एआइ-प्रौद्योगिकी क्रीडकानां कृते ओलम्पिक-क्रीडायाः सज्जतायां कथं साहाय्यं कर्तुं शक्नोति ?
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विज्ञानस्य प्रौद्योगिक्याः च विकासेन सह अल-सम्बद्धाः प्रौद्योगिकीः प्रतिस्पर्धात्मकक्रीडासु प्रवेशं कुर्वन्ति । एताः प्रौद्योगिकीः न केवलं क्रीडकानां प्रशिक्षणदक्षतायां सुधारं कुर्वन्ति, अपितु प्रशिक्षणदलस्य सटीकदत्तांशविश्लेषणं तकनीकीं सामरिकं च समर्थनं च ददति २०२४ तमे वर्षे जूनमासे शङ्घाई-क्रीडा-विश्वविद्यालयः बैडु-इत्यनेन च संयुक्तरूपेण क्रीडा-उद्योगस्य कृते प्रथमं घरेलु-बृहत्-परिमाणं प्रतिरूपं विमोचितम्-उपरि-शरीरस्य क्रीडा-बृहत्-माडलं, यत् गोताखोरी, तैरणम्, ट्रैक-एण्ड्-फील्ड्, जिम्नास्टिक्, ट्रैम्पोलिनिंग्, शिलारोहणं, बैडमिण्टन् च प्रशिक्षणं, पेरिस् ओलम्पिकस्य सज्जता च ।
राष्ट्रीयतैरणदले, उपरितनशरीरस्य क्रीडा बृहत् आदर्शवैज्ञानिकसंशोधनदलेन जलस्य उपरि अधः च सम्पूर्णस्य ५० मीटर् यावत् ५० मीटर् 3d बुद्धिमान् संग्रहणं एआइ परिमाणात्मकविश्लेषणप्रणाली च निर्मितवती यत् एतत् व्यापकरूपेण बहुदृष्टिकोणेन च सम्पूर्णप्रक्रियायाः निरीक्षणं करोति of athletes' swimming, captures the details of athletes' movements, and helps athletes accurately and accurately प्रत्येकं प्रशिक्षणसत्रं परिमाणात्मकरूपेण संचालितुं।
राष्ट्रीयशिलारोहणदले वैज्ञानिकसंशोधनदलेन उच्चगति-जटिलगति-आरोहण-आन्दोलनानां वास्तविकसमये सटीकं च परिमाणात्मकं मूल्याङ्कनं कर्तुं चरणबद्ध-गति-आरोहण-समय-तुलना, 3d-मुद्रा-विश्लेषण-प्रणाली च विकसिता, येन दलस्य दैनिक-प्रशिक्षणस्य ओलम्पिकस्य च प्रभावीरूपेण सहायता कृता सज्जताः ।
राष्ट्रीय-ट्रैक-एण्ड्-फील्ड्-दले, शॉट्-पुट-इवेण्ट्-कृते वास्तविक-समय-3d-प्रक्षेपवक्र-गणना तथा ai-मात्रा-विश्लेषण-प्रणाली स्वयमेव अग्रे पार्श्वयोः च क्षेपण-गति-सङ्ग्रहं कर्तुं शक्नोति, तथा च शॉट्-पुटस्य रिलीज-वेगस्य, रिलीज-कोणस्य च परिमाणात्मक-विश्लेषणं गणनां च कर्तुं शक्नोति , वायुवाहितसमयः, तथा च क्षेपणदूरता प्रणाली 3 सेकेण्ड् अन्तः एव परिमाणात्मकविश्लेषणं गणनां च कर्तुं शक्नोति।
बैडमिण्टन-क्रीडासु अन्येषु च कन्दुकक्रीडासु वैज्ञानिकसंशोधनदलः व्यावसायिक-वीडियो-सङ्ग्रह-सॉफ्टवेयर-ए.आइ.-एल्गोरिदम्-इत्येतयोः उपयोगेन क्रीडकानां प्रदर्शनस्य गहनविश्लेषणं करोति, येन क्रीडकाः स्वस्य तथा च क्रीडायां स्वस्य मुख्यप्रतिद्वन्द्वीनां प्रदर्शनं अधिकतया अवगन्तुं साहाय्यं कुर्वन्ति
भविष्यं दृष्ट्वा क्रीडाप्रौद्योगिकी निम्नलिखितपक्षेषु नूतनानि सफलतानि प्राप्तुं शक्नोति।
1. व्यक्तिगतप्रशिक्षणं सटीकचिकित्सा च। बिग डाटा तथा एआई प्रौद्योगिक्याः गहनप्रयोगेन भविष्यत्प्रशिक्षणे व्यक्तिगतप्रशिक्षणं मुख्यधाराप्रवृत्तिः भविष्यति तस्मिन् एव काले परिशुद्धचिकित्साप्रौद्योगिकी एथलीट्-पुनर्वासाय स्वास्थ्यप्रबन्धनाय च अधिकं वैज्ञानिकसमर्थनं प्रदास्यति।
2. बुद्धिमान् उपकरणं भौतिकनवीनीकरणं च। नवीनसामग्रीणां, नवीनप्रौद्योगिकीनां च निरन्तरं उद्भवेन क्रीडासाधनानाम् क्रान्तिकारी परिवर्तनं भविष्यति। भविष्ये क्रीडासाधनं लघुतरं, अधिकं स्थायित्वं, अधिकं बुद्धिमान् च भविष्यति, क्रीडकानां आवश्यकतानां पूर्तये, तेषां प्रतिस्पर्धात्मकप्रदर्शने सुधारं कर्तुं च समर्थाः भविष्यन्ति
3. अन्तरविषयसमायोजनं सीमापारसहकार्यं च। क्रीडाप्रौद्योगिकी अन्यविषयैः सह अधिकाधिकं च्छेदनं करिष्यति। विज्ञानस्य प्रौद्योगिक्याः च निरन्तरप्रगतेः अभिनवप्रयोगानाम् गहनतायाः च कारणेन क्रीडाप्रौद्योगिक्याः उच्चगुणवत्तायुक्तविकासस्य प्रवर्धने क्रीडाप्रौद्योगिक्याः अपि महत्त्वपूर्णा भूमिका भविष्यति इति विश्वासः अस्ति
लेखकः लियू यू
पाठः लियू यू (शंघाई क्रीडाविश्वविद्यालयस्य प्राध्यापकः) चित्राणि चेन लाङ्गेन छायाचित्रं संपादकः वाङ्ग ज़िंग् सम्पादकः जियांग पेङ्गः
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।