समाचारं

१.६ अरब डॉलर! चलनशीलं धननिर्माणयन्त्रम्

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर् ५ दिनाङ्के नवीनतमः फोर्ब्स् ग्लोबल रिच लिस्ट् प्रकाशितः टेलर स्विफ्ट् विश्वस्य सर्वाधिकधनवान् महिलागायिका अभवत् तस्याः व्यक्तिगतसम्पत्तिः आश्चर्यजनकरूपेण १.६ बिलियन अमेरिकी डॉलर (लगभग ११.२ बिलियन युआन्) यावत् वर्धिता अस्ति ।
सङ्गीतक्षेत्रे स्विफ्ट् इत्यस्याः उपलब्धयः ईर्ष्यायाः विषयाः सन्ति, येषां प्रथमसप्ताहस्य एकलक्षाधिकं विक्रयणं कृतम् अस्ति, बिलबोर्ड् २०० एल्बम् चार्टे १४ प्रथमक्रमाङ्कस्य एल्बमाः, बिलबोर्ड हॉट् १०० चार्ट् इत्यत्र १२ प्रथमाङ्कस्य एकलगीताः, १४ लेमी पुरस्काराः च प्राप्ताः । अमेरिकन संगीतपुरस्कारेषु सर्वाधिकं पुरस्कृतः कलाकारः । स्विफ्टस्य "टाइम्स् टूर्" वैश्विकभ्रमणेन अमेरिकी-अर्थव्यवस्थायां ४.३ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां योगदानं जातम्, तस्याः सङ्गीत-कृतयः सम्पूर्णे विश्वे सुविक्रीयन्ते, एल्बम-विक्रयः अपि अधिकः अस्ति, तस्याः संगीतसङ्गीत-समारोहाः अपि अतीव लोकप्रियाः सन्ति, प्रायः प्रत्येकं स्थलं विक्रीतम् अस्ति
सङ्गीतस्य आयस्य अतिरिक्तं स्विफ्ट् स्वस्य व्यापारिककुशलतायाः सह अन्यक्षेत्रेषु अपि सफलतया उद्यमं कृतवती अस्ति । तदतिरिक्तं तस्याः स्वकीयः ब्राण्ड्, उत्पादपङ्क्तिः च अस्ति, येन तस्याः व्यापारक्षेत्रस्य विस्तारः अधिकः भवति ।
(लोकप्रिय समाचारसम्वादकः लु हान)
प्रतिवेदन/प्रतिक्रिया