समाचारं

रूसीमाध्यमाः "क्यूब" ड्रोन् इत्यस्य विस्तरेण व्याख्यां कुर्वन्ति: उत्कृष्टा झुण्डप्रहारक्षमता

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अक्टोबर् ७ दिनाङ्के समाचारः कृतःरूस टुडे टीवी जालपुटे ५ अक्टोबर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रोस्टेक् इत्यनेन घोषितं यत् "क्यूब्" आत्मघाती ड्रोन् शत्रुविरुद्धं झुण्डप्रहारं कर्तुं शक्नोति। तदतिरिक्तं आक्रमणं कर्तुं पूर्वं ड्रोन् विशिष्टस्थाने भ्रमित्वा उत्तमसमये लक्ष्यं आक्रमणं कर्तुं शक्नोति । एतेषां सहस्राणि ड्रोन्-यानानि निर्माय युद्धे स्थापितानि इति कम्पनी अवलोकितवती । विश्लेषकाः वदन्ति यत् झुण्डप्रहारकार्यं ड्रोन्-यानानां वायुरक्षाप्रणालीषु प्रवेशस्य क्षमतायां सुधारं करोति, येन ते शत्रुलक्ष्येषु अधिकं क्षतिं कर्तुं शक्नुवन्ति
सेवानिवृत्तः रूसी कर्णेलः अनातोली मत्विचुक् व्याख्यातवान् यत् लक्ष्यं कदाचित् एकः सुविधा न भवति, परन्तु अनेकाः लक्ष्यबिन्दवः भवितुम् अर्हन्ति। समूहप्रहारेन एतादृशलक्ष्याणां अधिकतमं क्षतिः भवति, तेषां लकवाग्रस्तता च भवितुम् अर्हति ।
रोस्टेक् इत्यनेन उक्तं यत् पारम्परिकवायुरक्षाशस्त्राणां कृते क्यूब् ड्रोन् इत्यनेन सह युद्धं कर्तुं कठिनं महत् च भवति यतोहि आधुनिकवायुरक्षाव्यवस्थाः तेषां गोलाबारूदं च अतीव महत् भवति
मात्विचुक् अवदत् यत् - "अद्यतनविमानविरोधीशस्त्रप्रौद्योगिकी यथा उन्नता तथा महत् अपि अस्ति। यथा, २५,००० डॉलरमूल्येन ड्रोन्-यानेन सह व्यवहारं कर्तुं १० लक्ष-डॉलर्-मूल्यकस्य क्षेपणास्त्रस्य उपयोगः व्यय-प्रभावी नास्ति।
समाचारानुसारं "क्यूब्" इति ड्रोन् कलाशनिकोव् (रोस्टेक् इत्यस्य सहायककम्पनी) इत्यनेन प्रक्षेपितम्, तस्य अनुसन्धानविकास-एककं च तस्य सहायककम्पनी जारा-कम्पनी अस्ति एतत् शस्त्रं शत्रुजनशक्तिं, सैन्यसाधनं, रडारं च मारयितुं उपयुज्यते ।
रोस्टेक् अध्यक्षः सर्गेई चेमेजोवः अस्मिन् वर्षे जुलैमासे रूसीराष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै अवदत् यत् अस्याः प्रणाल्याः लाभाः गुप्तप्रक्षेपणम्, उच्चसटीकता, कोऽपि कोलाहलः नास्ति, सुलभसञ्चालनं च अस्ति
समाचारानुसारं "क्यूब" इति ड्रोन् इत्यनेन शत्रुप्रभाविबलानाम् वधस्य उच्चदक्षतां प्रदर्शितवती अस्ति । ड्रोन्-युद्धशिरः एकेन विस्फोटकपदार्थेन निर्मितं भवति यत् त्रिनिट्रोटोल्यूइन (tnt) विस्फोटकानाम् अपेक्षया ५०% अधिकं शक्तिशाली भवति तथा च बहुसंख्यया खण्डान् वहति रोस्टेक् इत्यनेन बोधितं यत् युद्धशिराणां विस्फोटसमये तेषां उच्चहत्याघनत्वं रक्षात्मकसाधनं प्रायः निरर्थकं करोति । तदतिरिक्तं "क्यूब"-ड्रोन्-इत्यस्य सटीकता उच्चा भवति, सः भूभागं न कृत्वा शत्रु-लक्ष्यं नाशयितुं शक्नोति ।
