2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. आरएमबी इत्यस्य मूल्यं अचानकं तीव्ररूपेण अवनतिम् अभवत्!
विदेशीयविनिमयविपण्ये अमेरिकी-डॉलरस्य विरुद्धं अपतटीय-आरएमबी-विनिमय-दरः ५११ आधार-बिन्दुभिः न्यूनः अभवत्, यत्र ७.१०२३ इति उद्धरणं जातम् ।
अवकाशदिनात् पूर्वं ए-शेयर-विपण्यं तीव्ररूपेण वर्धितम्, दीर्घकालीन-अवकाशस्य समये च हाङ्गकाङ्ग-नगरस्य स्टॉक्-प्रदर्शनम् अपि अतीव वृषभपूर्णम् आसीत् । अतः बहवः जनाः अनुमानं कुर्वन्ति यत् ए-शेयर्स् अवकाशस्य अनन्तरं अधिकहिंसक-उत्थानस्य आरम्भं कर्तुं शक्नोति इति । वर्तमान विपण्यस्थितयः अवश्यमेव अतिशयेन अनुभवन्ति। परन्तु यदा एव शेयर-बजारः प्रफुल्लितः आसीत् तदा एव अपतटीय-आरएमबी अमेरिकी-डॉलरस्य विरुद्धं सहसा प्रायः १२०० बिन्दुभिः पतितः, पुनः ७.१-अङ्के अपि पतितः
2. ए.एच् स्टॉक्स् समन्वयेन नृत्यन्ति, वृषभविपण्यस्य गीयर् च भ्रमितुं आरभन्ते।
अस्मिन् राष्ट्रदिवसस्य अवकाशकाले ए-शेयराः अवकाशस्य उत्साहेन संक्रमिताः इव दृश्यन्ते, ते विश्रामं कर्तुम् इच्छन्ति न। ननु राष्ट्रदिवसस्य समये नास्डैक् चाइना गोल्डन् ड्रैगन सूचकाङ्कस्य साप्ताहिकवृद्धिः ११.८५% यावत् अभवत्, चतुर्थसप्ताहं यावत् क्रमशः वर्धिता । हाङ्गकाङ्ग-नगरस्य स्टॉक्स् अपि किञ्चित् समायोजनस्य अनन्तरं पुनः ऊर्ध्वगतिम् अवाप्तवन्तः ।
चीनीयसम्पत्तयः विपण्यस्य प्रियाः अभवन्, धननिर्माणप्रभावः सर्वत्र अस्ति । दक्षिणदिशि गच्छन्तीनां निधिनां आशीर्वादं विना अपि अवकाशदिनेषु विदेशीयपुञ्जी मुख्यशक्तिः अभवत्, यत् पूर्णतया दर्शयति यत् चीनीयसम्पत्त्याः आकर्षणे महत्त्वपूर्णः परिवर्तनः जातः, वैश्विकविपण्येन च स्वीकृता, अन्विता च अस्ति
3. वैश्विकबाजारेण हाङ्गकाङ्गस्य स्टॉक्स् स्नैप् अप क्रियन्ते!
जेपी मॉर्गन चेस इत्यनेन २७ दिनाङ्के चीनीयसम्पत्त्याः क्रयणार्थं ४.१ अरब हाङ्गकाङ्ग डॉलरात् अधिकं निवेशः कृतः यत् एतत् दर्शयितुं पर्याप्तं यत् हाङ्गकाङ्गस्य स्टॉक्स् ए-शेयर्स् च लघु-निचोड-पुनरुत्थानात् निरन्तर-अस्थिर-विपर्यय-पर्यन्तं संक्रमणं कर्तुं शक्नुवन्ति, तथा च भविष्ये प्रशंसायाः महती सम्भावना भवति।
अन्ततः हाङ्गकाङ्ग-स्टॉक्स्-मध्ये एषा वृद्धि-तरङ्गः मूल्यस्य पुनर्मूल्यांकनस्य आधारेण भवति, समायोजनस्य दबावः च तुल्यकालिकरूपेण अल्पः अस्ति, तस्मिन् एव काले ए-शेयरस्य मूल्याङ्कनस्य अपि दृढतया समर्थनं कृतम् अस्ति ए-शेयरस्य हाङ्गकाङ्ग-स्टॉकस्य च वृषभ-बाजार-प्रवृत्तिः एकं सद्गुणं चक्रं निर्मितवती अस्ति, वैश्विक-बाजारेण च मान्यतां प्राप्नोति, अनुसरणं च क्रियते ।
new stage
विपण्यस्य उत्साहः ३ वर्षपूर्वं चरमपर्यन्तं पुनः आगतः इति भाति, अथवा ४ वर्षपूर्वस्य ज्वरपूर्णकालः अपि वर्तमानस्य उच्चविपण्यभावना अस्मान् वदति इव यत् ए-शेयर-विपण्यं नूतनपदे प्रविष्टम् अस्ति, अस्माभिः अधिकं चिन्तनीयम् वृषभविपण्ये निर्णयान् कुरुत।
२०१५, २०१९, २०२० च वर्षेषु इतिहासं पश्यन् यदा कदापि विपण्यभावना एतां आनन्दस्य अवस्थां प्राप्नोति तदा प्रायः अल्पकालीनरूपेण विपण्यस्य वृद्धिः निरन्तरं भवति तदनन्तरं भावः शीतलं भवति चेत् विपण्यं किञ्चित् सुधारं अनुभवितुं शक्नोति, परन्तु एतस्य अर्थः वृषभविपण्यस्य अन्तः न भवति ।
निवेशः जोखिमपूर्णः अस्ति, अतः भवद्भिः विपण्यां प्रवेशे सावधानता आवश्यकी अस्ति, वयं कालस्य मित्राणि भवेम, मूल्यनिवेशेन आनयितस्य लाभस्य आनन्दं च लभामः। पाठकानां स्वागतं भवति यत् ते अधोलिखिते टिप्पणीक्षेत्रे अद्यतनशेयरबजारस्य विषये स्वविचारं चर्चां कुर्वन्तु।