2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हाङ्गकाङ्ग-एसएआर-सर्वकारेण निर्गतस्य रजत-बण्ड्-समूहस्य नूतन-समूहस्य सदस्यता-कालः ३० सितम्बर्-दिनाङ्कात् आरभ्यते । 60 वर्षाणाम् अधिकवयस्कानाम् नागरिकानां कृते एतानि बन्धकानि लक्षितानि सन्ति, अतः एतानि रजतबन्धनानि इति उच्यन्ते लक्ष्यनिर्गमनराशिः ५० अरब हाङ्गकाङ्ग डॉलरः अस्ति, तथा च संकलितधनस्य उपयोगः आधारभूतसंरचनापरियोजनानां कृते भविष्यति एषः बन्धनः अस्ति यः “एकेन शिलेन त्रीणि पक्षिणः हन्ति”, जनसामान्यं लाभं ददाति, हाङ्गकाङ्गस्य आधारभूतसंरचनायाः समर्थनं करोति, हाङ्गकाङ्गस्य वित्तीयविपण्यं च समृद्धयति
जनसंख्यायाः वृद्धावस्थायाः सामना कर्तुं समावेशीवित्तस्य प्रवर्धनार्थं च एसएआर-सर्वकारेण कृतेषु उपायासु रजतबन्धनस्य निर्गमनम् अन्यतमम् अस्ति अस्मिन् वर्षे प्रथमार्धपर्यन्तं हाङ्गकाङ्ग-देशस्य ७५ लक्षाधिकजनसंख्यायां ६० वर्षाधिकाः २३६ लक्षाधिकाः जनाः आसन् । रजतबन्धनं क्रेतुं योग्यानां जनानां बहूनां संख्या एतत् यथार्थतया समावेशीबन्धकं करोति । हाङ्गकाङ्ग-देशे एतत् नवमं रजत-बन्धक-निर्गमनम् अस्ति यत् पूर्व-निर्गमनस्य अति-सदस्यता कृता इति तथ्यं दृष्ट्वा अस्य निर्गमनाय ५ अरब-हॉन्ग-डॉलर्-रूप्यकाणां अतिरिक्त-निर्गमनं आरक्षितम् अस्ति रजतबन्धाः मुख्यतया तेषां प्रतिफलस्य स्थिरतायाः कारणात् लोकप्रियाः सन्ति । रजतबन्धनस्य अस्य समूहस्य अवधिः ३ वर्षाणि भवति, तथा च व्याजदरः ४% तः न्यूनः न भवति यदि कस्मिंश्चित् अर्धवर्षे महङ्गानि ४% तः अधिका भवति महङ्गानि दरस्य आधारेण व्याजदरः निर्धारितः भविष्यति। एषः डिजाइनः निवेशकानां प्रतिफलस्य अपेक्षाः सुनिश्चितं करोति यत् “महङ्गानि ताडयति” । रजतबन्धनस्य गौणविपण्यं नास्ति निवेशकाः बन्धकानां परिपक्वतायाः पूर्वं एसएआर-सर्वकाराय बन्धनानि विक्रेतुं शक्नुवन्ति, तथा च एसएआर-सर्वकारः तान् मूलमूल्येन तदनुरूपव्याजेन च मोचयिष्यति अधिकाधिकनागरिकाणां लाभाय एसएआर-सर्वकारेण प्रतिनिवेशकं १० लक्षं हाङ्गकाङ्ग-डॉलर्-पर्यन्तं आवंटन-कोटा निर्धारितम् अस्ति ।