समाचारं

श्वः ए-शेयर-व्यापारः आरभ्यते।

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुप्रतीक्षितं ए-शेयर-विपण्यं श्वः उद्घाट्यते।

खाता उद्घाटनं कथं प्रचलति ? अहं कदा व्यापारं कर्तुं शक्नोमि ? अवकाशदिनानां कृते ए-शेयराः बन्दाः सन्ति तथा च हाङ्गकाङ्ग-समूहानां माङ्गल्यं भवति ए-शेयरस्य कीदृशी प्रवृत्तिः भविष्यति? विपण्यस्य उद्घाटनानन्तरं काः प्राथमिकताः सन्ति ? सर्वे महत्त्वपूर्णाः चिन्ताजनकाः बिन्दवः सन्ति।

कैलियन न्यूजस्य संवाददातारः नवीनतमं ज्ञातवन्तः यत् कैडा सिक्योरिटीज इत्यादीनां प्रतिभूतिसंस्थानां ६ अक्टोबर् दिनाङ्के मार्केट् उद्घाटनात् पूर्वं प्रारम्भिकव्यापारसंयोजनसभाः आयोजिताः ततः परं गुओयुआन सिक्योरिटीजसहिताः अधिकानि प्रतिभूतिसंस्थाः अक्टोबर् ७ दिनाङ्कात् क्रमेण समानानि परिचालनसभाः कृतवन्तः बाजारस्य उद्घाटनस्य प्रथमदिने तथा आगामिषु अवधिषु, यत् मुख्यतया धनविभागे तथा सूचनाप्रौद्योगिकीविभागे केन्द्रितम् अस्ति, तथैव मूलकार्यं खाता उद्घाटनस्य, व्यापारस्य च अन्यपक्षेषु निहितं भवति, तथैव विपण्य उद्घाटनव्यवहारस्य स्थिरतां सुनिश्चित्य सर्वप्रयत्नाः भवति .स्पष्टतया ८ अक्टोबर् दिनाङ्के व्यापारपक्षः चिरकालात् नष्टस्य कार्यस्य शिखरस्य आरम्भं करिष्यति।विशेषतः ऑनलाइन-अन्ते अन्तर्जाल-प्रौद्योगिक्याः लोकप्रियतायाः कारणात् दलाली-व्यापार-प्रदर्शनस्य रूपं क्रमेण परिवर्तितम्, ऑनलाइन-प्रदर्शन-उद्योगः च मुख्यधारा अभवत्

संवाददाता ज्ञातवान् यत् नियामक-आवश्यकतानां कृते प्रतिभूति-संस्थानां आवश्यकता वर्तते यत् ते सुनिश्चितं कुर्वन्तु यत् सर्वे व्यापार-जालम्, व्यापार-प्रणाली, व्यापार-उपकरणं च विपण्यस्य उद्घाटनात् पूर्वं सामान्य-कार्य-क्रमे सन्ति, संसाधन-विनियोगे, तकनीकी-समर्थने च उत्तमं कार्यं कुर्वन्ति, निवेशकानां पृच्छनानि, तत्सम्बद्धानि च धैर्यपूर्वकं स्वीकुर्वन्ति | राष्ट्रदिवसस्य अवकाशस्य अनन्तरं व्यवहारः सुचारुः व्यवस्थितः च भवतु इति सुनिश्चितं कर्तुं आग्रहं करोति। अत्र स्थानीयप्रतिभूतिनियामकब्यूरो अपि सन्ति ये अन्तिमेषु दिनेषु मार्गदर्शनं दातुं, प्रतिभूतिसंस्थानां व्यावसायिकविकासं समस्यां च अवगन्तुं, उद्योगस्य विकासं प्रवर्धयितुं लक्षितसुझावः एकत्रितुं च पदाभिमुखीकृतवन्तः।

रिपोर्टर इत्यनेन उद्योगात् बहु प्रतिक्रियाः प्राप्ताः यत् विपण्यव्यवहारार्थं ग्राहकानाम् अत्यावश्यकतानां पूर्तये ग्राहकानाम् निवेशजोखिमानां स्मरणं अपि महत्त्वपूर्णम् अस्ति।

ध्यानं १ : खाता उद्घाटनस्य स्थितिः कथं वर्तते ? नूतनाः निवेशकाः कदा खातं उद्घाटयितुं शक्नुवन्ति ?

