झेङ्ग किन्वेन् "वुहान ओपन टाइम" इत्यत्र प्रवेशं करोति: आगच्छन्तु मम कृते जयजयकारं कुर्वन्तु, वुहान ओपन इत्यत्र मिलित्वा
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
झेङ्ग किन्वेन् वुहाननगरं प्रत्यागतवान्!
अक्टोबर्-मासस्य ६ दिनाङ्के १७:४० वादने झेङ्ग् किन्वेन् इत्यनेन तस्य मण्डलेन सह गृहीतं विमानं तिआन्हे-विमानस्थानकं प्रति अवतरत्, यस्य अर्थः अस्ति यत् सा आधिकारिकतया "वुहान् ओपन टाइम्" इत्यत्र प्रवेशं कृतवती । आगामिसप्ताहे झेङ्ग किन्वेन् स्वस्य गृहनगरस्य वृद्धानां कृते ऑप्टिक्स वैली टेनिस् केन्द्रे सर्वाधिकं रोमाञ्चकारीं टेनिस् प्रदर्शनं दास्यति।
अक्टोबर्-मासस्य ६ दिनाङ्के झेङ्ग् किन्वेन् विमानयानेन वुहान-तिआन्हे-विमानस्थानकं प्राप्तवान् । फोटो याङ्गत्ज़े दैनिक संवाददाता गाओ योङ्ग द्वारा
२०१९ तमे वर्षे झेङ्ग् किन्वेन् वुहान ओपन-क्रीडायाः योग्यता-परिक्रमेषु भागं गृहीतवान् । अस्मिन् समये स्पर्धायाः ५ क्रमाङ्कस्य बीजत्वेन गृहनगरस्य प्रशंसकाः उत्सुकतापूर्वकं तस्य प्रतीक्षां कुर्वन्ति ।
पूर्वस्मिन् चाइना ओपन-क्रीडायां झेङ्ग् किन्वेन् आकस्मिकतया स्खलितः अभवत्, दुर्भाग्येन सः सेमीफाइनल्-क्रीडायां हारितवान्, चाइना ओपन-अन्तिम-क्रीडायां अपि न अभवत् । परन्तु सा अद्यापि स्वस्य करियरस्य प्रथमवारं wta1000 स्पर्धायाः सेमीफाइनल्-पर्यन्तं गत्वा सफलतां प्राप्तवती ।
क्रीडायाः अनन्तरं झेङ्ग किन्वेन् इत्यनेन प्रकाशितं यत् - "अहं सम्यक् जानामि यत् अहं किमर्थं पतितः, यतः अहं पर्याप्तं एकाग्रता नासीत् । अस्मिन् क्रीडने मम शारीरिक-मानसिक-स्थितिः मया इष्टे शिखरस्थाने नासीत्, अहं च एकाग्रतां प्राप्तुं कष्टं अनुभवामि स्म
विमानस्थानके तस्याः दक्षिणहस्तस्य अङ्गुष्ठाः स्फुटाः इति संवाददातारः अवलोकितवन्तः । स्वस्य चोटस्य विषये झेङ्ग् किन्वेन् अवदत् यत् - "इदं कुशलम्, केवलं मम हस्ते त्वचायाः चोटः एव, मम जानु च किञ्चित् असहजः अस्ति। अहं न मन्ये यत् एषा महती समस्या अस्ति।
आगामि-वुहान-ओपन-क्रीडायाः कृते झेङ्ग-किन्वेन्-महोदयः अपेक्षाभिः परिपूर्णः अस्ति । सा अवदत् - "स्पर्धाद्वयं खलु अतिसमीपम् अस्ति, अतः मया अल्पकाले एव मम शरीरं सम्यक् समायोजितव्यं, ततः वुशु ओपन-क्रीडायां सम्यक् क्रीडितुं मम शरीरं उत्तमस्थितौ पुनः स्थापयितव्यम्" इति
विमानस्थानके झेङ्ग किन्वेन् इत्यस्मै वुहान-ओपन-आयोजक-समित्या सावधानीपूर्वकं सज्जीकृतं उपहारं प्राप्तम् - ओलम्पिक-स्वर्णपदकस्य आकारस्य पुष्प-टोकरी । आगामिषु दिनेषु सा अधिकानि आशीर्वादं उपहारं च प्राप्नुयात्, यतः एकस्मिन् दिने अनन्तरं सा स्वस्य २२ तमे जन्मदिनम् आचरति ।
वुहान-प्रशंसकाः दीर्घकालात् झेङ्ग-किन्वेन्-इत्यस्य पुनरागमनस्य प्रतीक्षां कुर्वन्ति, वुहान-टेनिस्-टिकटस्य विक्रयः च अत्यन्तं उष्णः अस्ति । झेङ्ग किन्वेन् स्वस्य गृहनगरस्य प्रशंसकान् प्रति एतत् अवदत् यत् "आशासे सर्वे मम जयजयकारं कर्तुं वुहान ओपन-क्रीडायां आगमिष्यन्ति। वुहान-ओपन-क्रीडायां भवन्तं पश्यामः।"
चीनीयऋतौ प्रविश्य झेङ्ग् किन्वेन् इत्यस्य मातापितरौ स्वपुत्र्याः पार्श्वे एव आसन् । तस्य पिता झेङ्ग् जियान्पिङ्ग् इत्यनेन प्रकटितं यत् अस्मिन् वर्षे झेङ्ग् किन्वेन् इत्यस्य आयोजनानि वर्षस्य अन्त्यपर्यन्तं निर्धारितानि सन्ति । अधुना झेङ्ग किन्वेन् वर्षस्य अन्ते अन्तिमपक्षे भागं ग्रहीतुं बहु सम्भावना अस्ति, अन्तिमपक्षस्य अनन्तरं शिशिरप्रशिक्षणं भविष्यति, ततः सः संयुक्तकपक्रीडायां चीनीयदलस्य प्रतिनिधित्वं करिष्यति।
स्रोतः : चांगजियांग दैनिक वुहान ग्राहक