2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव हाङ्गकाङ्ग-मनोरञ्जनमण्डले एकः आश्चर्यजनकः वार्ता आगता यत् स्वर्गीयायाः राज्ञ्याः अनिता मुई इत्यस्याः भ्राता ७२ वर्षीयः मुई किमिङ्ग् तृतीयवारं विवाहं कर्तुं प्रवृत्तः अस्ति, वधूः च पूर्णतया २६ वर्षाणि कनिष्ठा अस्ति तस्मात् थाई प्रेमिका मे मे। एषा वार्ता बम्ब-गोला इव आसीत्, तत्क्षणमेव सामाजिक-माध्यमेषु विस्फोटं कृतवती, असंख्य-जालस्थानां उष्ण-चर्चा-प्रश्नान् च प्रेरितवती ।
अक्टोबर् ५ दिनाङ्के मेई किमिङ्ग् इत्यनेन कस्यचित् माध्यमस्य साक्षात्कारे प्रसन्नमुखेन सुसमाचारस्य घोषणा कृता । सः प्रकटितवान् यत् मे मे इत्यनेन सह तस्य सम्बन्धः स्थिरः अभवत्, आगामिनि अजगरवर्षे ग्रन्थिं बद्धुं तौ निश्चयं कृतवन्तौ। यद्यपि विवाहस्य विशिष्टा तिथिः अद्यापि निर्धारिता नास्ति तथापि मेई किमिङ्ग् इत्यनेन उक्तं यत् ते १० दिनाङ्के विशेषं अनावरणसमारोहं कर्तुं योजनां कुर्वन्ति, तस्मिन् समये विवाहस्य अधिकविवरणं घोषितं भविष्यति!
विवाहः पारम्परिकं चीनीयशैलीं स्वीकुर्यात् इति कथ्यते, हाङ्गकाङ्गस्य प्रसिद्धे होटेले भोज्यभोजनेन च अयं दृश्यः अतीव भव्यः भविष्यति इति अपेक्षा अस्ति। वधू मे मे इत्यस्य विषये वदन् मेई किमिंग् इत्यस्य वचनं प्रेम्णा परिपूर्णम् आसीत् । सः अवदत् यत् मे-मासः न केवलं युवा सुन्दरः च अस्ति, अपितु अतीव विचारशीलः अपि अस्ति, द्वयोः अपि अतीव सम्यक् मेलनं भवति।
अतः अपि महत्त्वपूर्णं यत् मे मे-मासः स्वमातुः स्वीकृतः अस्ति । मेई किमिङ्ग् इत्यनेन प्रकटितं यत् तेषां विवाहे आशीर्वादं दातुं ९९ वर्षीयः माता मेई विशेषतया दम्पत्योः कृते स्वस्य आशीर्वादं अपेक्षां च प्रकटयितुं एकलक्षाधिकं मूल्यं उपहारं दत्तवती।
विवाहः कष्टैः विना नासीत् । मेई किमिङ्ग् इत्यस्य द्वितीयं विवाहं वञ्चनस्य काण्डेन उत्तेजितम् । तस्य द्वितीया पत्नी जोई सार्वजनिकरूपेण तस्य वञ्चनस्य आरोपं कृत्वा प्रमाणरूपेण तस्य लिखितं गारण्टीपत्रं प्रस्तुतवती । यद्यपि मेई किमिङ्ग् इत्यनेन तस्मिन् समये पश्चात्तापं कर्तुं प्रतिज्ञा कृता तथापि अधुना सः पुनः विवाहं कृतवान्, येन निःसंदेहं बहवः जनाः तस्य अखण्डतायाः विषये प्रश्नं कृतवन्तः
मे मे इत्यस्य उपरि "मालकिन्या" इति अपि आरोपः आसीत् । अन्ततः अनिता मुई इत्यस्याः जैविकभ्राता इति नाम्ना मेई किमिङ्ग् स्वभगिन्याः उत्तराधिकारात् प्रतिमासं जीवनव्ययस्य दशसहस्राणि युआन् प्राप्तुं शक्नोति। एषा पर्याप्तं आयं निःसंदेहं सामान्यजनानाम् कृते महती धनराशिः अस्ति यत् केचन नेटिजनाः मे मे इत्यस्य प्रेरणायां प्रश्नं कुर्वन्ति इति कोऽपि आश्चर्यं नास्ति।
