2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य राष्ट्रियदिवसस्य अवकाशस्य अन्तिमदिवसः अस्ति, अक्टोबर् ७ दिनाङ्के चोङ्गकिङ्ग् जियाङ्गबेई विमानस्थानकेन घोषितं यत् राष्ट्रियदिवसस्य अवकाशकाले यात्रिकाणां प्रवाहः १.०५७ मिलियनं यावत् भविष्यति, अद्यत्वे च पुनरागमनस्य शिखरयात्रा १५०,००० तः अधिकः भविष्यति इति अपेक्षा अस्ति। चोङ्गकिङ्ग्-नगरात् शङ्घाई, बीजिंग, शेन्झेन्, गुआङ्गझौ, हाङ्गझौ इत्यादयः स्थानानि यावत् सर्वाधिकं लोकप्रियाः मार्गाः सन्ति ।
अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशकाले चोङ्गकिङ्ग् जियाङ्गबेई-अन्तर्राष्ट्रीयविमानस्थानकं ६,६६८ आगच्छन्तः बहिश्च विमानयानानि सुरक्षिततया सम्पादयितुं शक्नुवन्ति, १.०५७ मिलियन यात्रिकाणां यात्रिकाणां प्रवाहः, ७,७७५.३ टनस्य मालवाहन-मेल-प्रवाहः, १.६%, २.८%, २१.० च वृद्धिः च भविष्यति % क्रमशः गतवर्षस्य राष्ट्रियदिवसस्य अवकाशस्य अपेक्षया। बहिर्गच्छन्ती यात्रिकभारकारकः ९१.१% आसीत्, यत् गतवर्षस्य समानकालस्य तुलने २.८ प्रतिशताङ्कस्य वृद्धिः अभवत् । अद्य पुनरागमनस्य शिखरसमयः अस्ति, यात्रिकाणां प्रवाहः १५०,००० तः अधिकः भविष्यति इति अपेक्षा अस्ति ।
७ दिनाङ्के प्रातः ९ वादने चोङ्गकिङ्ग् जियाङ्गबेई अन्तर्राष्ट्रीयविमानस्थानकस्य t3a टर्मिनल् इत्यत्र बहवः यात्रिकाः प्रक्रियां गत्वा स्वस्य विमानस्य प्रतीक्षां कुर्वन्ति स्म । यात्रिकाणां यात्रायाः आवश्यकतानां पूर्तये चोङ्गकिंग् जियाङ्गबेई अन्तर्राष्ट्रीयविमानस्थानकं विविधविमानसेवाभिः सह सक्रियरूपेण समन्वयं करोति तथा च लोकप्रियघरेलुमार्गेषु क्षमतां वर्धयति राष्ट्रदिवसस्य स्वर्णसप्ताहे प्रतिदिनं २० तः अधिकाः विमानयानानि शाङ्घाई, बीजिंग, शेन्झेन्, गुआङ्गझौ, हाङ्गझौ इत्यादिषु मुख्यमार्गेषु भविष्यन्ति, तथा च डालियान्, हैकोउ, ज़ियामेन्, ग्वाङ्गझौ इत्यादयः बहवः लोकप्रियमार्गाः अपि योजिताः भविष्यन्ति बीजिंग, शङ्घाई, शेन्झेन्, ग्वाङ्गझौ, हाङ्गझौ, हाइको मार्गे विस्तृतशरीरविमानानाम् क्षमतां वर्धयन्तु।
चोङ्गकिंग जियाङ्गबेई अन्तर्राष्ट्रीयविमानस्थानककम्पनी लिमिटेड् इत्यस्य विपणनविभागस्य अन्तर्राष्ट्रीयमार्गव्यापारप्रबन्धकः हे लू इत्यनेन उक्तं यत् झिन्जियाङ्ग, तिब्बत, युन्नान इत्यादिषु प्रमुखबाजारेषु चोङ्गकिंग् जियाङ्गबेई अन्तर्राष्ट्रीयविमानस्थानकं गन्तव्यस्थानानां संख्यां विस्तारयति, गन्तव्यस्थानानां वर्धनं च निरन्तरं कुर्वन् अस्ति उड्डयनस्य आवृत्तिः अस्ति ।
अन्तः बहिर्गमनविपणनस्य दृष्ट्या अस्मिन् वर्षे आरभ्य चोङ्गकिङ्ग् जियाङ्गबेई अन्तर्राष्ट्रीयविमानस्थानकं क्रमशः अनेके अन्तर्राष्ट्रीयमार्गाः उद्घाट्य पुनः आरब्धाः यथा सिएटल, मिलान, नोम पेन्, हनोई, विएन्टियान्, जकार्ता इत्यादयः, तथा च वस्तुतः २९ अन्तर्राष्ट्रीयमार्गाः सन्ति (क्षेत्रीय) यात्रीमार्गाः प्रचलन्ति, प्रतिसप्ताहं १,००,००० तः अधिकाः यात्रिकाः सन्ति मूलतः स्थापितः अभवत् ।
अग्रिमे चरणे चोङ्गकिङ्ग् जियाङ्गबेई-अन्तर्राष्ट्रीयविमानस्थानकं स्वस्य अन्तर्राष्ट्रीय-(क्षेत्रीय)मार्गजालस्य सुधारं निरन्तरं करिष्यति, तथा च निकटभविष्यत्काले चोङ्गकिङ्ग्-नगरात् पेरिस्-क्वालालम्पुर-नगरं यावत् प्रत्यक्षयात्रीमार्गाणां संख्यां वर्धयितुं योजना अस्ति
अपस्ट्रीम न्यूज रिपोर्टर ली जिंग