2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नूतनस्य ऋतुस्य आरम्भानन्तरं रियल मेड्रिड्-क्लबस्य चोट-प्रबन्धनं खलु अतीव महती समस्या अस्ति अस्य ऋतुस्य आरम्भानन्तरं बेलिंग्हम्-क्लबः प्रथमं चोटैः पीडितः अभवत् । दीर्घकालं यावत् स्वस्थतायाः अनन्तरं एमबाप्पे व्यक्तिगतक्षतेन प्रत्यक्षतया क्रीडां त्यक्तवान् ।
अस्मिन् च समये पुनः दुर्वार्ता अभवत् अर्थात् रियल मेड्रिड्-क्लबस्य तृतीयः १८ कोटिः सुपरस्टारः विनिसियस् अपि चोटितः अभवत् । विलारेल्-विरुद्धस्य क्रीडायाः अनन्तरं विनिसियस्-इत्यस्य गर्भाशयस्य मेरुदण्डस्य चोटः अभवत्, सः अग्रिम-क्रीडां न करिष्यति । रियल मेड्रिड् अपि तस्य चोटस्य निरीक्षणं करिष्यति। अस्मिन् समये विनिसियस् इत्यस्य चोटः अपि घोषितवान् यत् नूतनस्य सत्रस्य आरम्भानन्तरं रियल मेड्रिड्-क्लबस्य १८ कोटिसुपरस्टार-क्रीडकानां त्रयः अपि चोटिताः भविष्यन्ति ।
परन्तु इदानीं यदा एमबाप्पे चोटतः स्वस्थः अभवत् तदा सः क्रीडायां भागं ग्रहीतुं शक्नोति । विनिसियस् इत्यस्य चोटः अपि तस्य कृते अतीव शुभसमाचारः अस्ति, यतः सः स्वस्य प्रियं वामपक्षीयं अवसरं प्राप्तुं शक्नोति । विनिसियस् अस्मिन् ऋतौ उत्तमं प्रदर्शनं कुर्वन् अस्ति, वामभागे स्वस्य स्थानं त्यक्तुं न इच्छति । एमबाप्पे इत्यस्य सर्वदा केन्द्रस्थाने एव गन्तव्यं भवति, परन्तु वस्तुतः एमबाप्पे स्वस्य केन्द्रस्थानस्य व्यवस्थायाः विषये अतीव दुःखी अस्ति ।