समाचारं

आकस्मिक! चीनदेशस्य वित्तपोषितस्य कम्पनीयाः काफिले आतङ्कवादी आक्रमणं जातम्, यत्र चीनदेशस्य द्वौ कर्मचारिणौ मृतौ, अन्ये बहवः घातिताः च अभवन् ।

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाकिस्ताने चीनदेशस्य दूतावासेन ७ दिनाङ्के उक्तं यत् पाकिस्तानस्य दक्षिणसिन्धप्रान्तस्य राजधानी कराचीनगरे षष्ठे दिनाङ्के सायं चीनदेशस्य एकस्याः कम्पनीयाः काफिले आतङ्कवादीनाम् आक्रमणं जातम्। तथा अनेके पाकिस्तानीहताः अभवन् ।

पाकिस्ताने चीनदेशस्य दूतावासेन ७ दिनाङ्के प्रातःकाले एकं वक्तव्यं प्रकाशितं यत् ६ अक्टोबर् दिनाङ्के स्थानीयसमये प्रायः ११ वादने चीनवित्तपोषितस्य उद्यमस्य पोर्ट् कासिम पावर जनरेशन कम्पनी लिमिटेड् इत्यस्य काफिले समीपे आतङ्कवादी आक्रमणस्य सामना अभवत् कराचीनगरस्य जिन्ना अन्तर्राष्ट्रीयविमानस्थानकम्। एतावता चीनदेशस्य द्वौ सैनिकौ मृतौ, एकः चीनदेशीयः घातितः, अनेके पाकिस्तानीकर्मचारिणः च घातिताः ।

वक्तव्ये उक्तं यत् पाकिस्ताने चीनदेशस्य दूतावासः वाणिज्यदूतावासः च अस्य आतङ्कवादीकार्यस्य दृढतया निन्दां कृतवन्तः, उभयदेशानां पीडितानां कृते गभीराः शोकसंवेदनाः प्रकटितवन्तः, आहतानाम् तेषां ज्ञातिजनानाञ्च प्रति हार्दिकं शोकं प्रकटितवन्तः, तथा च पाकिस्तानेन सह एतस्य घटनायाः अनन्तरं निवारणार्थं कार्यं कुर्वन्ति .

विज्ञप्तौ उक्तं यत् पाकिस्ताने चीनदेशस्य दूतावासेन, वाणिज्यदूतावासेन च यथाशीघ्रं आपत्कालीनप्रतिक्रियाकार्यं आरब्धम्, यत्र पाकिस्तानेन आहतानाम् उपचाराय, आक्रमणस्य सम्यक् अन्वेषणं कर्तुं, अपराधिनां घोरं दण्डं च दातुं सर्वप्रयत्नाः करणीयाः इति , पाकिस्ताने चीनीयनागरिकाणां संस्थानां च सुरक्षां परियोजनासुरक्षां च सुनिश्चित्य व्यावहारिकं प्रभावी च उपायं करणीयम्।

वक्तव्ये इदमपि उक्तं यत् पाकिस्ताने चीनदेशस्य दूतावासः, वाणिज्यदूतावासः च पाकिस्ताने चीनदेशस्य नागरिकान्, उद्यमानाम्, परियोजनानां च स्मरणं कर्तुम् इच्छति यत् ते अधिकं सतर्काः भवेयुः, स्थानीयसुरक्षास्थितौ निकटतया ध्यानं ददतु, सुरक्षापरिपाटनानि सुदृढां कुर्वन्तु, सुरक्षां ग्रहीतुं च सर्वप्रयत्नाः कुर्वन्तु सावधानताः ।

स्रोतः:सिन्हुआ समाचार एजेन्सी

सम्पादकः : qin xiaoqian, shanxi evening news इत्यस्य सर्वमीडिया सम्पादकः

प्रतिलिपिधर्मः मूललेखकस्य अस्ति

यदि लेखस्य सामग्री, चित्राणि, भिडियो च उल्लङ्घनम् अन्तर्भवन्ति तर्हिअधिकारादिविषयाणि

कृपया अस्मिन् नम्बरे सम्पर्कं कुर्वन्तु वयं शीघ्रं करिष्यामःनिबध्नाति