एडिलेड्-नगरम् आगत्य ते शीघ्रमेव प्रशिक्षणं आरब्धवन्तः, चीनीयपुरुषपदकक्रीडादलः क्रीडायाः सज्जतायै किमपि परिश्रमं न त्यक्तवान् ।
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूल शीर्षकम् : एडिलेड्-नगरम् आगत्य शीघ्रं प्रशिक्षणं आरभत (उद्धरणम्)
चीनदेशस्य पुरुषपदकक्रीडादलः क्रीडायाः (विषयस्य) सज्जतायां किमपि परिश्रमं न त्यजति ।
news tonight (reporter wang zi) चीनीयपुरुषपदकक्रीडादलं कालमेव (6th) एडिलेड्नगरम् आगत्य तस्याः रात्रौ प्रथमं प्रशिक्षणं कृतवान्। विश्वकप-प्रारम्भिक-क्रीडायाः एशिया-शीर्ष-१८ मध्ये आस्ट्रेलिया-दलस्य विरुद्धं विदेश-क्रीडायाः सज्जतायै समयः कठिनः इति विचार्य प्रशिक्षकदलः क्रीडायाः सज्जतायै प्रत्येकं अवसरं गृहीतवान्
अस्मिन् दक्षिणीय-अभियानस्य कालखण्डे चीनीय-पुरुष-फुटबॉल-दलेन सर्वं सरलं स्थापयितुं सिद्धान्तस्य आधारेण नागरिक-विमानयानेन रात्रौ विमानयानं कृतम् यतः केचन राष्ट्रिय-क्रीडकाः पूर्वं द्वि-अग्र-कार्यक्रमस्य अति-गहन-कार्यक्रमस्य अनुभवं कृतवन्तः, तेषां शारीरिक-स्थितिः आसीत् पूर्वमेव आव्हानानां सम्मुखीभवति। यात्रायाः यात्रायाः च क्लान्ततां परिहरितुं सर्वेषां शारीरिकभारं वर्धयितुं च रसददलेन दूरयात्रायाः चयनं कृतम् अस्ति रात्रौ विमानयानं अधिकतमं यावत् सज्जतायाः समयं रक्षितुं भवति , क्रीडकाः यस्मिन् दिने दूरक्रीडायां आगच्छन्ति तस्मिन् दिने एव कर्तुं शक्नुवन्ति। अपरपक्षे, यथासम्भवं दलस्य सामान्यकार्यस्य विश्रामस्य च समयसूचना सुनिश्चित्य, उड्डयनकाले निद्रायाः पूरकत्वेन च
चीनीयपुरुषपदकक्रीडादलः अस्याः दूरयात्रायाः महत्त्वं कियत् गम्भीरतापूर्वकं ददाति इति द्रष्टुं कठिनं नास्ति। स्थले पर्यवेक्षणस्य अतिरिक्तं चीनीयपुरुषपदकक्रीडादलस्य दृढपृष्ठपोषणं भवितुम्, दलस्य समन्वयस्य पुनर्निर्माणस्य च आशायां तौ दूरक्रीडां गतवन्तौ जू जिरेन् अवदत् यत् - "यद्यपि प्रतिद्वन्द्वी अतीव बलवान् अस्ति तथापि वयं उत्तमफलार्थं युद्धं कर्तुं युद्धं च कर्तुं अत्र स्मः।"
अधुना ऑस्ट्रेलियादेशे वसन्तकालः अस्ति . गतरात्रौ चीनीयपुरुषपदकक्रीडादलेन परदेशक्रीडायां आगत्य प्रथमं प्रशिक्षणसत्रं कृतम् अद्यापि आस्ट्रेलियादेशस्य दलेन सह निर्णायकयुद्धस्य सज्जतायै त्रयः दिवसाः अवशिष्टाः सन्ति।
"कंगारू लेजिओन्" इत्यनेन पूर्वं २६ सदस्यानां रोस्टरस्य घोषणा कृता, परन्तु नूतनः प्रशिक्षकः पोपोविच् इत्यनेन कालमेव मध्यक्षेत्रस्य सूक्ष्म-समायोजनं कृतम्, लुओन्गो, मेट्काल्फ् च सूचीतः बहिः क्षीणौ अभवताम्, ब्रातन्, याज्बेक् च शॉर्टलिस्ट् कृतवन्तौ एतेन चीनीयपुरुषपदकक्रीडाप्रशिक्षकदलस्य सतर्कता उत्तेजितुं आवश्यकता वर्तते।
स्रोतः - अद्य रात्रौ वृत्तपत्रम्