2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
द्रुतगत्या विकसितविपण्ये एप्लिकेशन्स्, मोबाईल् गेम्स् च द्रुततरं शीघ्रं च अपडेट् भवन्ति, स्मार्टफोन्, टैब्लेट् च पुनरावर्तनीयं अपडेट् अपि त्वरितम् अस्ति प्रमुखाः ब्राण्ड् उच्चप्रदर्शने उच्चविन्यासे च केन्द्रीभवन्ति, अतः केचन निम्न-मध्यम-परिधि-यन्त्राणि उच्च-अन्त-यन्त्राणां स्तरं प्रति उन्नयनं कृतवन्तः । इमेजिंग् इत्यस्य दृष्ट्या मुख्यतया सामग्रीनां स्तम्भीकरणस्य विषयः नास्ति । तस्मिन् एव काले बृहत् एआइ मॉडल्-आशीर्वादेन प्रमुख-फोनानां नूतनः समूहः एआइ-फोनेषु परिणतः, अनेके एआइ-कार्यं प्रारब्धवान्, तान् प्रणाल्यां गभीरं एकीकृत्य च
सम्प्रति विकसितुं सर्वाधिकं कठिनं वस्तु गेमिंग मार्केट् अस्ति केचन गेमिङ्ग् मोबाईलफोनाः स्वस्य मॉडल् अपडेट् न कृतवन्तः, मुख्यतया मॉडल् शिपमेण्ट् इत्यस्य न्यूनतायाः कारणात् । अधुना अधिकाधिकाः जनाः उच्चस्तरीयं प्रमुखं च दूरभाषं चिन्वन्ति, येषु न केवलं उच्चविन्यासाः सन्ति, अपितु विकासस्य सर्वे पक्षाः अपि स्थापिताः सन्ति गेमिङ्ग्-फोनाः भिन्नाः सन्ति, एकेन एव विकासेन सह । यद्यपि अस्मिन् वर्षे गेमिङ्ग्-फोनेषु इमेजिंग्-विन्यासः सुदृढः अभवत् तथापि शिपमेण्ट्-मध्ये महती वृद्धिः न अभवत् किन्तु सर्वाङ्ग-विकासः नूतन-फोनानां मुख्या दिशा अस्ति । गेमिङ्ग् टैब्लेट् अपि विपण्यां प्रवेशं आरब्धवन्तः सम्प्रति, सेवियर, नुबिया, iqoo इत्यादीनि ब्राण्ड्-संस्थाः सन्ति, ये उच्चविन्यासे, प्रबल-ताप-विसर्जनं, लघु-पर्देषु च केन्द्रीभवन्ति