समाचारं

याङ्गक्सिन् क्रमाङ्क २ मध्यविद्यालये "राष्ट्रीयदिवसस्य उत्सवः" शरदक्रीडासभा आयोजिता

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर् ६ दिनाङ्के "राष्ट्रीयदिवसस्य उत्सवः" तथा "रन, बॉय" - याङ्गक्सिन् क्रमाङ्कस्य २ मध्यविद्यालयस्य २०२४ तमस्य वर्षस्य शरदक्रीडासमागमः उद्घाटितः ।
अस्याः क्रीडासभायाः उद्घाटनसमारोहस्य आरम्भः भव्यराष्ट्रगीतेन अभवत्, प्रेक्षकाणां मध्ये शिक्षकाणां छात्राणां च दृष्टिपातेन उज्ज्वलः पञ्चतारकः रक्तध्वजः शनैः शनैः उत्थितः भावुकक्रीडकानां मार्गयात्रायाः सह राष्ट्रध्वजः, रङ्गिणः ध्वजः, प्रत्येकं वर्गस्य दलं च क्रमेण क्रीडाङ्गणं प्रविष्टवन्तः । ते प्रबलाः ऊर्जावानाः च आसन्, येन याङ्गक्सिन् क्रमाङ्क-२ मध्यविद्यालयस्य शिक्षकानां छात्राणां च सकारात्मकभावना दर्शिता।
विद्यालयस्य सामान्यदलशाखायाः उपसचिवः प्राचार्यश्च वेई बिङ्गली इत्यनेन उद्घाटनसमारोहे भाषणं कृतम्, यत्र सर्वेषां क्रीडकान् स्वस्य युद्धभावनाम् अग्रे सारयितुं, शैल्या स्तरेन च सह स्पर्धां कर्तुं, क्रीडाप्रतियोगितायां दृढयुद्धभावनाम् अध्ययने आनेतुं च प्रोत्साहयति स्म तथा च जीवनं, यथा वर्गस्य कृते वैभवं जितुम्, विद्यालये वर्णं योजयितुं च। तत्सह, वयम् अपि आशास्महे यत् सर्वे निर्णायकाः, कर्मचारी च स्वकर्तव्यं निर्वहितुं शक्नुवन्ति, क्रीडासमागमस्य न्याय्यं न्यायं च सुनिश्चितं कर्तुं शक्नुवन्ति।
सामान्यदलशाखायाः सचिवः चू सिडोङ्गः क्रीडासभायाः उद्घाटनस्य घोषणां कृतवान् यत् स्प्रिन्टिङ्ग्, दीर्घदूरधावनं, दीर्घकूदनं, उच्चकूदनं, क्षेपणं, कन्दुकेन सह धावनं च इत्यादीनि विविधानि स्पर्धाः क्रमेण प्रारब्धाः। द्विदिवसीयस्पर्धायाः कालखण्डे सर्वेषां वर्गानां क्रीडकाः कठिनं युद्धं करिष्यन्ति, क्षेत्रे महत्फलं च प्राप्नुयुः, स्वेदस्य, धैर्यस्य च उपयोगेन "वेगतरं, उच्चतरं, बलिष्ठतरं" इति ओलम्पिक-भावनायाः व्याख्यां करिष्यन्ति
इदं क्रीडाकार्यक्रमं याङ्गक्सिन् क्रमाङ्क-२ मध्यविद्यालयस्य शिक्षकानां छात्राणां च भावनां, सामूहिककार्यक्षमतां च प्रदर्शयितुं मञ्चः अस्ति, तीव्र-उग्रस्पर्धायां क्रीडकाः स्वयमेव चुनौतीं ददति, स्वसीमाम् अतिक्रम्य, व्यावहारिकक्रियाणां उपयोगं च करिष्यन्ति "सङ्घर्षरहितः कोऽपि युवा नास्ति" इति गहनस्य अर्थस्य व्याख्यां कुर्वन्तु ।
(लोकप्रिय समाचारस्य संवाददाता हान काई, संवाददाता झाई चेङ्गक्सिन्, जियांग शुआण्डे, याओ क्षियाङ्ग्यु च इत्यनेन ज्ञापितम्)
प्रतिवेदन/प्रतिक्रिया