राष्ट्रीयदिवसस्य अवकाशस्य समये निङ्गबो किआनवान् नवीनमण्डले ३२० तः अधिकानां परियोजनानां निर्माणं निरन्तरं कृतम्
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाओ न्यूज संवाददाता यू चांगशेंग रिपोर्टर वेंग युन्कियन
निर्माणस्य समयसीमा जब्धं कृत्वा कार्यं प्रारभत! विगतकेषु दिनेषु निङ्गबो कियानवाननवजिल्हे ३२० तः अधिकानि परियोजनानि निरन्तरनिर्माणाधीनानि सन्ति ।
एकस्मिन् पार्श्वे वानजिन् नवीन ऊर्जा भण्डारण उपकरणं परिशुद्धता संरचनात्मकभागनिर्माणपरियोजना अस्ति यत्र उपकरणानां त्रुटिनिवारणं क्रियते तथा च केचन उत्पादनपङ्क्तयः परीक्षणनिर्माणे स्थापिताः सन्ति। एकतः, इदं निर्माणं समाप्तं कृत्वा ओक्स-नवीन-ऊर्जा-पेटी-प्रकारस्य उपकेन्द्रस्य ऊर्जा-भण्डारण-प्रणाली-उपकरणस्य अनुसंधान-विकास-उत्पादन-परियोजनायाः प्रति स्प्रिन्ट्-करणं च कुर्वन् अस्ति, यत् वर्षस्य अन्तः एव उपयोगाय स्थापितं भविष्यति |. अद्यत्वे द्वादशतडागक्षेत्रं कियानवानस्य विकासस्य निर्माणस्य च मुख्यस्थलम् अस्ति ।
ओक्स नवीन ऊर्जा बॉक्स-प्रकारस्य उपकेन्द्रं तथा ऊर्जा भण्डारण उपकरणं अनुसंधानविकासं उत्पादनपरियोजना च। फोटो संवाददाता के सौजन्य से
द्वादशतडागक्षेत्रस्य दक्षिणदिशि भूमौ भव्यं औद्योगिकनिकुञ्जं उत्पद्यते । किआनवान-नवक्षेत्रे डिजिटल-अर्थव्यवस्थायाः वाहकत्वेन डिजिटल-अर्थव्यवस्था औद्योगिक-उद्यानं परियोजनायाः चतुर्थ-चरणस्य निर्माणं त्वरयति, अधिकांशः कारखानाः च सम्पन्नाः सन्ति सम्प्रति उद्याने निवेशप्रवर्धनस्य परियोजनानिर्माणस्य च द्विचक्रचालकं प्रारब्धम् अस्ति ।
डिजिटल अर्थव्यवस्था औद्योगिकनिकुञ्जस्य पार्श्वे दक्षिणदिशि च, गुआन्शी प्रौद्योगिकी प्रकाशमास्कनिर्माणपरियोजना यस्य कुलनिवेशः प्रायः १.६ अरब युआन् अस्ति, उपकरणस्थापनपदे अस्ति, यत्र ८०% अधिका प्रगतिः सम्पन्ना अस्ति कम्पनी मुख्यतया ४५-२८nm उन्नतप्रक्रिया फोटोमास्कस्य उत्पादनं करोति यत् उत्पादनं प्राप्य ८५ कोटि युआन् वार्षिकं उत्पादनमूल्यं प्राप्तुं शक्नोति, येन घरेलु उच्चस्तरीयप्रक्रियामास्कस्य अन्तरं पूर्यते तथा च विदेशीय उच्चस्तरीयफोटोमास्कस्य एकाधिकारः भङ्गः भवति
डिजिटल अर्थव्यवस्था औद्योगिक उद्यानस्य चतुर्थचरणस्य परियोजना।
डिजिटल अर्थव्यवस्थायाः क्षेत्रे अपि एकः प्रमुखः परियोजना, प्रायः 460 मिलियन युआनस्य कुलनिवेशेन सह विस्तृतबैण्डगैप अर्धचालकसामग्रीसंशोधनसंस्थानं फुडानविश्वविद्यालयस्य निंगबोसंशोधनसंस्थायाः निर्माणं कृत्वा कार्यान्वितवती कारखानस्य मुख्यसंरचनानिर्माणं च प्रक्रियाकारखानस्य अलङ्कारः सम्पन्नः अस्ति, तथा च २०२४ तमस्य वर्षस्य अन्ते यावत् सम्पन्नं भविष्यति इति अपेक्षा अस्ति परियोजनानिर्माणं उपकरणस्थापनं च सर्वतोमुखरूपेण सम्पूर्णं कुर्वन्तु, तथा च प्रासंगिकवैज्ञानिकसंशोधनं कर्तुं परिवर्तनस्य प्रचारार्थं च सर्वप्रयत्नाः कुर्वन्तु वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां।
