, पलायनं च इति समस्यानां समाधानं कर्तुं न शक्तवान् ।

मया भवद्भ्यः असंख्यवारं उक्तं यत् भवतः लक्ष्यं ओलम्पिकविजेता भवितुम् अस्ति, भवन्तः वर्धमानाः स्वपक्षिणः पोषणं कुर्वन्तु, भवतः परिवारः च भवन्तं कदापि न निवर्तयति अपि तु भवन्तः मां सहिष्णुः भवितुम् अनुमन्यन्ते अवबोधनम्‌। ।

प्रत्येकं भवता मया सह विच्छेदः कृतः यदा भवता त्रुटिः कृता तदा अहं एव भवतः करियरेन, भवतः जीवनेन, भवतः सर्वं च मां तर्जयति स्म । भवता मया सह एकः आत्मीयः भिडियो अपि रिकार्ड् कृत्वा भवतः क्षमायाः धमकी अपि दत्ता।

इतः परं सहितुं न शक्नोति

भवतः शिरःतः पादपर्यन्तं यत् किमपि विलासिता अस्ति तत् मया भवतः कृते असंख्यधनं व्ययितम् (lv तः रिचर्डपर्यन्तं)।

मम विश्वासः अस्ति यत् भवन्तः पुनः पुनः तत् अर्हन्ति इति अहं भवतः कृते कस्यापि समस्यायाः आच्छादनं न करिष्यामि, किमपि अव्यवस्थां न शोधयिष्यामि। मम समीपे कस्यापि घटनायाः सर्वाणि प्रमाणानि सन्ति, यत्र गपशप-अभिलेखाः, रिकार्डिङ्ग् च सन्ति यदि भवान् मन्यते यत् भवान् अन्यायं कृतवान् तर्हि अहं कदापि मां मुकदमान् कर्तुं शक्नोति।

प्रथमं सत्पुरुषः भव ततः सत्कर्म करोतु यः कश्चित् भवतः त्रुटिं कृत्वा अनुमोदयति, भवतः आच्छादनं करोति, तस्य सम्मुखीकरणं च परिहरति सः सत्पुरुषः नास्ति।

परिहारः कस्यापि समस्यायाः समाधानं कर्तुं न शक्नोति

किन् हैयाङ्गः २५ वर्षीयः अस्ति, सः २०० मीटर् ब्रेस्टस्ट्रोक् इत्यस्मिन् विश्वविक्रमं धारयति, २०२३ तमे वर्षे विश्वतैरणप्रतियोगितायां किन् हैयाङ्गः ५० मीटर्, १०० मीटर्, २०० मीटर् ब्रेस्टस्ट्रोक् स्पर्धायां स्वर्णपदकं प्राप्तवान् । गतवर्षस्य हाङ्गझौ एशियाईक्रीडायां किन् हैयाङ्गः ५ स्वर्णपदकं १ रजतपदकं च प्राप्तवान् । २०२४ तमे वर्षे पेरिस् ओलम्पिकक्रीडायां किन् हैयाङ्ग् इत्यनेन व्यक्तिगतस्पर्धासु दुर्बलं प्रदर्शनं कृतम् । मीटर् मेड्ले रिले तथा पुरुषाणां महिलानां च ४×१०० मीटर् मेडली रिले रजतपदकं च प्राप्तवान् ।