समाचारं

"रोड् टु फायर" इत्यस्य निर्देशकः वू बाई रोमाञ्चकारी प्रतिशोधचलच्चित्रस्य विषये वदति! जिओ याङ्गः - एतत् चलच्चित्रं क्वेन्टिन् इव अनुभूयते

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वुबाई इत्यनेन निर्देशितं "रोड् टु फायर" इति यातायातविरोधिविषयकं अपराधचलच्चित्रं, यस्मिन् जिओ याङ्ग्, झाओ लियिंग् च अभिनीतौ, विशेषतया च लियू ये इत्यनेन अभिनीतः, सम्प्रति सिनेमागृहेषु अस्ति

अधुना एव चलच्चित्रस्य निर्देशकः वुबाई मुख्यनटः च जिओ याङ्ग् च चलच्चित्रस्य पर्दापृष्ठस्य कथां साझां कर्तुं टाइम डॉट् कॉम् इत्यनेन सह अनन्यसाक्षात्कारं स्वीकृतवन्तौ

चलचित्रे त्रयः मातापितरः ये स्वसन्ततिं त्यक्तवन्तः, कुई डालू (जिओ याङ्ग इत्यनेन अभिनीतः), ली होङ्गिंग् (झाओ लियिंग् इत्यनेन अभिनीतः), झाओ ज़िशान् (लियू ये इत्यनेन अभिनीतः) च एकस्मिन् सौदान्तरे संलग्नाः सन्ति तेषां नेत्रेषु, हृदयेषु द्वेषं च मनसि कृत्वा प्रतिशोधमार्गे प्रविशितुं दलस्य आयोजनं कृत्वा प्रान्तरे विचित्रं भयङ्करं च वधं कृतवान्

यद्यपि एतत् व्यापारविरोधी विषयं युक्तं चलच्चित्रम् अस्ति तथापि "द रोड् टु फायर" इत्यनेन प्रतिशोधचलच्चित्ररूपेण प्रचारः कृतः । निर्देशकः वुबाई व्याख्यातवान् यत्, "यतो हि यातायातविरोधी उद्योगे बहु क्रोधः अस्ति, अतः वयं एतस्य भावस्य पूर्णतया प्रवर्धनं कर्तुं चितवन्तः। एतस्य चिन्तनस्य आधारेण एतत् चलच्चित्रं अतिकटुं न भवेत्, यतः एतादृशस्य वस्तुनः आवश्यकता नास्ति , सर्वेषां भावानुनादः एकत्र प्रतिध्वनितुं शक्नोति” इति ।