समाचारं

कृष्णपौराणिकशास्त्रस्य चलच्चित्रनिर्माणस्थाने लिङ्ग्यान् मन्दिरे एकः विशालः वुकोङ्गः दृश्यते: अस्मिन् दर्शनीयस्थले ५०,००० तः अधिकाः पर्यटकाः अभवन्

2024-10-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन ६ अक्टोबर् दिनाङ्के ज्ञापितं यत् मीडिया-समाचारानुसारं "ब्लैक् मिथ्: वुकोङ्ग्" इत्यस्य चलच्चित्रनिर्माणस्थानं लिङ्ग्यान् मन्दिरं "मङ्की राजा" इत्यस्य आश्चर्यजनकरूपेण तत्क्षणमेव उष्णसन्धानविषयः अभवत्, येन विस्तृताः चर्चाः आरब्धाः

शाण्डोङ्ग-सांस्कृतिकपर्यटनस्य लिङ्ग्यान्-मन्दिरस्य दर्शनीयस्थलस्य आधिकारिकदत्तांशैः ज्ञायते यत् अक्टोबर्-मासस्य ६ दिनाङ्कपर्यन्तं अस्मिन् दर्शनीयस्थले कुलम् ४९,९४५ पर्यटकाः प्राप्ताः, यत् गतवर्षस्य समानकालस्य तुलने १३७% महती वृद्धिः अस्ति अस्याः प्रभावशालिनः उपलब्धेः पृष्ठतः "ब्लैक मिथक: वुकोङ्ग" इति क्रीडायाः शक्तिशालिनः साहाय्यात् अविभाज्यम् अस्ति ।

अगस्तमासे आधिकारिकविमोचनात् आरभ्य "ब्लैक् मिथ्: वुकोङ्ग" इत्यनेन उत्तमदृश्यप्रभावैः, आकर्षककथाभिः च सम्पूर्णे अन्तर्जालस्य उन्मादः आरब्धः, राष्ट्रदिवसस्य अवकाशस्य समये उष्णविषयः अभवत्

अयं क्रीडा न केवलं स्वस्य उत्तमनिर्माणेन बहूनां खिलाडयः आकर्षयति, अपितु देशे सर्वत्र ३० तः अधिकानि दृश्यस्थानानि ऐतिहासिकस्थलानि च चतुराईपूर्वकं क्रीडायाः पृष्ठभूमिरूपेण एकीकृत्य स्थापयति, येषु लिङ्ग्यान् मन्दिरं तस्य चलच्चित्रनिर्माणस्थानेषु अन्यतमम् अस्ति क्रीडायाः महत्त्वपूर्णदृश्येषु अन्यतमः इति नाम्ना लिङ्ग्यान् मन्दिरस्य समाधिपगोडावनं क्रीडायां दृश्यानां कृते अत्यन्तं पुनर्स्थापितं भवति, आगन्तुकानां कृते एकं दृश्यप्रभावं आनयति यत् आत्मीयं च आश्चर्यजनकं च भवति

लिङ्ग्यान् मन्दिरं जिनान्-नगरस्य चाङ्गकिङ्ग्-मण्डलस्य वाण्डे-नगरे स्थितम् अस्ति । अस्य सामरिकं स्थानं, पर्वतनद्यः समीपे, गहनं ऐतिहासिकं सांस्कृतिकं च धरोहरं च अस्ति । प्रथमवारं पूर्वीयजिनवंशस्य समृद्धेः, ताङ्ग-सोङ्ग-वंशस्य च उल्लासस्य अनन्तरं क्रमेण बौद्धसंस्कृतेः महत्त्वपूर्णं पवित्रस्थानं रूपेण विकसितम्