समाचारं

शृङ्गारं अवगच्छन्तु |

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


सौन्दर्यक्षमता जीवनस्य गुणवत्तां निर्धारयति

परिधानं व्यक्तिगतसौन्दर्यस्य अभिव्यक्तिषु अन्यतमम् अस्ति समुचितरूपेण परिधानं करणं एकप्रकारस्य शिक्षा अस्ति, जनानां मनसि सहजतां जनयति ।सौन्दर्यशास्त्रं सुव्यवस्थितं कक्षं, बहिः गमनात् पूर्वं वस्त्राणि सावधानीपूर्वकं सङ्गतानि, सरल-अध्ययनस्य पुष्पगुच्छस्य गन्धः, वासगृहे च चित्रं यत् आनन्दं प्राप्तुं शक्नोति

यदि कश्चित् भाग्यशाली भवति यत् सः यथार्थतया सुन्दरवस्तूनि सम्मुखीभवति तर्हि एषा सौन्दर्यं सूक्ष्मतया तस्य हृदये मूलं गृह्णीयात् । जीवनस्य कृते तस्य गुणवत्तायाः आवश्यकता भवति, सः कुत्रापि, कस्मिन् अपि व्यवसाये निरतः, एतादृशी सौन्दर्यं तस्य जीवनपर्यन्तं तस्य सह गमिष्यति।



स्वादः जनान् अद्वितीयं करोति

यः शृङ्गारं अवगच्छति सः न केवलं जीवति, अपितु जीवति ।सङ्गीतस्य काव्यस्य च प्रशंसा कुरुत, भवतः प्रियं वाद्ययन्त्रं शिक्षन्तु, चित्रं च कुर्वन्तु एतानि वस्तूनि सौन्दर्येन सह सम्बद्धानि सन्ति, तेषां लाभेन सह किमपि सम्बन्धः नास्ति। अद्वितीयव्यक्तित्वेन वयं सर्वेषु जीवेषु अद्वितीयाः स्मः ।



यदि भवन्तः शृङ्गारं अवगच्छन्ति तर्हि भवतः दृष्टिः भिन्ना भविष्यति

यः शृङ्गारं न अवगच्छति सः अत्यन्तं धनिकः अपि आध्यात्मिकरूपेण समृद्धं सुखी जीवनं प्राप्तुं कष्टं प्राप्स्यति ।तेषां सौन्दर्यस्य बोधस्य प्रेमस्य च अभावः भवति, स्वाभाविकतया तेषां जीवने गुणवत्तायाः अन्वेषणं नास्ति । एते जीवनदोषाः सन्ति येषां पूर्तिं धनेन कर्तुं न शक्यते।

सौन्दर्यप्रेम न कथञ्चित् विलासस्य अतिशयस्य च अन्धः अनुसरणम् । अत्र असंख्यानि महता अलङ्कृतानि गृहाणि सन्ति येषां सौन्दर्यमूल्यं नास्ति, सरलकक्ष्याः महता सौन्दर्येन अलङ्कृताः चतुराः जनाः अपि सन्ति रसः धनेन क्रेतुं न शक्यते, बहुवर्षेभ्यः पर्यावरणस्य प्रभावेण संवर्धितः भवति।



व्यक्तिनां समाजस्य च कृते सौन्दर्यशास्त्रं महत्त्वपूर्णम् अस्ति

यदि कश्चित् शृङ्गारं न जानाति तर्हि सः स्वस्य मलवस्त्रं, अव्यवस्थितं कक्षं च सहितुं शक्नोति, यदि कश्चन समाजः सौन्दर्यशास्त्रं न जानाति तर्हि सः मलिनः भविष्यति, भवनानि सुन्दराणि न भविष्यन्ति, वीथीः सुन्दराः न भविष्यन्ति, समग्रं नगरं च भविष्यति न आकर्षणं भवति।जीवने व्यक्तिस्य संवर्धनं सुखं च कर्तुं सौन्दर्यशिक्षायाः महती भूमिका भवति!



सौन्दर्यं स्वभावस्य संवर्धनं कर्तुं शक्नोति

शृङ्गारपर्यावरणे एव उदात्तात्मना, सुरुचिपूर्णशिष्टाचारयुक्तः, सर्वशरीरे सुन्दरवातावरणं च भवितुम् अर्हति सौन्दर्यभावं विना वातावरणे असाधारणव्यवहारः, सहनशक्तिः, संभाषणं च युक्तः व्यक्तिः वर्धयितुं शक्नोति इति कल्पयितुं कठिनम्

यद्यपि अधुना अस्माकं जीवनस्तरस्य उन्नतिः अभवत् तथापि अस्माकं सौन्दर्यस्तरः अद्यापि चिन्ताजनकः अस्ति ।यः समाजः सौन्दर्यशास्त्रं अवगच्छति सः एव शास्त्रीयसंस्कृतेः कलानां च फलं उत्पादयितुं शक्नोति ।




सौन्दर्यस्य जनानां प्रति स्वाभाविकं आकर्षणं भवति

सुन्दरवस्तूनाम् जनानां प्रति स्वाभाविकं आकर्षणं भवति, यावत् भवन्तः तेषां समीपं गन्तुं उपक्रमं कुर्वन्ति, तदनुरूपं वातावरणं च स्वयमेव प्रदास्यन्ति। प्राचीनसङ्गीतं शृणुत, बहुधा पठन्तु, स्वामिनः चित्राणि प्रशंसन्तु, साधारणजीवने स्वकीया अद्वितीया सौन्दर्यशैली च भवतु ।



बालकान् सुन्दरवस्तूनाम् अधिकानि अवसरानि ददातु

सौन्दर्यप्रेम किमपि शीतलं कठिनं च न भवति। सप्ताहान्ते गृहे न तिष्ठन्तु समीपस्थं पर्वतम् आरोहणं कुर्वन्तु अथवा समीपस्थं समुद्रं पश्यन्तु एषः भवतः कृते सुन्दरवस्तूनाम् सम्पर्कं कर्तुं अवसरः अस्ति।

भवतः बालकाः अधिकसुन्दरवस्तूनाम्, सुन्दरदृश्यानां च सम्मुखीभवन्तु, प्रकृतेः, वास्तुकलानां, काव्यस्य, संगीतस्य, चित्रकलास्य च सौन्दर्यं अनुभवन्तु... एताः सौन्दर्यस्य बोधाः, सौन्दर्यस्य आनन्दः च तस्य मुखस्य उपरि निगूढः भविष्यति, तस्य मुखं च सिक्तः भविष्यति .हृदये आजीवनं तिष्ठति। तस्य जीवने प्रकाशं प्रकाशयितुं सुलभम् आसीत्, विना किमपि सुचिन्तितप्रयत्नम् ।

एकदा कै युआन्पेई महोदयः मन्यते स्म यत्,शृङ्गारशिक्षायाः उद्देश्यं जनानां भावनानां संवर्धनं, सौन्दर्यं कुरूपतां च अवगन्तुं, उदात्तरुचिं संवर्धयितुं, सक्रियरूपेण प्रगतिः च भवति । जीवनस्य प्रति वृत्तिः । शृङ्गारशिक्षायां बालकाः स्वात्मशुद्धिं, उदात्तं शुद्धं च व्यक्तित्वं विकसितुं, सर्वाणि सुन्दराणि वस्तूनि अनुसृत्य च मार्गदर्शनं करिष्यन्ति।


साहित्यिक अन्तरिक्षतः चित्रम्