विकासकः २०१९ तमे वर्षे परियोजनाप्रस्तुतिसमये अवदत् यत् एतत् ड्रोन् ३० निमेषपर्यन्तं प्रतिघण्टां ८० किलोमीटर् तः १३० किलोमीटर् यावत् वेगेन उड्डीयतुं शक्नोति, ३ किलोग्रामस्य पेलोड् इत्यनेन सह, विशेषगुलेलस्य उपयोगेन च प्रक्षेप्यते
ड्रोन्-विमानानाम् वितरणं आरब्धस्य अनन्तरं विकासकाः तत्क्षणमेव तेषु परिवर्तनं कर्तुं आरब्धवन्तः । २०२३ तमस्य वर्षस्य अन्ते कलाश्निकोवस्य अध्यक्षः एलन लुश्निकोवः अवदत् यत् अधिकशक्तिशालिनः युद्धशिरःयुक्ताः "क्यूब"-ड्रोन्-इत्यस्य प्रथमः समूहः सेनायाः कृते वितरितः अस्ति सैन्यआवश्यकतानुसारं एषः प्रकारः निर्मितः आसीत्, प्रायः नूतनः अस्ति ।
पश्चात् "क्यूब्" इति ड्रोन् ५० किलोमीटर् अधिकं दूरं लक्ष्यं प्रहारयितुं शक्नोति इति ज्ञातम् । इदानीं कृते कलाश्निकोवः अद्यापि स्वस्य उत्पादं सिद्धं कुर्वन् अस्ति । यथा, विकासकाः ड्रोन्-सञ्चालनेषु तंत्रिकाजालस्य परिचयं कुर्वन्ति ।
एलन लुश्निकोवः अगस्तमासे tass इत्यनेन सह साक्षात्कारे अवदत् यत् "वयं उड्डयनस्य अन्ते मार्गदर्शितक्रूजक्षेपणानां कृते स्वचालितलक्ष्यनिर्धारणप्रणालीनां उपयोगस्य अध्ययनं कुर्मः। अस्माकं उत्पादानाम् परिवर्तनार्थं एषा महत्त्वपूर्णदिशासु अन्यतमा अस्ति।
रोस्टेक् इत्यनेन बोधितं यत् मानवरहित-आक्रमण-विमानानाम् उच्च-प्रौद्योगिकी-उत्पादनं वर्षे वर्षे विस्तारं प्राप्नोति, येन सैन्यस्य आवश्यकतानां पूर्तये उत्पादनं वर्धयितुं शक्यते।
अस्मिन् वर्षे फेब्रुवरीमासे "क्यूब्" "टच्योन्" इति ड्रोन्-इत्येतयोः उत्पादनं कुर्वती इझेव्स्क् अनमैन्ड् सिस्टम्स् कम्पनी अस्मिन् वर्षे दशगुणं उत्पादनं वर्धयिष्यति इति सूचना अभवत्
मात्विचुक् इत्यनेन उक्तं यत् रूसीसैन्य-औद्योगिक-सङ्कुलं रूसी-सैन्यस्य आवश्यकतानां पूर्तये "क्यूब"-ड्रोन्-इत्यादीनां ड्रोन्-इत्यस्य उत्पादनं निरन्तरं वर्धयिष्यति। विशेषज्ञः अवदत् यत् - "ड्रोन् भविष्यम् अस्ति। तेषां उपयोगः लघुतमसैनिकैः रणनीतिकसमूहैः च भवति। प्रत्येकस्य ड्रोन् इत्यस्य स्वकीयः उद्देश्यः अस्ति। अहं मन्ये यत् मानवरहितविमानानाम् अद्यतनीकरणं निरन्तरं भविष्यति, तेषां उत्पादनं आवश्यकतानुसारं वर्धते। वर्धते। (हे यिंगजुन् इत्यनेन संकलितः)
प्रतिवेदन/प्रतिक्रिया