चीन-अन्तरिक्षस्थानकस्य कक्षायां प्रयोगेन महत्त्वपूर्णा शोधप्रगतिः प्राप्ता
2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य वृत्तपत्रस्य (china youth daily·china youth daily रिपोर्टरः झाङ्ग मियाओ) चीनमानवयुक्तस्य अन्तरिक्ष-इञ्जिनीयरिङ्ग-परियोजनायाः अन्तरिक्ष-अनुप्रयोग-प्रणाल्याः मुख्य-निर्माता, चीनीय-विज्ञान-अकादमीयाः अन्तरिक्ष-अनुप्रयोग-केन्द्रस्य उपनिदेशकः च लु कोङ्ग्मिन्, the china manned space station 2024 space science conference held on september 25 विज्ञानस्य अनुप्रयोगस्य च वार्षिकसम्मेलने एतत् प्रकटितम् यत् चीनस्य मानवयुक्तस्य अन्तरिक्षस्थानकस्य निर्माणात् आरभ्य अन्तरिक्षप्रयोगप्रणाल्याः 100 तः अधिकाः वैज्ञानिकप्रयोगाः अनुप्रयोगपरीक्षाः च 100 तमवर्षे कृताः कक्षायां, तथा च अनेकाः प्रथमाः सहितं महत्त्वपूर्णं शोधप्रगतिम् अवाप्तवान् ।
चीन मानवयुक्ता अन्तरिक्षस्थानक २०२४ अन्तरिक्षविज्ञानस्य अनुप्रयोगस्य च शैक्षणिकवार्षिकसम्मेलनं चीनस्य मानवयुक्तस्य अन्तरिक्षइञ्जिनीयरिङ्गस्य अन्तरिक्षविज्ञानस्य अनुप्रयोगस्य च क्षेत्रे प्रथमः शैक्षणिकसम्मेलनः अस्ति यः विभिन्नविषयेषु आदानप्रदानं प्रति केन्द्रितः अस्ति यस्य परिचयः "मानवयुक्तः अन्तरिक्षस्थानकविज्ञानं अनुप्रयोगप्रगतिः च", अन्तरिक्षस्थानकस्य निर्माणात् आरभ्य अन्तरिक्षप्रयोगप्रणाल्याः अपलिङ्कभारः प्रयोगात्मकनमूनानि च प्रायः १.८ टनाः अभवन् । मानवयुक्तेन अन्तरिक्षयानेन सह ६ बैचेषु प्रायः १०० नमूनानि प्रत्यागतानि, येषां भारः प्रायः १०० अस्ति kilogram.
वर्तमान समये चीन-अन्तरिक्ष-स्थानकस्य वैज्ञानिक-प्रयोगाः, अनुप्रयोग-प्रयोगाः च चरणबद्ध-संशोधन-परिणामान् निरन्तरं जनयन्ति: अन्तरिक्ष-जीवनस्य क्षेत्रे, अस्मिन् अस्थिकोशिकानां निर्माणं परिवर्तनं च प्रभावितं कुर्वन्तः सूक्ष्मगुरुत्वाकर्षणस्य तन्त्रं प्रकाशितम्, तथा च १० तः अधिकानि सम्भाव्यमहत्त्वपूर्णानि आविष्कृतानि अस्थिहानिसम्बद्धानि लक्ष्याणि, येषां प्रयोगः अपेक्षितः अस्ति अस्थिसौषिर्यस्य कृते औषधहस्तक्षेपः चीनेन प्रथमवारं कक्षायां ज़ेब्राफिश-शृङ्गपारिस्थितिकीतन्त्रं निर्मितम्, तथा च कक्षायां ४० दिवसाभ्यधिकं यावत् स्थिररूपेण कार्यं कृतवान्, येन