2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्दर्भसमाचारसंजालेन अक्टोबर् ७ दिनाङ्के समाचारः कृतःअक्टोबर्-मासस्य ५ दिनाङ्के रायटर्-पत्रिकायाः प्रतिवेदनानुसारं सेप्टेम्बरमासस्य अन्ते स्थावरजङ्गम-उत्तेजक-उपायानां श्रृङ्खलायाः आरम्भस्य अनन्तरं चीनस्य गृहविक्रयः राष्ट्रियदिवसस्य अवकाशे वर्धितः
समाचारानुसारं विश्वस्य द्वितीयबृहत्तम अर्थव्यवस्थायां अस्मिन् वर्षे विभिन्नक्षेत्रेषु क्रमेण नीतयः प्रवर्तन्ते, यत्र अचलसम्पत्-उद्योगस्य समर्थनार्थं पूर्व-भुगतान-अनुपातं, बंधक-व्याज-दरं च न्यूनीकर्तुं शक्यते एकदा चीनस्य आर्थिकक्रियाकलापस्य चतुर्थांशं स्थावरजङ्गम-उद्योगः आसीत् । चीनस्य केन्द्रीयरेडियो-दूरदर्शनस्य अनुसारं अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य सप्ताहव्यापिनस्य अवकाशस्य समये गृहक्रयणस्य इच्छां प्रतिबिम्बयन्तः गृहनिरीक्षणानाम्, भ्रमणस्य च संख्यायां महती वृद्धिः अभवत्, अनेकेषु स्थानेषु वाणिज्यिक-आवासस्य विक्रयः "विभिन्न-अङ्केषु" वर्धितः । .
प्रतिवेदने इदमपि उक्तं यत् ५० तः अधिकेषु नगरेषु नगरस्य अचलसम्पत्विपण्यस्य अनुकूलनार्थं नीतयः प्रवर्तन्ते, तथा च १,००० तः अधिकानां अचलसम्पत्कम्पनीनां प्रायः २००० परियोजनाः (सम्पत्तयः) स्थानीयप्रचारेषु भागं गृहीतवन्तः। राष्ट्रियदिवसस्य अवकाशात् आरभ्य प्रचारे भागं गृह्णन्तः अधिकांशपरियोजनानां भ्रमणस्य संख्या वर्षे वर्षे ५०% अधिका अभवत् ।
समाचारानुसारं दक्षिणचीनदेशस्य एकस्मिन् नगरे शेन्झेन्-नगरे बहवः अचलसम्पत्विक्रयकार्यालयाः सम्पत्तिविक्रयणार्थं अतिरिक्तसमयं कार्यं कुर्वन्ति स्म, तत्रैव सम्पत्तिं दृष्ट्वा जनानां संख्या, लेनदेनस्य परिमाणं च "महत्त्वपूर्णतया वर्धितम्" इति प्रतिवेदने इदमपि उक्तं यत् केचन गृहक्रेतारः स्थले सम्पत्तिं द्रष्टुं दीर्घदूरं वाहनद्वारा गच्छन्ति स्म।
गतमासे ग्वाङ्गझौ-नगरे, ग्वाङ्गडोङ्ग-प्रान्तेन नगरे आवासक्रयणार्थं गृहेषु विविधक्रयप्रतिबन्धनीतिषु रद्दीकरणस्य घोषणा कृता, शेन्झेन् च नगरे पञ्जीकृतानां गृहेषु आवासक्रयणप्रतिबन्धेषु शिथिलतां दत्तवन्तः, न्यूनतमपूर्वभुगतानानुपातं च न्यूनीकृतवन्तः प्रथमं गृहं १५ % तः न्यूनं न भवति।
सिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इत्यस्य जालपुटे ५ अक्टोबर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनस्य चतुर्णां प्रमुखानां प्रथमस्तरीयनगरेषु राष्ट्रियदिवसस्य पूर्वसंध्यायां सम्पत्तिविपण्यक्रयणप्रतिबन्धेषु शिथिलीकरणं कृतम् अस्ति, अन्येषु ५० तः अधिकेषु नगरेषु अपि अचलसम्पत्त्याः अनुकूलनं प्रवर्तते नीतयः, अनेकस्थानेषु गृहनिरीक्षणस्य विक्रयस्य च वृद्धिं चालयन्ति सम्पत्तिविपण्यं पुनर्प्राप्तेः लक्षणानि सन्ति।