प्रथमवारं खातं उद्घाटयितुं, प्रथमवारं सक्रियीकरणं, प्रथमवारं व्यापारं च अस्य विपण्यस्थितेः तरङ्गस्य विशिष्टतमानि विशेषतानि अभवन् समग्रतया, प्रतिभूतिखातं उद्घाटयितुं निवेशकाः खातं उद्घाटयितुं प्रतिभूतिसंस्थायां आवेदनं कुर्वन्ति, निवेशकपरिचयप्रमाणीकरणं, प्रतिभूतिसंस्थाः चीननिपटने आवेदनपत्राणि प्रस्तौति, तथा च चीनसमाप्तिसंस्थाः विनिमयस्थाने आँकडान् प्रेषयन्ति व्यापाराय प्रयुक्तम् ।

अवकाशदिनेषु खाता उद्घाटन-अनुप्रयोगानाम् उदयं पूरयितुं चाइना-क्लियरिङ्ग्-संस्थायाः एकीकृत-खाता-मञ्चः, परिचय-सूचना-सत्यापन-प्रणाली इत्यादीनां चैनल-अनुमतिः पूर्वमेव उद्घाटिता अस्ति, येन दलालैः अन्यैः च अग्रिम-तयारीकरणस्य सुविधा भवति ज्ञातव्यं यत् सत्यापनचैनलः मूलतः अक्टोबर् ६ दिनाङ्के १६:०० वादने बन्दः भवितुम् अर्हति स्म ।लेखा उद्घाटनस्य आवश्यकतानां पूर्तये परिचयसूचनासत्यापनसमयः अन्यचतुर्घण्टाभिः विस्तारितः, ततः २०:०० वादने समाप्तः च दिनं।

सम्प्रति तस्मिन् दिने प्रतिभूतिलेखानां नूतनानां आवेदनानां पूर्णतायै अद्यापि ८ अक्टोबर् यावत् प्रतीक्षा कर्तव्या भविष्यति, सामान्यव्यवहारस्य च अनुमतिः ९ अक्टोबर् यावत् न भविष्यति। सर्वं निवेशकस्य पाठसन्देशः अथवा सफललेखस्य उद्घाटनस्य व्यवहारस्य च सूचनायाः अधीनः भवति ।

विशेषतः, नव उद्घाटितानां प्रतिभूतिलेखानां कृते ये २८ सितम्बर (शनिवासरः), २९ सितम्बर (रविवासरः), तथा च ३० सितम्बर (सोमवासरः), २०२४ दिनाङ्के आवेदनपत्राणि प्रस्तौति, ते ८ अक्टोबर् (मङ्गलवासरे) दिनाङ्के उद्घाटिताः भविष्यन्ति। नव उद्घाटितप्रतिभूतिलेखानां कृते ये १ अक्टोबर् (मंगलवासर) तः ८ अक्टोबर् (मंगलवासर) पर्यन्तं आवेदनपत्राणि प्रदत्तवन्तः, तेषां उपयोगः केवलं ९ अक्टोबर् (बुधवासर) तः व्यापाराय एव कर्तुं शक्यते।

