2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउसस्य समाचारः ७ अक्टोबर् दिनाङ्के ब्लूमबर्ग् इत्यस्य अनुसारं टेस्ला सम्प्रति ७८३ मिलियन अमेरिकी डॉलरस्य (it house note: वर्तमानकाले प्रायः ५.५२५ अरब युआन्) मूल्यस्य बन्धनस्य पूर्वविपणनं कुर्वन् अस्ति एतत् बन्धकं उच्चगुणवत्तायुक्तस्य the borrower's car lease अनुबन्धः जमानतसमर्थनरूपेण कार्यं करोति।
सोसाइटी जनरल् इत्यस्य नेतृत्वे इति कथ्यते तस्य विक्रयस्य औपचारिकमूल्यं आगामिसप्ताहे भविष्यति इति अपेक्षा अस्ति।
मार्चमासे टेस्ला-संस्थायाः अधिकतमं कूपन-दरं ५.५३% इति ७५० मिलियन-अमेरिकीय-डॉलर्-मूल्यकं सम्पत्ति-समर्थित-सुरक्षा (abs) जारीकृतम् ।
एबीएस-विक्रयणं वाहननिर्मातृषु अधिकाधिकं सामान्यं भवति, अस्मिन् वर्षे च टेस्ला-संस्थायाः द्वितीयः एतादृशः सौदाः भविष्यति । एतत् सौदान् टेस्ला इत्यस्मै अन्यं ऋणं न स्वीकृत्य तरलतायाः प्रवेशं ददाति यत् कम्पनीयाः व्ययः वर्धयितुं शक्नोति।
२०२२ तमे वर्षे टेस्ला-संस्थायाः प्रतिभूतिकरणवित्तपोषणस्य प्रायः ४ अर्ब-डॉलर्-रूप्यकाणां संग्रहः कृतः, यत् कम्पनीयाः कृते अभिलेख-उच्चम् अस्ति । परन्तु कम्पनी अनेकेषां पारम्परिकवाहननिर्मातृणां अपेक्षया प्रतिभूतिकरणद्वारा न्यूनतया उत्थापितवती अस्ति ।
टेस्ला तृतीयत्रिमासिकस्य अर्जनस्य आह्वानं अक्टोबर् २३ दिनाङ्के करिष्यति, अस्मिन् सप्ताहे पूर्वं कम्पनी तृतीयत्रिमासे ४६२,८९० वाहनानि वितरितवती इति ज्ञापितवती।