2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव जियाङ्गक्सी-नगरस्य एकः आईपी नेटिजनः सन्देशं स्थापितवान् यत् यत्र सा कार्यं करोति स्म तस्य चिकित्सालये शौचालयस्य मध्ये कश्चन पिनहोल्-कॅमेरा स्थापितवान् इति सा चिन्तितवती यत् संदिग्धः कर्तव्यनिष्ठः पुरुषः वैद्यः भवितुम् अर्हति, परन्तु पुलिसं, पुलिसं आहूय तथा चिकित्सालयः नेता विषयं दमनं कर्तुम् इच्छति इव आसीत्। ३० सितम्बर् दिनाङ्के जियांग्क्सी-प्रान्तीयस्वास्थ्यआयोगः, जियाङ्गक्सी-प्रान्तीयजनसुरक्षाविभागः च चीनीयव्यापारदैनिक-दाफेङ्ग-न्यूज-पत्रिकायाः संवाददातुः प्रतिक्रियां दत्तवन्तः यत् ते स्थितिविषये अवगताः न सन्ति, तेषां अन्वेषणं सत्यापनं च करिष्यन्ति इति
२८ सितम्बर् दिनाङ्के एकः जियाङ्गक्सी-आइपी-नेटिजनः पोस्ट् कृतवान् यत् सः एकस्मिन् चिकित्सालये कार्यं करोति यदा सः अद्यैव प्रातःकाले रात्रौ पालितः अवतरति स्म तदा सफाई-महिला मुख्यतया कर्मचारिभिः उपयुज्यमानस्य शौचालयस्य कचरा-कचरे विद्युत्-बैङ्कं प्राप्नोत् सहकारिभिः पहिचानस्य अनन्तरं एतत् "शक्तिबैङ्कं" स्मृतिकार्डं प्रविष्टेन पिनहोल्-कॅमेरा-सङ्गणकेन सह सम्बद्धम् आसीत् ।
नेटिजनः अवदत् यत् तस्य विषये ज्ञात्वा तस्य "शिरः सहसा विस्फोटितम्" इति । अन्वेषणानन्तरं तस्मिन् दिने प्रातः ४:३० वादनतः प्रातः ८ वादनपर्यन्तं मूलतः कॅमेरास्थापनसमयः ताडितः आसीत् ।
नेटिजनस्य वर्णनानुसारं सुरक्षाविभागेन पुलिसं आहूय यत् घटितं तत् तस्याः अपेक्षायाः परं आसीत्, केचन पुलिस-अधिकारिणः कॅमेरा-विच्छेदनार्थं, डीएनए-परीक्षणाय च छूराणि ऋणं गृहीतवन्तः, अपि च भौतिकसाक्ष्यं उच्चस्तरीयं समर्पयिष्यन्ति इति अपि अवदन् निरीक्षणार्थं नगरम्। परन्तु निगरानीयस्य जाँचं कुर्वन्तः चिकित्सालयस्य नेतारः तं पुनः कार्यं कर्तुं पृष्टवन्तः, चिकित्सालयस्य प्रतिबिम्बं न प्रभावितं कर्तुं जनसामान्यं घटनां प्रसारयितुं निषेधं कृतवन्तः। केचन पुलिस-अधिकारिणः अपि अवदन् यत् एषः विषयः सम्भवतः अन्वेषणं न भविष्यति, अनवधानं प्रकरणं भविष्यति च।
तस्मिन् दिने अपराह्णे तस्याः सहकारिणः पुनः निगरानीय-परीक्षां कर्तुं गत्वा अपराधकाले शौचालयं प्रविष्टानां जनानां मध्ये तस्याः, कॅमेरा-आविष्कृतायाः सफाई-महिलायाः च अतिरिक्तं एकः एव अस्ति इति नेटिजन-महोदयेन वर्णितम् कर्तव्यनिष्ठः पुरुषः, सा च केवलं ५ सेकेण्ड् यावत् तकिया प्राप्तुं १०० युआन् इत्यस्मात् न्यूनं प्रयुक्तवती । कर्तव्यनिष्ठः वैद्यः ७ तः ८ वादनयोः मध्ये द्विवारं कक्षं प्रविश्य प्रायः १० निमेषान् यावत् स्थितवान् ।
नेटिजनः अवदत् यत् सः तस्मिन् दिने प्रकरणं नियन्त्रयन्तं पुलिसं द्विवारं आहूतवान् पुलिसौ उक्तवन्तौ यत् कोऽपि कक्षं न प्रविष्टवान्, परन्तु पश्चात् स्वकथां परिवर्त्य केवलं नेटिजनः एव प्रविष्टः इति। ततः परं अस्मिन् विषये प्रगतिः न अभवत्, तस्मात् पुलिसैः पृष्टं यत् तस्य समीपे पर्याप्तं प्रमाणं अस्ति वा इति । सम्प्रति विभागे तस्याः सहकारिणः एव तस्य विषये जानन्ति सा तस्याः सहकारिभिः सह शङ्किता आसीत् यत् चिकित्सालयस्य नेतारः एतत् विषयं दमनं कर्तुम् इच्छन्ति इति, अतः ते नेटिजनानाम् मतं प्राप्तुं एकं पोस्ट् स्थापितवन्तः, यत् जनसुरक्षासंस्थायाः दत्तं पुलिसप्रतिवेदनं वा इति गोपितं स्यात्, अथवा ते प्रकरणं पुनः उद्घाटयितुं प्रार्थयितुं शक्नुवन्ति वा।
२८ सितम्बर् दिनाङ्के चीनीयव्यापारदैनिकस्य डाफेङ्ग् न्यूज् इत्यस्य एकः संवाददाता सन्देशं प्रकाशितवान् नेटिजनेन सह सम्पर्कं कर्तुं प्रयतितवान्, परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम्।
३० सितम्बर् दिनाङ्के जियाङ्गक्सी प्रान्तीयस्वास्थ्यआयोगस्य प्रचारविभागस्य कर्मचारिणः चीनीयव्यापारदैनिकदफेङ्ग न्यूजस्य संवाददात्रे अवदन् यत् ते अद्यापि स्थितिविषये न ज्ञातवन्तः, ते च ऑनलाइन प्रकाशितसूचनायाः आधारेण स्थितिः सत्या वा इति सत्यापयिष्यन्ति।
जियाङ्गक्सी-प्रान्तीयजनसुरक्षाविभागस्य कर्मचारिणः अपि अवदन् यत् तेषां कृते अस्मिन् विषये अद्यापि किमपि प्रतिवेदनं न प्राप्तम्, तेषां कृते अस्य विषयस्य अन्वेषणं करिष्यन्ति इति। अन्वेषणस्य परिणामानुसारं पश्चात् प्रासंगिकसूचनाः निर्गन्तुं शक्यन्ते।
चाइनीज बिजनेस डेली इत्यस्य डाफेङ्ग न्यूज इत्यस्य संवाददाता चेन् सी सम्पादक डोंग लिन