प्रतिभूतिकम्पनीनां कृते ग्राहकानाम् समयं कार्यक्षमतां च ग्रहणं सफलतायाः कुञ्जी अभवत् । वर्धमानस्य लेनदेनस्य परिमाणस्य परामर्शस्य च मात्रायाः सम्मुखे अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशस्य समये अधिकांशः प्रतिभूतिसंस्थाः स्वस्य सामान्यावकाशं त्यक्त्वा स्वव्यापारस्य सुचारु संचालनं सुनिश्चित्य विविधानि उपायानि कृतवन्तः, ग्राहकानाम् विस्तारस्य, विपण्यभागस्य वर्धनस्य च अवसरं गृहीतवन्तः, विशेषतः खाता उद्घाटनपूर्वं ( अन्तिमलेखा उद्घाटनात् पूर्वं सर्वा सूचनासमीक्षायाः समाप्तिः निर्दिशति)। 60 तः अधिकानां प्रतिभूतिसंस्थानां अफलाइनविक्रयविभागैः पूर्व-खाता-उद्घाटनं कर्तुं कर्तव्य-जनशक्ति-व्यवस्था कृता अस्ति, तथा च ऑनलाइन-खाता-उद्घाटनेन 7x24-घण्टा-स्व-सेवा (7x24-एक-दिशा-वीडियो-खाता-उद्घाटन-सेवा-प्रदानस्य अतिरिक्तं, अतिरिक्तसमय-द्वय- way video witnessing service प्रदत्तं भवति ग्राहकखातं उद्घाटनसूचनाः पूर्वमेव समीक्षां कर्तुं ग्राहकखातं उद्घाटनदक्षतां अधिकं सुधारयितुम्), यत्र द्विपक्षीयवित्तपोषणार्थं आवेदनस्य अनुमतिः अपि अस्ति।

एकत्र गृहीत्वा, प्रमुखप्रतिभूतिसंस्थाभिः उद्घाटितानां खातानां संख्या अधिका प्रचुरा भवति यद्यपि स्पष्टक्षेत्रीयलेबलयुक्तैः लघुमध्यमप्रमाणस्य प्रतिभूतिसंस्थाभिः उद्घाटितानां खातानां संख्या तुल्यकालिकरूपेण अल्पा भविष्यति, तथापि अफलाइनलेखानां उद्घाटनस्य अपेक्षया ऑनलाइनलेखानां उद्घाटनं स्पष्टतया अधिकं प्रमुखं भवति .

दीर्घकालं यावत् नष्टा विपण्यस्थित्या धनस्य जीवनशक्तिः प्रज्वलितवती अस्ति तथा च दलालीव्यापाराः सक्रियरूपेण ग्राहकप्राप्तिमार्गाणां विस्तारं कुर्वन्ति तथा च प्रभावीरूपेण अधिकग्राहकपर्यन्तं गच्छन्ति। अक्टोबर् ६ दिनाङ्के चीनवित्तसमाचारस्य एकः संवाददाता "प्रतिभूतिव्यापारिणां राष्ट्रियदिवसस्य अवकाशप्रदर्शनानां मुख्यविषयाणि: कस्य कम्पनीयाः कर्मचारीः परिश्रमं न कुर्वन्ति!" प्रदर्शनी-उद्योगस्य वातावरणं पूर्णम् अस्ति, किं भवता किमपि युक्तिः सम्मुखीभूता?" इति नवीनतमसमीक्षां कृतवती, यत्र अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशे प्रतिभूतिकम्पनीभिः स्वीकृताः पारम्परिकाः पद्धतयः, तथैव वर्तमानविपण्यपरिवर्तनस्य प्रतिक्रियां दातुं वैकल्पिकनवीनपद्धतयः च सक्रियरूपेण प्रयतन्ते।

