समाचारं

जय! युन्नान् युकुन् पूर्वमेव चीनीयसुपरलीग्-क्रीडायाः योग्यतां प्राप्तवान्

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ अक्टोबर् दिनाङ्के १९:३० वादने २०२४ तमस्य वर्षस्य चीनीयलीग-वनस्य २६ तमे दौरस्य युनान् युकुन् गृहे युक्सी पठारक्रीडाकेन्द्रक्रीडाङ्गणे शङ्घाई जियाडिंग् हुइलोङ्ग इत्यस्य सामनां कृतवान् । अन्ते युन्नान् युकुन् २:० शङ्घाई जियाडिंग् हुइलोङ्ग् जित्वा आगामिसीजनस्य चीनीसुपरलीगस्य (चीनीफुटबॉलसङ्घस्य सुपरलीगस्य) चतुर्णां दौरपूर्वं योग्यतां प्राप्तवान् चीनस्य शीर्षव्यावसायिकफुटबॉललीगस्य युन्नानव्यावसायिकफुटबॉलक्लबानां २१ वर्षाणां अन्तरं युन्नान युकुन् पूरयिष्यति।
मैचपूर्वस्य क्रमाङ्के युन्नान युकुन् इत्यस्य ५७ अंकाः, क्रमाङ्के प्रथमस्थाने सन्ति; . अस्मिन् सत्रे द्वयोः पक्षयोः मध्ये एषा द्वितीया समागमः अस्ति अन्तिमे समागमे युन्नान् युकुन् गृहात् २:१ दूरं शङ्घाई जियाडिंग् हुइलोङ्ग इत्यस्य संकीर्णतया पराजयितुं ज़ैङ्ग यिफेङ्गस्य स्टॉप टाइम् विजेता इत्यस्य उपरि अवलम्बितवान्। क्रीडायाः पूर्वं पत्रकारसम्मेलने युन्नान् युकुन् मुख्यप्रशिक्षकः योन् एण्डर्सन् अवदत् यत्, "अस्माभिः क्रीडायां स्वशैलीं क्रीडितव्या, स्वकौशलस्य, रणनीत्याः च अनुसारं क्रीडां क्रीडितव्या, विजयः च कर्तव्या, स्वप्नस्य पूर्तये विजयः इति क्रीडायाः उपयोगं कर्तुं आशास्महे सुपरलीगं प्राप्तुं” इति ।
६ दिनाङ्के मेलनस्य आरम्भे युन्नान् युकुन् सर्वशक्त्या बहिः गतः । प्रथमार्धस्य २३ तमे मिनिट् मध्ये १० क्रमाङ्कस्य योनिका प्रथमं गोलं कृतवान्, युन्नान युकुन् १:०; अन्ते युन्नान् युकुन् इत्यनेन शङ्घाई जियाडिंग् हुइलोङ्ग् २:० इति स्कोरेन पराजितः ।
क्रीडायाः अन्तिमः सीटी ध्वनितवान्, युक्सी पठारक्रीडाकेन्द्रक्रीडाङ्गणं च जयजयकारं कृतवान् । क्रीडायाः आनितस्य आनन्दस्य उत्सवः प्रशंसकाः अभवन् ।
२०२१ तमस्य वर्षस्य जुलैमासे युन्नान् युकुन् इस्पातफुटबॉलक्लबस्य पञ्जीकरणं कृत्वा स्थापना अभवत् । विगतत्रिषु वर्षेषु युन्नान् युकुन् युक्सीनगरे स्थित्वा चीनीयचैम्पियनशिपतः चीनीयद्वितीयविभागात् चीनीलीगवनपर्यन्तं त्रिगुणकूदं सम्पन्नवान् पूर्वं युन्नान् युकुन् मुख्यप्रशिक्षकः इओइन् एण्डर्सन् सुपरलीगं सम्पन्नं कृत्वा दलं चॅम्पियनशिपं प्राप्तुं प्रयतते इति अवदत्।
युन्नान दैनिक-युन न्यूज रिपोर्टर यांग कियान/पाठ
युन्बाओ-नगरस्य सर्व-माध्यम-सम्वादकस्य ताङ्ग-हाओबो-इत्यस्य छायाचित्रम्
युन्नान दैनिक-मेघ समाचार सम्पादक: झाओ टिंग्टिंग
प्रतिवेदन/प्रतिक्रिया