समाचारं

किं त्रिगुणानां उच्चगतिरेलयानस्य सवारीं कर्तुं टिकटं दातव्यं भवति ?

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं त्रिगुणानां उच्चगतिरेलयानस्य सवारीं कर्तुं टिकटं दातव्यं भवति ? किं प्रचलति ?

निष्पद्यते यत् अन्येषां यात्रिकाणां प्रभावं विना त्रयः अपि बालकाः सुचारुतया गन्तुं शक्नुवन्ति इति कृते मातापितरौ "टिकटं लम्बयितुं" एषा चतुरः पद्धतिं कल्पितवन्तौ सकारात्मकपक्षे एतादृशः अभिभावकत्वः मातापितृणां स्वसन्ततिप्रति प्रेमं भक्तिं च प्रदर्शयति ।

ते परिवेशस्य अनुकूलतां प्राप्तुं परिश्रमं कुर्वन्ति, स्वसन्ततिनां कृते परिस्थितयः निर्मातुं च एतादृशः सनकीपनः सीमितस्थाने बालकानां आवश्यकताः अधिकतमं पूरयति, मातापितृणां बुद्धिः सृजनशीलतां च प्रतिबिम्बयति परन्तु अपरपक्षे उच्चगतिरेलमार्गः सार्वजनिकस्थानं यत्र यात्रिकाः समानं वातावरणं साझां कुर्वन्ति ।

"टिकटस्य लम्बनस्य" एषः व्यवहारः अन्येषां यात्रिकाणां सवारीनुभवं प्रभावितं कर्तुं शक्नोति । किं च, बालकानां कृते गलत् सन्देशः प्रेषयितुं शक्नोति यत् सार्वजनिकरूपेण नियमाः मोचयितुं कुशलम्। बालस्य वृद्धेः समाजीकरणस्य च प्रक्रियायाः कृते एतत् उत्तमं उदाहरणं नास्ति ।

तदतिरिक्तं सुरक्षादृष्ट्या एतादृशस्य "लम्बितटिकटस्य" अपि केचन जोखिमाः सन्ति, बालकानां सुरक्षायाः कृते खतरा भवितुम् अर्हन्ति । अतः यद्यपि एतादृशं मातापितृशास्त्रं मातापितृणां प्रेमं प्रज्ञां च प्रतिबिम्बयति तथापि अस्माभिः तस्य व्यवहारः अपि तर्कसंगततया कर्तव्यः न तु अन्धतया अनुसरणं कर्तव्यम्।

मातापितृणां प्रज्ञायाः प्रेमस्य च प्रशंसाम् अव्यञ्जयन् अस्माभिः एतदपि चिन्तनीयं यत् सार्वजनिकस्थानेषु नियमानाम् उत्तमरीत्या पालनं कथं करणीयम्, अस्माकं बालकानां अन्येषां च सुरक्षां आरामं च कथं सुनिश्चितं कर्तव्यम् इति। पश्यतां सर्वेषां धन्यवादः, अग्रिमे समये मिलित्वा!

व्यक्तिगतं मतं, केवलं सन्दर्भार्थम्।