एते कम से कम पाश्चात्यप्रतिभूति, चांगजियांग प्रतिभूति, शेनवान होंगयुआन, सूचोव प्रतिभूति, हैटोंग प्रतिभूति, जीएफ प्रतिभूति, गुओलियन प्रतिभूति, गुओसेन प्रतिभूति, कैडा प्रतिभूति, हुआन प्रतिभूति, गुओजिन प्रतिभूति, क्षियांगकै प्रतिभूति, गुओयुआन प्रतिभूति, जियांगहाई प्रतिभूति, चीन पुनर्जागरण प्रतिभूतिषु सन्ति , गैलेक्सी सिक्योरिटीज, सीआईसीसी वेल्थ मैनेजमेंट, गुओताई जुनान सिक्योरिटीज, हुआफु सिक्योरिटीज, सीआईटीआईसी सिक्योरिटीज, सीआईटीआईसी कंस्ट्रक्शन इन्वेस्टमेण्ट् इत्यादीनां सर्वेषां अनुसरणं कर्तुं निशानाः सन्ति।

ध्यानं २: विपण्यं उद्घाटयितुं प्रवृत्तम् अस्ति, प्रतिभूतिकम्पनीनां कृते अन्याः काः व्यवस्थाः मार्गे सन्ति?

यथा यथा अवकाशस्य ऋतुः समाप्तः भवति तथा तथा निवेशपरामर्शदातृणां विक्रयपक्षीयसंशोधनस्य च लाइवप्रसारणं तीव्रताम् आरब्धम् अस्ति । अग्रिमविस्तृतकार्यस्य कृते मुख्यतया चत्वारः पक्षाः सन्ति- १.

प्रथमं व्यावसायिकप्रचारं ग्राहकसेवां च सुदृढं कुर्वन्तु।धनस्य दलालीयाः च प्रभारी बहवः जनाः अवदन् यत् कम्पनी निवेशपरामर्शस्य ऑनलाइन-लाइव-प्रसारणं निरन्तरं सुदृढां करिष्यति तथा च गहन-लेख-व्याख्यां प्रकाशयिष्यति प्रत्येकं व्यापार-विभागः अफलाइन-सैलून-इत्यादीनां पद्धतीनां आयोजनं करिष्यति येन निवेशकाः समये एव मार्केट-परिवर्तनं ग्रहीतुं शक्नुवन्ति प्रकारेण उष्णावसराः च। निवेशबैङ्किंग्, क्रेडिट् ट्रेडिंग् इत्यादयः बहुविधव्यापारविभागाः अपि मार्केट्-गतिभिः सह तालमेलं स्थापयितुं समन्वयं वर्धयिष्यन्ति, नूतनानां वृद्धीनां अन्वेषणं च करिष्यन्ति |.

संवाददाता ज्ञातवान् यत् haitong securities e-haitongcai app अवकाशस्य एकसप्ताहस्य अन्तः 7 विषयगतं लाइव प्रसारणं निर्मास्यति, येन शोधसंस्थायाः "tiantuan", सम्पत्तिविनियोगविशेषज्ञाः, स्वर्णपदकनिवेशपरामर्शदातारः, सुप्रसिद्धाः कोषप्रबन्धकाः इत्यादयः आमन्त्रिताः भविष्यन्ति निवेशकैः सह विभिन्नैः आयामैः दृष्टिकोणैः च संवादं कुर्वन्ति, निवेशकानां कृते गभीररूपेण अवगन्तुं सहायतार्थं निवेशकानां कृते वर्तमानचिन्ताविषयेषु संवादं कुर्वन्ति, चर्चां कुर्वन्ति, शोधं च कुर्वन्ति नीतीनां सामर्थ्यं, समये एव विपण्यस्य उष्णस्थानानि गृह्णाति, निवेशसञ्चालनस्य सम्यक् दिशां च अन्वेष्टुम्।

द्वितीयं सूचनाप्रौद्योगिकीव्यवस्थानां सुरक्षां सामान्यतां च सुनिश्चित्य ।शङ्घाई-स्टॉक-एक्सचेंज-द्वारा जारीकृतस्य नवीनतम-सूचनानुसारं ८ अक्टोबर्-मासात् आरभ्य निर्दिष्ट-व्यवहारघोषणा-निर्देशान् स्वीकुर्वितुं समयः ९:१५ तः ९:२५ पर्यन्तं, ९:३० तः ११:३० पर्यन्तं, १३:०० तः च समायोजितः भविष्यति प्रत्येकं व्यापारदिने १५:०० वादनतः ११:३० पर्यन्तं तथा च प्रत्येकस्मिन् व्यापारदिने १३:०० तः १५:०० वादनपर्यन्तं भवति । निर्दिष्टव्यवहारव्यापारस्य कार्यक्षमतां अधिकं सुधारयितुम् उद्दिश्य।

