2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, पेरिस्, ६ अक्टोबर् (रिपोर्टरः ताङ्ग जी) यदा फ्रांसस्य राष्ट्रपतिः मैक्रोन् इत्यनेन ६ दिनाङ्के इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन सह मध्यपूर्वस्य स्थितिविषये दूरभाषः कृतः तदा सः स्वस्य विश्वासं प्रकटितवान् यत् युद्धविरामस्य समयः आगतः।
फ्रांसदेशस्य राष्ट्रपतिभवनं एलिसी-महलम् ६ दिनाङ्के सायं कालस्य मध्ये एकं प्रेस-वक्तव्यं प्रकाशितवान् यत् मैक्रों नेतन्याहू च दूरभाषस्य समये मध्यपूर्वस्य स्थितिविषये विस्तरेण चर्चां कृतवन्तौ "फ्रेञ्च-इजरायली-देशस्य अतीव निष्कपटतया आदरपूर्वकं च मित्रता।" तौ नेतारौ मतभेदं स्वीकृत्य परस्परं अवगमनस्य आशां कृतवन्तौ ।
मध्यपूर्वे युद्धविरामस्य समयः आगतः इति सः मन्यते इति मैक्रोन् अवदत्। पश्चिमदेशः इजरायल्-देशाय शस्त्राणि प्रदाति वा इजरायल्-देशः गाजा-पट्टिकायां युद्धं दीर्घं करोति, लेबनान-देशं प्रति युद्धं प्रसारयति वा, तत् इजरायल-देशस्य सर्वेषां जनानां च अपेक्षितं सुरक्षां आनेतुं न शक्नोति |. इजरायलस्य मध्यपूर्वक्षेत्रस्य च सुरक्षायै आवश्यकं राजनैतिकसमाधानं विकसितुं तत्कालं प्रयत्नानाम् आवश्यकतायां मैक्रोन् बोधितवान्।
विज्ञप्तौ उक्तं यत् मध्यपूर्वस्य भ्रमणं कुर्वन् फ्रांसदेशस्य विदेशमन्त्री बैरो ७ दिनाङ्के इजरायलस्य अधिकारिभिः सह वार्तालापं करिष्यति, आगामिषु कतिपयेषु दिनेषु मध्यपूर्वस्य स्थितिविषये मैक्रों इत्यस्मै प्रतिवेदनं दास्यति।
मैक्रोन् ५ तमे दिनाङ्के गाजा-पट्ट्यां इजरायल-युद्धाय शस्त्राणि प्रदातुं त्यजतु इति आह्वानं कृतवान् । तस्य प्रतिक्रियारूपेण नेतन्याहू-कार्यालयेन एकं वक्तव्यं प्रकाशितं यत् फ्रान्स्-देशः अन्ये च पाश्चात्त्यदेशाः ये इजरायल्-देशस्य विरुद्धं शस्त्र-प्रतिबन्धस्य प्रस्तावम् अकुर्वन्, ते “लज्जिताः भवेयुः” इति । एलिसी-महलेन ५ दिनाङ्के सायं नेतन्याहू-महोदयस्य "अति-टिप्पण्याः" विषये खेदः प्रकटितः, परन्तु तस्मिन् एव काले फ्रान्स्-देशः इजरायलस्य "अचल-मित्रः" एव अस्ति इति बोधितम् (उपरि)