2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेबनान-इजरायलयोः मध्ये वर्धमानस्य तनावस्य सन्दर्भे इरान्-इजरायल-योः मध्ये द्वन्द्वस्य वर्धनस्य सम्भावना अपि अस्ति । विशेषतः अस्मिन् मासे प्रथमे दिने इरान्-देशेन इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृत्वा द्वयोः पक्षयोः मध्ये द्वन्द्वस्य वर्धनस्य सम्भावना वर्धमाना अभवत् अक्टोबर्-मासस्य ४ दिनाङ्के अमेरिकीविदेशविभागस्य एकः अधिकारी अवदत् यत् इजरायल्-देशः अमेरिका-देशाय आश्वासनं न दत्तवान् यत् सः इरान्-देशस्य परमाणु-सुविधानां विरुद्धं प्रतिकार-प्रहारं न करिष्यति इति अतः यदि इजरायल् इरान् विरुद्धं प्रतिकारं करिष्यति तर्हि किं करिष्यति?
इजरायल् इरान्-देशे आक्रमणस्य चतुर्णां मार्गानाम् योजनां कुर्वन् अस्ति
निङ्ग्क्सिया विश्वविद्यालयस्य चीन-अरब-अध्ययन-संस्थायाः कार्यकारीनिदेशकः निउ-झिन्चुन् : परमाणु-सुविधासु आक्रमणं वा ऊर्जा-सुविधासु आक्रमणं वा, तत् द्वन्द्वस्य प्रमुखं वर्धनम् अस्ति आक्रमणस्य अनेकाः पद्धतयः येषां विषये इजरायल् इदानीं विचारयति-
यथा लेबनान-हिजबुल-सङ्घस्य नेता नस्रल्लाहस्य लक्ष्यं कृत्वा इराणस्य वायु-रक्षा-व्यवस्थायाः विरुद्धं प्रहाराः अपि च इराणस्य परमाणु-सुविधानां विरुद्धं प्रहाराः;
एप्रिलमासे इरान्-इजरायल-देशयोः परस्परं स्वदेशे आक्रमणस्य तुलने एते चत्वारः विकल्पाः सर्वे प्रमुखाः उन्नयनाः सन्ति, परन्तु परमाणुसुविधासु आक्रमणं सर्वाधिकं गम्भीरं भवितुम् अर्हति, ऊर्जासुविधासु आक्रमणं करणं अपि महत् प्रभावं जनयिष्यति अमेरिकादेशः न इच्छति यत् इजरायल् इदानीं इराणी-ऊर्जा-सुविधासु आक्रमणं करोतु, परन्तु इदानीं इजरायल्-देशे अमेरिका-देशस्य कियत् प्रभावः अस्ति इति महत् प्रश्नम् |
अपि च अक्टोबर्-मासस्य ४ दिनाङ्के इराणस्य इस्लामिक-क्रांतिकारी-रक्षक-दलस्य उपसेनापतिः फदावी इत्यनेन उक्तं यत् यदि इजरायल्-देशः किमपि त्रुटिं करोति तर्हि इरान्-देशः रिफाइनरी-प्राकृतिक-गैस-क्षेत्राणि च समाविष्टानि सर्वाणि इजरायल्-देशस्य ऊर्जा-परिवहन-सुविधानि लक्ष्यं करिष्यति |. सः अवदत् यत् इरान्-देशे बहवः आर्थिककेन्द्राणि सन्ति, परन्तु इजरायल्-देशे केवलं कतिचन विद्युत्-संस्थानानि, शोधनालयाः च सन्ति, इराणस्य आक्रमणानि च एतानि लक्ष्याणि एकस्मिन् समये आच्छादयितुं शक्नुवन्ति ।
इराणीसैन्यस्य वक्तव्यस्य उद्देश्यं इजरायलस्य निरोधः अस्ति
निङ्ग्क्सिया विश्वविद्यालयस्य चीन-अरब-अध्ययन-संस्थायाः कार्यकारीनिदेशकः नियू-झिन्चुन् : इराणस्य वर्तमानः रुखः इजरायल्-देशं निवारयितुं वर्तते यदि इजरायल्-इरान्-इराणां उपरि आक्रमणं कर्तुं साहसं करोति तर्हि इराण-देशः तस्य मूल्यं दातुं करिष्यति |. इरान् इत्यनेन पूर्वं इजरायल्-देशं प्रहारः कृतः, उभयवारं सैन्यलक्ष्यं लक्ष्यं कृत्वा । यतः इजरायल् इराणस्य ऊर्जासुविधासु आक्रमणं कर्तुं शक्नोति इति सूचनां प्रेषितवान्, तस्मात् इरान् अपि टिट्-फॉर्-टैट् प्रतिक्रियाम् अददात् यत् यदि इजरायल् ऊर्जासुविधासु आक्रमणं कर्तुम् इच्छति तर्हि इरान् इजरायलस्य ऊर्जासुविधासु इजरायलस्य नागरिकसुविधासु च आक्रमणं कर्तुं समर्थः अस्ति इति। एते इजरायलस्य कृते धमकीः सन्ति, इजरायल्-देशः द्वन्द्वस्य विस्तारं न करिष्यति इति आशां कुर्वन् ।