2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर् ७ दिनाङ्के कुआइ टेक्नोलॉजी न्यूज इत्यस्य अनुसारं नवीनतमं ब्लूमबर्ग् अरबपतिसूचकाङ्कं दर्शयति यत्,एनवीडिया संस्थापकस्य मुख्यकार्यकारी च जेन्सेन् हुआङ्गस्य व्यक्तिगतमूल्यं १०९ अरब अमेरिकीडॉलर् यावत् अभवत्, विश्वस्य समृद्धतमसूचौ १३ तमे स्थाने अस्ति एषः आकङ्कः इन्टेल् इत्यस्य कुलविपण्यमूल्यं (९६.५ अब्ज अमेरिकीडॉलर्) अतिक्रान्तवान् ।)。
एनवीडिया इत्यस्य शेयरमूल्यं सम्पूर्णे २०२३ तमे वर्षे प्रायः २४०% वर्धितम् अस्ति, २००१ तमे वर्षात् बृहत्तमं वार्षिकं लाभं अभिलेखितवान् । एषा वृद्धिः मुख्यतया कृत्रिमबुद्धिप्रौद्योगिक्याः तीव्रविकासस्य तथा एआइ-हार्डवेयरस्य विपण्यमागधायाः विस्फोटकवृद्धेः कारणं भवति, विशेषतः एनवीडिया-संस्थायाः उच्चप्रदर्शनयुक्तानां एआइ-कम्प्यूटिङ्ग्-चिप्स्-इत्यस्य विपण्यां उष्णविक्रयः
तस्य विपरीतम् इन्टेल्-संस्थायाः व्यापार-आयः न्यूनतां गच्छति स्म, सम्प्रति ५० वर्षेषु सर्वाधिकं दुर्गतिम् अनुभवति ।. यद्यपि अस्य क्षयस्य बहुविधाः कारकाः सन्ति तथापि व्यापारस्य अवसरानां अभावः एव प्राथमिककारणं भवति, तदनन्तरं कम्पनीयाः फाउण्ड्री-चिप्-विभागैः सह सम्बद्धानां लक्ष्याणां दुर्बलनिष्पादनं भवति
केचन माध्यमाः तत् मन्यन्तेवर्तमान विपण्यगतिशीलता अस्मान् स्पष्टतया दर्शयति यत् यदा कश्चन कम्पनी तालमेलं न स्थापयितुं शक्नोति तदा कथं पतितुं शक्नोति, तथा च एआइ-उन्मादस्य मध्ये इन्टेल्-संस्थायाः संलग्नतायाः अभावेन निःसंदेहं तेषां महती व्ययः अभवत्
जेन्सेन् हुआङ्ग् इत्यस्य विषये सः आत्मविश्वासेन एआइ तरङ्गस्य सवारीं करोति, एनवीडिया इत्यस्य भविष्यं च पूर्वस्मात् अपि उज्ज्वलम् अस्ति ।
अधुना एव हुआङ्ग रेन्क्सुन इत्यनेन प्रकाशितं यत्,ब्लैकवेल् चिप्स् इत्यस्य अग्रिमपीढी पूर्वमेव उत्पादनं प्राप्नोति, माङ्गलिका च "उन्मत्तः" अस्ति ।
हुआङ्ग रेन्क्सन् इत्यनेन प्रकाशितं यत् ग्राहकानाम् ब्लैकवेल् चिप्स् इत्यस्य इच्छा अतीव प्रबलः अस्ति तथा च सर्वे प्रथमं मालम् प्राप्तुं इच्छन्ति तथा च यथासंभवं अधिकानि उत्पादनानि इच्छन्ति।
भविष्ये एनवीडिया प्रतिवर्षं एआइ मञ्चं अद्यतनीकर्तुं योजनां करोति, "यदि भवान् हॉपरतः ब्ल्याक्वेल् इव प्रतिवर्षं २ तः ३ वारं कार्यप्रदर्शने सुधारं करोति तर्हि ग्राहकस्य राजस्वं बहुगुणं वर्धयितुं शक्यते, अथवा प्रत्येकं २ तः ३ वर्षेषु व्ययः न्यूनीकर्तुं शक्यते।