बहिः जगतः संशयानां अनुमानानाञ्च सम्मुखीभूय मेई क्यू इत्यस्य स्पष्टतया तस्य परवाहः नासीत् । सः मे मे च सच्चिदानन्देन प्रेम्णा स्तः इति आग्रहं कृत्वा तस्याः कृते सर्वं दातुं इच्छुकः इति च अवदत् । तस्मिन् एव काले सः स्वमातरं मेई मा भ्रातृजं मेई बोलिन् च सार्वजनिकरूपेण आह्वानं कृतवान् यत् ते विवाहे उपस्थिताः भवेयुः, साक्षिरूपेण च कार्यं कर्तुं शक्नुवन्ति इति आशां कुर्वन् ।
एषः अनुरोधः सुस्वागतः न दृश्यते । मेई इत्यस्य माता पूर्वं मेई किमिङ्ग् इत्यनेन सह मातृबालसम्बन्धं विच्छिद्य स्वस्थतां प्राप्तुं नर्सिंग् होमं प्रेषितवती इति कथ्यते । सा वर्षद्वयं यावत् स्वपुत्रं न दृष्टवती आसीत्, मेई किमिंग् इत्यस्य व्यवहारेण सा अद्यापि अज्ञातम् आसीत् यत् सा विवाहे उपस्थितः भविष्यति वा इति ।
मेई इत्यस्य मातुः भ्राता इति नाम्ना मेई बोलिन् उत्तराधिकारविषयेषु मेई किमिंग् इत्यस्य "सशक्तप्रतिद्वन्द्वी" सर्वदा एव अस्ति । उत्तराधिकारवितरणस्य विषयेषु द्वयोः बहुवारं विवादः आसीत् । इदानीं यदा मेई किमिङ्ग् स्वस्य नूतनपत्न्या सह विवाहं कर्तुं प्रवृत्तः अस्ति तदा मेई बोलिन् उपस्थितः भवितुम् आशीर्वादं च प्रेषयिष्यति वा इति अपि बहवः जनानां अनुमानं उत्पन्नम् अस्ति।
मेई किमिंग् इत्यस्य तृतीयविवाहस्य विषये नेटिजन्स् इत्यनेन स्वस्य असहमतिः प्रकटिता । केचन जनाः मन्यन्ते यत् सः स्वभगिन्याः उत्तराधिकारस्य उपरि अवलम्ब्य "रक्तचूषकं" जीवनं यापयति न केवलं सः प्रगतिम् कर्तुम् इच्छति, अपितु सः बहुधा घोटालान् अपि जनयति ;
वस्तुतः मुई किमिंग्-अनीता मुई-योः कथा सर्वदा बहु ध्यानं आकर्षितवती अस्ति । अनिता मुई इत्यस्याः जैविकभ्राता इति नाम्ना सः मनोरञ्जन-उद्योगे स्वभगिनी इव लोकप्रियः न अभवत् अपितु सः नित्यं घोटालानां कारणात् नगरस्य चर्चा अभवत् । पूर्वविरासतयुद्धात् अद्यतनतृतीयविवाहपर्यन्तं मेई किमिङ्गस्य प्रत्येकं चालनं जनस्य तलरेखां चुनौतीं ददाति इति भासते।
एकः पीढीराज्ञी इति नाम्ना अनिता मुई इत्यस्याः मृत्युः निःसंदेहं प्रशंसकानां कृते अनन्तं खेदं जनयति स्म । इदानीं तस्याः भ्राता एतावत् अपूर्णः अस्ति, अनेके प्रशंसकाः अतीव दुःखिताः सन्ति। ते आशान्ति यत् मेई किमिङ्ग् स्वस्य पुरतः स्थितान् जनान् पोषयितुं शक्नोति, स्वविवाहं परिवारं च सम्यक् प्रबन्धयितुं शक्नोति, स्वभगिन्याः प्रतिष्ठां कलङ्कयितुं त्यक्तुं च शक्नोति।
अयं विवादास्पदः विवाहः कथं समाप्तः भविष्यति ? मेई किमिंग्-मे मे-योः विवाहः कालस्य परीक्षां सहितुं शक्नोति वा?