एतत् समयसमायोजनं शङ्घाई-स्टॉक-एक्सचेंज-मध्ये नूतन-लेखा-उद्घाटनार्थं निर्दिष्ट-व्यवहारस्य सुविधायै अस्ति । यथा वयं सर्वे जानीमः, ये निवेशकाः शङ्घाई-स्टॉक-एक्सचेंज-मध्ये व्यापारं कुर्वन्ति, तेषां निर्दिष्ट-व्यवहारः करणीयः भवति, यदा तु शेन्झेन्-स्टॉक-एक्सचेंज-मध्ये नव-उद्घाटित-खातानां कृते अभिरक्षण-क्रियाः करणीयाः सन्ति, शङ्घाई-स्टॉक-एक्सचेंजः ग्राहकानाम् कृते समयं समायोजयति निर्दिष्टव्यवहारं कुर्वन्ति, व्यापारसमयस्य विस्तारेण सह तस्य किमपि सम्बन्धः नास्ति ।

तदतिरिक्तं शङ्घाई-स्टॉक-एक्सचेंजेन ७ अक्टोबर्-दिनाङ्के सिस्टम्-स्टार्टअप-संपर्क-परीक्षायाः आयोजनं कृतम् यत्, स्टार्टअप-सत्यापनार्थं प्रासंगिक-संस्थानां कृते कनेक्टिविटी-परीक्षण-वातावरणं प्रदातुं शक्यते, शेन्झेन्-स्टॉक-एक्सचेंज-संस्थायाः अपि तस्मिन् एव दिने प्रासंगिक-परीक्षाः कृताः

प्रतिभूतिकम्पनीनां सूचनाप्रौद्योगिकीविभागेभ्यः संवाददाता यत् ज्ञातवान् तत् अस्ति यत् राष्ट्रियदिवसस्य अवकाशकाले विभिन्नाः सूचनाप्रौद्योगिकीविभागाः सक्रियरूपेण उपायान् कृतवन्तः, यत्र विभिन्नव्यापारजालस्य, व्यापारप्रणालीनां, व्यापारसाधनस्य च क्षमताअतिरिक्ततायाः सक्रियरूपेण जाँचः, क्षमताप्रबन्धनजोखिमबिन्दून् क्रमेण व्यवस्थितः च , तथा लक्षित-उपायान् करणेन डिजिटल-रूपान्तरण-प्रक्रियायां विविध-तकनीकी-जोखिमानां व्यापकतया सटीकतया च पहिचानः करणीयः यत् अनुपालनं जोखिम-प्रबन्धनं च सूचना-प्रौद्योगिकी-अनुप्रयोगस्य सर्वान् पक्षान् आच्छादयति, सूचना-प्रणाली-सुरक्षा-निरीक्षण-तन्त्राणि स्थापयति, सुधारयति च महत्त्वपूर्णसूचनाप्रणालीनां स्थितिः।

huaxing securities इत्यनेन पत्रकारैः उक्तं यत् कम्पनीयाः अस्य दौरस्य विपण्यस्थितेः अपेक्षाः सर्वदा एव आसन्, अतः ग्राहकस्वीकारस्य सेवायाः च सज्जतां कृतवती अस्ति। अद्यतनकाले विपण्यभावना उष्णतां प्राप्तवती यद्यपि लघुपङ्क्तयः सन्ति तथापि समग्ररूपेण स्थितिः स्थिरः अस्ति तथा च ग्राहकानाम् शिकायतां नास्ति।