चीनस्य कशेरुकाजीवानां संवर्धनं कृतम् अन्तरिक्षे प्रथमवारं अन्तरिक्षे तण्डुलानां "बीजतः बीजपर्यन्तं" प्रक्रियां सम्पन्नं कृत्वा सम्पूर्णजीवनचक्रे अन्तरिक्षपुनर्जन्मतण्डुलसंस्कृतेः संवर्धनं कृत्वा, सूक्ष्मगुरुत्वाकर्षणप्रतिक्रियाशीलपुष्पमार्गस्य आणविकविनियमनस्य नूतनसमूहस्य आविष्कारः कृतः, तथा च कृतः नेमाटोड्स्, सूक्ष्मजीवाः, चावलबीजानि, जैविकबृहदाणुः च सहितं १६ नमूनानां उपरि वाहनातिरिक्तसंपर्कप्रयोगाः ।
अन्तरिक्षसामग्रीणां क्षेत्रे धातुनां मिश्रधातुनां च ठोसीकरणतन्त्रे, कार्यात्मकस्फटिकानाम्, तथा च वाहनातिरिक्तसामग्रीणां प्रकाशने प्रगतिः महत्त्वपूर्णा च वैज्ञानिकाविष्काराः कृताः सन्ति विकसिताः, तेषां कार्यप्रदर्शनं च सामान्यतया स्थले यत् कार्यं भवति तस्मात् श्रेष्ठम् अस्ति .
सूक्ष्मगुरुत्वाकर्षणद्रवस्य क्षेत्रे पूर्णतया प्रबन्धित-अर्ध-प्रबन्धित-टङ्क-द्रव-संरचनासु पृष्ठ-तनाव-प्रेरित-प्रवाहस्य सम्पूर्ण-लक्षणं प्राप्तम्, येन मम देशस्य अन्तरिक्षयानेषु प्लेट्-प्रकारस्य टङ्कस्य व्यापक-प्रयोगाय वैज्ञानिकं तकनीकीं च समर्थनं प्राप्यते |. मूलभूतसूक्ष्मगुरुत्वाकर्षणभौतिकशास्त्रस्य क्षेत्रे कक्षायां बोस-आइन्स्टाइन-घनीभूतानाम् (bec) निर्माणार्थं सर्व-आप्टिकल-जालस्य उपयोगः भवति ।
चीनीयविज्ञान-अकादमीयाः उपाध्यक्षः डिङ्ग चिबियाओ इत्यनेन भिडियो-भाषणे दर्शितं यत् मानवयुक्तेन अन्तरिक्ष-स्थानकेन राष्ट्रिय-अन्तरिक्ष-प्रयोगशालारूपेण चीनस्य अन्तरिक्ष-विज्ञानस्य, अनुप्रयुक्त-संशोधनस्य च अभूतपूर्व-विकास-अवकाशाः आगताः | देशे विदेशे च वैज्ञानिक-प्रौद्योगिकी-शक्तयः, राष्ट्रिय-अन्तरिक्ष-प्रयोगशालायाः लाभेषु पूर्ण-क्रीडां ददति, तथा च प्रमुख-विषयेषु तथा च प्रमुख-राष्ट्रीय-आवश्यकतासु ध्यानं ददति, वैज्ञानिक-लक्ष्याणां सघनीकरणं, वैज्ञानिक-योजनानां निर्माणं, तथा च प्रभावशालिनः वैज्ञानिक-परिणामानां उत्पादनं यथा यथाशीघ्रं।
शैक्षणिकवार्षिकसभायां ६ विषयाः, २० तः अधिकाः शैक्षणिक-उपमञ्चाः सन्ति, चीनस्य मानवयुक्तस्य अन्तरिक्ष-इञ्जिनीयरिङ्ग-अन्तरिक्ष-अनुप्रयोग-प्रणाल्याः व्यावसायिकक्षेत्रे नूतन-वैज्ञानिक-कार्यसमितेः सूचीं च घोषितवती
स्रोतः चीनयुवा दैनिकः
(स्रोतः चीनयुवा दैनिकः)