2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रत्येकं सम्पादकः : हुआङ्ग शेङ्गः
सीसीटीवी-वार्तानुसारं षष्ठे स्थानीयसमये विलम्बेन रात्रौ,इरान्देशे सर्वाणि आन्तरिकविमानयानानि सामान्यकार्यं प्रारब्धानि सन्ति ।
अतीवकालपूर्वं इराणस्य राजधानी तेहराननगरस्य नागरिकविमानस्थानकद्वयं पूर्वविमानप्रतिबन्धानां ह्रासस्य घोषणां कृतवन्तौ ।
पूर्वं दिवसे इराणस्य नागरिकविमानसङ्गठनस्य प्रवक्ता अवदत् यत् परिचालनप्रतिबन्धानां कारणात्देशस्य विमानस्थानकेषु सर्वाणि विमानयानानि ६ दिनाङ्के रात्रौ २१:०० वादनतः ७ दिनाङ्के प्रातः ६:०० वादनपर्यन्तं रद्दीकृतानि आसन् ।
अस्मिन् मासे प्रथमे दिने इरान्-देशेन इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृत्वा इरान्-इजरायल-योः मध्ये द्वन्द्वस्य वर्धनस्य सम्भावना वर्धमाना अस्ति अक्टोबर्-मासस्य ४ दिनाङ्के अमेरिकी-विदेशविभागस्य एकः अधिकारी अवदत् यत्,इजरायल्अमेरिकीपक्षः इराणस्य परमाणुसुविधानां विरुद्धं प्रतिकारात्मकप्रहारं न करिष्यति इति गारण्टीं न दत्तवान्। तदतिरिक्तं इजरायल्-देशे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) बृहत्-प्रमाणेन रॉकेट्-आक्रमणस्य प्रथमवर्षस्य ७ अक्टोबर्-दिनाङ्के इजरायल्-देशः केषुचित् क्षेत्रेषु प्रतिकारात्मक-कार्याणि आरभुं शक्नोति इति अधिकारी अवदत्
चित्रस्य स्रोतः : cctv news इत्यस्मात् स्क्रीनशॉट्
सीसीटीवी इन्टरनेशनल् न्यूज् इत्यस्य अनुसारं इजरायलस्य रक्षामन्त्रालयेन ६ अक्टोबर् दिनाङ्के एकः भिडियो प्रकाशितः यस्य कथितं यत् "इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन दक्षिणे इजरायले नेवाटिम् वायुसेनास्थानकस्य निरीक्षणम्" इति। तस्मिन् भिडियायां गलान्टे आग्रहं कृतवान् यत्,इराणस्य बृहत्परिमाणेन क्षेपणास्त्र-आक्रमणेन अक्टोबर्-मासस्य प्रथमदिनाङ्के स्थानीयसमये "इजरायल-वायुसेनायाः युद्ध-प्रभावशीलतायाः क्षतिः न अभवत्" । सः अपि अवदत् यत् इजरायल् "स्वस्य पसन्दस्य समये, स्थाने, पद्धत्या च स्वस्य शक्तिशालिनः आक्रामक-रक्षात्मक-क्षमताम् प्रदर्शयिष्यति" इति ।
चित्रस्य स्रोतः : cctv international news इत्यस्य स्क्रीनशॉट्
इजरायलस्य सैन्यप्रवक्ता ५ अक्टोबर्-मासस्य सायंकाले स्थानीयसमये स्वीकृतवान् यत् नेवाटिम्-वायुसेनास्थानकं टेल्नोव-वायुस्थानकं च ईरानी-क्षेपणास्त्रैः आहतम्, परन्तु ययोः अड्डायोः आघातः अभवत् "अद्यापि पूर्णतया कार्यरतौ स्तः, कोऽपि विमानः प्रभावितः न" इति आग्रहं कृतवान् क्षति"। अद्यैव उपग्रहचित्रेषु नेवाटिम्-वायुसेनास्थानकस्य ईरानी-क्षेपणास्त्र-प्रहारात् कियत् क्षतिः अभवत् इति दर्शितम् । केचन विश्लेषकाः सूचितवन्तः यत् आधारे ३० अधिकाः गड्ढाः भवितुम् अर्हन्ति ।
सीसीटीवी न्यूज इत्यस्य अनुसारं फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन सह ६ दिनाङ्के मध्यपूर्वस्य स्थितिविषये दूरभाषेण उक्तवान् यत् सः...युद्धविरामस्य समयः आगतः इति मम विश्वासः अस्ति。
फ्रांसदेशस्य राष्ट्रपतिभवनं एलिसी-महलम् ६ दिनाङ्के सायं कालस्य मध्ये एकं प्रेस-वक्तव्यं प्रकाशितवान् यत् मैक्रों नेतन्याहू च दूरभाषस्य समये मध्यपूर्वस्य स्थितिविषये विस्तरेण चर्चां कृतवन्तौ "फ्रेञ्च-इजरायली-देशस्य अतीव निष्कपटतया आदरपूर्वकं च मित्रता।" तौ नेतारौ मतभेदं स्वीकृत्य परस्परं अवगमनस्य आशां कृतवन्तौ ।
मध्यपूर्वे युद्धविरामस्य समयः आगतः इति सः मन्यते इति मैक्रों वदति. पश्चिमदेशः इजरायल्-देशाय शस्त्राणि प्रदाति वा इजरायल्-देशः गाजा-पट्टिकायां युद्धं दीर्घं करोति, लेबनान-देशं प्रति युद्धं प्रसारयति वा, तत् इजरायल-देशस्य सर्वेषां जनानां च अपेक्षितं सुरक्षां आनेतुं न शक्नोति |. मैक्रोन् इत्यनेन बोधितं यत्,इजरायलस्य मध्यपूर्वक्षेत्रस्य च सुरक्षायै आवश्यकानां राजनैतिकसमाधानानाम् विकासाय तत्क्षणमेव प्रयत्नाः करणीयाः।
विज्ञप्तौ उक्तं यत् मध्यपूर्वस्य भ्रमणं कुर्वन् फ्रांसदेशस्य विदेशमन्त्री बैरो ७ दिनाङ्के इजरायलस्य अधिकारिभिः सह वार्तालापं करिष्यति, आगामिषु कतिपयेषु दिनेषु मध्यपूर्वस्य स्थितिविषये मैक्रों इत्यस्मै प्रतिवेदनं दास्यति।
मैक्रोन् ५ दिनाङ्के इजरायल्-देशाय गाजा-पट्टिकायां युद्धाय शस्त्राणि प्रदातुं त्यक्तुं आह्वानं कृतवान् ।तस्य प्रतिक्रियारूपेण नेतन्याहू-कार्यालयेन एकं वक्तव्यं प्रकाशितं यत् फ्रान्स्-देशः अन्ये च पाश्चात्त्यदेशाः ये इजरायल्-देशस्य विरुद्धं शस्त्र-प्रतिबन्धस्य प्रस्तावम् अकुर्वन्, ते “लज्जिताः भवेयुः” इति । एलिसी-महलेन ५ दिनाङ्के सायं नेतन्याहू-महोदयस्य "अति-टिप्पण्याः" विषये खेदः प्रकटितः, परन्तु तस्मिन् एव काले फ्रान्स्-देशः इजरायलस्य "अचल-मित्रः" एव अस्ति इति बोधितम्
दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार, सीसीटीवी अन्तर्राष्ट्रीय समाचार
दैनिक आर्थिकवार्ता