तृतीयं निवेशशिक्षायाः विशेषतः जोखिमचेतावनीनां निरन्तरं सुदृढीकरणं भवति।एकतः विपण्यस्य उष्णतायाः अनन्तरं बहुसंख्याकाः सुप्तग्राहकाः सक्रियीकरणस्य उपक्रमं कृतवन्तः, पूर्वकालस्य तुलने दैनिकसक्रियप्रयोक्तृणां औसतसङ्ख्यायां महती वृद्धिः अभवत् अपरपक्षे, नूतननिवेशकानां प्रायः निवेशस्य अनुभवः अत्यल्पः भवति, अधिकनिवेशसल्लाहस्य, जोखिमचेतावनी च आवश्यकी भवति ।

अधुना नूतनानां खातानां उद्घाटनस्य अधिकांशः युवानः सन्ति, मुख्यतया १९८० तमे वर्षे १९९० तमे दशके जन्म प्राप्यमाणानां खातानां संख्यायां महती वृद्धिः अभवत् , बृहत्तमः आयुवर्गः अपि ५० वर्षेषु जाताः सन्ति । रिपोर्टरः अद्यैव नूतनानां खाता-उद्घाटन-निवेशकानां समूहस्य आयुः-प्रोफाइल-संरचनाम् अवाप्तवान् ५० वर्षाणां २०% ४०% भागः आसीत्;

प्रासंगिकव्यापारानुमतिः सक्रियीकरणं, निवेशकान् तर्कसंगतरूपेण निवेशं कर्तुं मार्गदर्शनं, प्रश्नानाम् उत्तरं समये एव कुशलतया च मूलतः प्रतिभूतिकम्पनीभिः प्रदत्ताः सेवाः सन्ति

चतुर्थं अनुपालनस्य निरन्तरं पर्यवेक्षणं सुनिश्चितं कर्तुं।अस्मिन् वर्षे अवकाशदिनेषु बहवः दलालीकर्मचारिणः शङ्कितेषु उल्लङ्घनेषु प्रवृत्ताः सन्ति, विशेषतः नूतनग्राहकानाम् आकर्षणार्थं मोमेण्ट् इत्यादिषु अन्तर्जालमञ्चेषु खाता उद्घाटनलिङ्कानि पोस्ट् करणं च प्रासंगिकविनियमानाम् अनुसारं एतत् उल्लङ्घनं भवितुम् अर्हति । तदतिरिक्तं बहुप्रतीक्षितस्य विपण्यस्थितेः कारणात् प्रतिभूतिसंस्थाः अपि अस्थायीरूपेण जनशक्तिं नियोजयितुं, प्रमाणपत्रं विना नूतनकर्मचारिणः कार्यं स्वीकुर्वन्ति, तेषां पक्षतः कार्यं कुर्वन्ति च इत्यादीनि अनियमितानि अपि कृतवन्तः

नवीनतमः संवाददाता ज्ञातवान् यत् प्रतिभूतिकम्पनीनां अनुपालनविभागैः कम्पनीव्यवस्थायां व्यावसायिकविकासस्य अनुपालनस्य विषये क्रमशः क्षैतिजस्मारकानि मौखिकसूचनानि च जारीकृतानि केचन प्रतिभूतिकम्पनयः कर्मचारिणां अवैधव्यापारविकासयोजनानां लेशान् अनुसन्धानं कृतवन्तः, केचन दलालाः अपि तत्कालं स्थगितवन्तः कर्मचारिणः स्वमित्राणां माध्यमेन खातानि उद्घाटनात् आरभ्य, दलालीकर्मचारिणः अपि सन्ति ये सक्रियरूपेण केचन अस्थायी ऑनलाइन खाता उद्घाटनसमूहाः विघटयन्ति।