राष्ट्रीयस्तरस्य उद्योग-नगर-एकीकरण-प्रदर्शन-क्षेत्रस्य रूपेण उद्योगानां अतिरिक्तं कियानवान-जनानाम् आजीविका-परियोजनानां निर्माणे अपि त्वरितता अभवत् बाह्यपर्देभित्तिः शतप्रतिशतम् अस्ति तथा च आन्तरिकसज्जानिर्माणं २०२४ तमस्य वर्षस्य अन्ते सम्पन्नं भविष्यति तथा च २०२५ तमे वर्षे आधिकारिकतया जनसामान्यं प्रति उद्घाटितं भविष्यति... पुस्तकालयपरियोजनायाः विषये एषा नवीनतमा वार्ता अस्ति यत्... किआन्वान् नागरिकाः प्रतीक्षन्ते स्म। कियानवान-नगरे प्रथमः नूतनः सांस्कृतिकपुस्तकालयः इति नाम्ना, "पुस्तकालयः + पुस्तकभण्डारः" (अर्थात् पुस्तकालय-नगर-एकीकरणं) इत्यस्य मानवतावादी-सेवा-प्रतिरूपं स्वीकर्तुं योजनां करोति तथा च पाठकानां उपभोग-अनुभवं समृद्धीकर्तुं कॉफी-दुकानानि, सांस्कृतिक-रचनात्मकानि खुदरा-भण्डाराणि अन्ये च प्रारूपाणि उद्घाटयितुं योजनां करोति
xingci 8th road expressway.
तदतिरिक्तं, xingci 8th road expressway, xingci avenue expressway, andong तः yuyao lizhou यावत् राष्ट्रियराजमार्गस्य 228 इत्यस्य खण्डः, qitang राजमार्गस्य विस्तारं पुनर्निर्माणं च परियोजना, luzhongwan नदी सेतुस्य पारं haikang road, binhai 7th road (xingci 7th road - xingci 8th road) इत्यादीनि प्रमुखानि परिवहनपरियोजनानि अपि प्रगतिम् कर्तुं समयस्य विरुद्धं दौडं कुर्वन्ति, अतः अस्माभिः समयं गृहीत्वा परिश्रमः कर्तव्यः।
तांग-शैली, ट्रेण्डी आईपी, शेङ्गशिली सांस्कृतिकपर्यटनस्थानानि, यत् "आउटलेट् + सांस्कृतिकपर्यटनम्" इत्यस्य रचनात्मकमार्गदर्शनस्य आधारेण, परियोजना वाणिज्यिकस्य पुनर्निर्माणार्थं नगरीयसांस्कृतिकपर्यटनस्य नूतनस्य स्थलचिह्नस्य मनोवृत्तेः उपयोगं करोति pattern and create a diversified व्यावसायिक प्रारूपं तांगशैल्याः नूतना अवधारणाम् अनलॉक् करोति, अद्वितीय-ip-सहितं नूतनजीवनशैलीं नेतुं प्रतिबद्धः अस्ति, नूतन-आउटलेट्-युगस्य प्रवृत्ति-अनुभवं च उद्घाटयति वर्तमान समये परियोजनायाः उत्तमसज्जा तथा बहिः सहायककार्यं पूर्णतया प्रसारितम् अस्ति मुखौटापर्दाभित्तिपरियोजनायाः समाप्तिदरः ९०% अधिकः अस्ति, समग्रसञ्चितप्रतिबिम्बप्रगतिः च ९०% अधिका अस्ति
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।