अद्य पुनरागमनस्य शिखरं भविष्यति, फुजियान्, युन्नान् इत्यादिषु स्थानेषु अपि प्रचण्डवृष्टिः भविष्यति ।
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य ६ दिनाङ्के नानजिङ्ग्-नगरे राष्ट्रियदिवसात् प्रत्यागच्छन् यातायातस्य प्रवाहः । दृश्य चीन मानचित्र
६ अक्टोबर् राष्ट्रदिवसस्य अवकाशस्य षष्ठः दिवसः अस्ति पुनरागमनस्य यातायातस्य प्रवाहाः विभिन्नेषु स्थानेषु आगन्तुं आरब्धाः सन्ति, देशस्य प्रमुखेषु राजमार्गेषु यातायातस्य मात्रा उच्चस्तरेन प्रचलति। लोकसुरक्षामन्त्रालयस्य यातायातप्रबन्धनब्यूरोद्वारा ७६ द्रुतमार्गेषु ७०० महत्त्वपूर्णमार्गेषु ५३ राष्ट्रियराजमार्गेषु ३०० महत्त्वपूर्णमार्गनोड्षु च निरीक्षणात् न्याय्यं चेत् ५ तमे तुलने यातायातस्य मात्रायां किञ्चित् वृद्धिः अभवत् तथा च समानकालस्य तुलने किञ्चित् वृद्धिः अभवत् गतवर्षे।
यातायातप्रवाहे परिवर्तनस्य तथा अवकाशदिवसस्य पुनरागमनस्य लक्षणस्य प्रतिक्रियारूपेण विभिन्नेषु क्षेत्रेषु जनसुरक्षायातायातनियन्त्रणविभागैः पुलिसनियोजनं समायोजितं, निष्कासनं नियन्त्रणं च सुदृढं कृतम्, गम्भीरयानस्य उल्लङ्घनानां सख्तीपूर्वकं अन्वेषणं नियन्त्रणं च निरन्तरं कृतम्, तथा च एकं भद्रं निर्मातुं सर्वप्रयत्नाः कृताः जनानां सुरक्षितरूपेण पुनरागमनाय मार्गयातायातस्य वातावरणम्। तस्मिन् दिने १८:०० वादनपर्यन्तं राष्ट्रियमार्गयातायातसुरक्षायाः स्थितिः सामान्यतया स्थिरा आसीत् एकस्मिन् समये त्रयः जनाः।
२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य ६ दिनाङ्के जियांग्सु-प्रान्तस्य नान्टोङ्ग-नगरे सुटोङ्ग-सेतुस्य पुनरागमन-यातायात-प्रवाहः । सः दिवसः राष्ट्रियदिवसस्य अवकाशस्य षष्ठः दिवसः आसीत्, अवकाशकाले उत्तरतः दक्षिणं यावत् यातायातस्य शिखरप्रवाहस्य आरम्भः अभवत् दृश्य चीन मानचित्र
अक्टोबर्-मासस्य ७ दिनाङ्कः राष्ट्रियदिवसस्य अवकाशस्य अन्तिमः दिवसः अस्ति, विभिन्नेषु स्थानेषु चरम-पुनरागमनयात्रायाः आरम्भः भविष्यति । केन्द्रीयमौसमवेधशालायाः पूर्वानुमानस्य अनुसारं तिब्बतस्य, फुजियान्, सिचुआन्, युन्नान इत्यादिषु केषुचित् क्षेत्रेषु मध्यमतः अधिकवृष्टिः भविष्यति, स्थानीयक्षेत्रेषु च अत्यधिकवृष्टिः भविष्यति, यस्य प्रतिकूलः प्रभावः यातायातस्य उपरि भविष्यति अवकाशदिनात् पुनरागमने सुरक्षा।
लोकसुरक्षामन्त्रालयस्य यातायातप्रबन्धनब्यूरो चालकान् अवकाशदिवसयात्रिकान् च स्मारयति यत् ते मार्गे मौसमस्य मार्गस्य च स्थितिं पूर्वमेव पश्यन्तु तथा च स्वस्य पुनरागमनसमयस्य मार्गस्य च यथोचितरूपेण योजनां कुर्वन्तु। सर्वेषां वाहनचालनस्य क्रमे स्वस्य सीटबेल्ट् धारयितव्यम् क्रमेण मार्गं न अवरुद्ध्य गच्छन्ति , आपत्कालीनमार्गं न गृह्णाति। यदि द्रुतमार्गे चालनकाले यातायातदुर्घटना वा वाहनस्य भङ्गः वा भवति तर्हि वाहनं आकृष्य जनान् निष्कास्य तत्क्षणमेव पुलिसं आहूतव्यम् वर्षायां वा नीहारे वा वाहनचालनकाले सावधानीपूर्वकं वाहनचालनं कुर्वन्तु, सुरक्षितं वेगं दूरं च स्थापयन्तु ।
स्रोतः - wechat official account "जनसुरक्षामन्त्रालयस्य परिवहनप्रशासनब्यूरो"।