समाचारं

डी गेया इत्यस्य पेनाल्टी किकद्वयेन एसी मिलानस्य आन्तरिकविवादः उत्पन्नः?

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सप्तम-परिक्रमस्य अन्तिमः क्रीडा अक्टोबर्-मासस्य ७ दिनाङ्के प्रातःकाले बीजिंग-समये एसी-मिलान्-इत्यनेन दूरस्थ-क्रीडायां फियोरेंटिना-विरुद्धं १-२ इति स्कोरेन पराजितः अभवत् ।

एकवर्षस्य बेरोजगारीयाः अनन्तरं डी गेया पुनः शिखरं प्राप्नोति?

अग्रभागः चित्रमयः अस्ति, पृष्ठभागः च डी गेया इति एषा प्रशंसा डी गेया यदा म्यान्चेस्टर युनाइटेड्-क्लबस्य कृते क्रीडति स्म । २०२२-२०२३ तमस्य वर्षस्य सत्रे डी गेया प्रीमियरलीग् गोल्डन् ग्लव् पुरस्कारं (सर्वश्रेष्ठगोलकीपर) प्राप्तवान् । २०२३ तमे वर्षे ग्रीष्मर्तौ म्यान्चेस्टर-युनाइटेड्-सङ्घस्य सह डी गेया-इत्यस्य अनुबन्धः समाप्तः, परन्तु म्यान्चेस्टर-युनाइटेड्-क्लबस्य अनुबन्धस्य नवीकरणं न कृतवान् ।

डी गेया इत्यस्य कौशलेन अल्पाः जनाः एव चिन्तयन्ति स्म यत् सः कार्यं न प्राप्स्यति इति । परन्तु यतः डी गेया इत्यस्य वेतनं बहु आसीत्, तस्य पादयोः कन्दुकं नास्ति इति दुर्बलता च आसीत्, तस्मात् सः एकवर्षात् अधिकं यावत् बेरोजगारः आसीत् । अस्मिन् वर्षे अगस्तमासस्य ९ दिनाङ्के फियोरेन्टिना डी गेया इत्यस्मै एकवर्षीयं अल्पकालिकं अनुबन्धं दत्तवान्, तस्य वेतनं च अधिकं नासीत् अन्ततः सः ३४ वर्षाणि पूर्णानि भवितुम् उद्यतः आसीत् गोलकीपरः ।

एकवर्षात् अधिकं यावत् व्यवस्थितप्रशिक्षणं विना डी गेया एकदा जनान् निराशं कृतवान् । २३ अगस्तदिनाङ्के फ्लोरेंस्-क्लबस्य कृते आधिकारिकपदार्पणे डी गेया-इत्यनेन यूरोपीयकप-क्वालिफाइंग-क्रीडा आसीत्, फ्लोरेंस्-क्लबस्य गृहे हङ्गरी-दलेन पुस्कास्-अकादमी-इत्यनेन ३-३ इति बराबरी-करणाय बाध्यता अभवत् पो वृद्धः अस्ति। यथा यथा ऋतुः प्रगच्छति स्म तथा तथा डी गेया इत्यस्य स्थितिः क्रमेण सुधरति स्म, एसी मिलान-विरुद्धे अस्मिन् विजये सः पुनः स्वं सिद्धं कृतवान् ।