2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तुर्कीसुपरलीगस्य उपाधिं प्राप्तुं मौरिन्हो इत्यस्य प्रतिद्वन्द्वी बेसिक्टास्-दलः क्रीडायाः पूर्वं तृतीयस्थाने आसीत्, तस्मात् बेसिक्टास्-दलेन पीके-दलस्य दर्शनं कृतम्, यत् क्रीडायाः पूर्वं १६ तमे स्थाने आसीत्
क्रीडायाः पूर्वं बेसिक्टास् २ क्रमशः लीगक्रीडासु विजयं प्राप्तवान् आसीत् तथा च ६ क्रमेषु (एकं क्रीडां न्यूनं, ५ विजयाः १ सममूल्यता च) अपराजितः अभवत्, यदा तु गाजियान्टेप् मेट्रोपोलिटन-दलः क्रीडायाः पूर्वं क्रमशः ५ राउण्ड्-मध्ये विजयं न प्राप्तवान् आसीत् , एतत् भवितुम् अर्हति दृष्टं यत् बेसिक्टास् गाजियान्टेप् मेट्स् इत्यस्मात् उत्तमस्थितौ अस्ति। द्वयोः पक्षयोः गतत्रयेषु समागमेषु बेसिक्टास् इत्यस्य उपरि हस्तः अस्ति यतोहि बेसिक्टास् इत्यनेन गाजियान्तेप् मेट्रोपोलिटन इत्यस्य द्विवारं पराजयः कृतः । अतः क्रीडायाः पूर्वं ८०% अधिकाः प्रशंसकाः विश्वासेन परिपूर्णाः आसन् यत् बेसिक्टास् अतिथिरूपेण गाजियान्टेप् मेट्स् इति क्रीडासमूहं पराजयिष्यति इति ।
प्रथमार्धस्य ३१ तमे मिनिट् मध्ये इमोबिले पेनाल्टी-शॉट्-इत्यनेन सफलतां प्राप्य बेसिक्टास्-क्लबस्य अग्रतां प्राप्तुं साहाय्यं कृतवान् ।
९५ तमे मिनिट् मध्ये मैक्सिमः गाजियान्टेप् मेट्स्-क्लबस्य महतीं बराबरी-क्रीडां कर्तुं साहाय्यं कृतवान् ।
अन्ते बेशिकटाश-दलस्य दुःखं जातम्, गाजियान्तेप् मेट्रोपोलिटन-दलेन च बद्धं जातम्, ३-क्रीडा-विजयस्य क्रमं च त्यक्तम्, मौरिन्हो-कृते एषा स्पष्टतया शुभसमाचारः अस्ति!