2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर् ७ दिनाङ्के बीजिंगसमये एनबीए-पूर्वऋतुः अग्रे अभवत्, पश्चिमसम्मेलने च फोकस-क्रीडायाः आरम्भः अभवत्, लेकर्स्-क्लबः सन्स्-क्लबस्य सामनां कृतवान् । अस्मिन् क्रीडने जेम्स्, डेविस् च रस्साकशी-युद्धे सम्मिलितौ आस्ताम् ततः लेकर्स्-क्लबः पङ्क्तिबद्धरूपेण अंकं प्राप्तुं परिश्रमं कर्तुं आरब्धवान् प्रथमत्रिमासे जेम्स् तस्य पुत्रः च एकस्मिन् मञ्चे आसन् इतिहासः, द्वयोः दलयोः आक्रामकाः अन्ताः अद्यापि आगत्य आगत्य गच्छन्ति। अर्धक्रीडायाः अनन्तरं लेकर्स्-क्लबः सन्स्-क्लबस्य ६७-५५ इति स्कोरेन नेतृत्वं कृतवान् ।
अस्मिन् क्रीडने जेम्स् इत्यनेन क्रीडायाः आरम्भः कृतः consecutive big blocks. , बुकरः ३+१ इति स्कोरं कृतवान्, स्कोरस्य १३-११ अग्रतां प्राप्तवान् । रसेलः त्रि-पॉइण्टर्-अङ्कं कृतवान्, बुकरः तत्क्षणमेव प्रतिक्रियाम् अददात्, रीव्स्-इत्यनेन २+१ इति स्कोरः आगत्य आगत्य, लेकर्स्-क्लबः अपि तस्य सङ्गतिं कर्तुं आरब्धवान् लयेन सह जेम्स् डङ्क् प्रतिहत्यां कृत्वा लेकर्स् १० अंकस्य अग्रतां स्थापितवान् । एलेन् मुक्तक्षेपद्वयेन रक्तस्रावं स्थगितवान्, प्रथमचतुर्थांशस्य अनन्तरं लेकर्स्-क्लबः ३४-२५ अग्रतां प्राप्तवान् ।