उद्योगस्य अन्तःस्थैः पत्रकारैः उक्तं यत् पर्यवेक्षणेन बहुवारं प्रतिभूतिसंस्थानां प्रति ध्यानं दत्तं, सामाजिकमञ्चानां माध्यमेन सेवां प्रदातुं प्रतिभूतिव्यवसायिनां पर्यवेक्षणं करणीयम् इति आवश्यकता अस्ति यत् ते अनुपालनस्य तलरेखायाः सख्यं पालनम् कुर्वन्तु। खाता उद्घाटनस्य एषा तरङ्गः व्यतीतः ततः परं नियामकदण्डं परिहरितुं कर्मचारिभिः व्यावसायिकसिद्धान्तानां व्यावसायिकनीतिशास्त्रस्य च पालनम् कर्तव्यम्।

ध्यानम् ३ : अग्रे किं भविष्यति ?

दीर्घकालीनावकाशस्य समये हाङ्गकाङ्गस्य स्टॉक्स् इत्यस्य ऊर्ध्वगामिनी प्रवृत्तिः निरन्तरं भवति।

निवेशपरामर्शदातृणां विक्रेतासंशोधनस्य च संचारस्य आधारेण ऐतिहासिकअनुभवस्य आधारेण यदा विपण्यभावना उत्साहस्य चरणं प्राप्नोति तदा प्रायः अल्पकालीनरूपेण निरन्तरं ऊर्ध्वगामिनी प्रवृत्तिं दर्शयति परन्तु विपण्यशुद्धिः वृषभविपण्यस्य अन्तेन सह न समः इति स्पष्टं भवितुमर्हति । विशिष्टस्य वृषभविपण्यस्य प्रारम्भिकपदेषु मूल्याङ्कनपुनर्स्थापनं प्रायः मुख्यविशेषता भवति, तदनन्तरं मौलिकपुनर्स्थापनस्य सत्यापनानन्तरं विपणौ अधिकं वृद्धिः भवति

किं निवेशस्य उत्साहस्य उल्लासस्य अर्थः अस्ति यत् विपण्यं अतितप्तं भवति, जोखिमसमायोजनं च भवति? citic research इत्यस्य मतं यत् 2015, 2019, 2020 इत्येतयोः अनुभवात् न्याय्यं चेत्, भावनायाः उत्साहक्षेत्रे प्रवेशस्य अनन्तरं, अल्पकालीनरूपेण प्रायः विपण्यं वर्धमानं भविष्यति। पश्चात् भावः पतति इति कारणेन विपण्यां केचन समायोजनानि भवेयुः, परन्तु एतस्य समायोजनस्य अर्थः वृषभविपण्यस्य अन्तः न भवति । वर्तमानभावनासूचकाङ्कस्य स्थितिः दृष्ट्वा सितम्बरमासस्य अन्ते वर्तमानबाजारभावना इतिहासे २०१९ तमस्य वर्षस्य मार्चमासस्य ५ दिनाङ्कस्य अथवा २०२० तमस्य वर्षस्य जुलैमासस्य ७ दिनाङ्कस्य बराबरम् अस्ति ।

संस्थागताः अन्तःस्थजनाः अपि ८ अक्टोबर् दिनाङ्के वार्ताभ्यः नूतनानां विकासानां प्रतीक्षां कुर्वन्ति।विशेषतः राज्यपरिषदः सूचनाकार्यालयः ८ अक्टोबर् दिनाङ्के पत्रकारसम्मेलनं करिष्यति।राष्ट्रीयविकाससुधारआयोगस्य निदेशकः चत्वारः उपनिदेशकाः च उपस्थिताः भविष्यन्ति "वृद्धि-सङ्कुलस्य प्रणाली-कार्यन्वयनं" "मात्रा-नीतिभिः अर्थव्यवस्थायाः ऊर्ध्वगामि-संरचनात्मक-सुधारं ठोसरूपेण प्रवर्धितम् अस्ति तथा च विकास-प्रवृत्तौ निरन्तरं सुधारः अभवत्", तथा च संवाददातृणां प्रश्नानाम् उत्तरं दत्तवान्