2024-10-07
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वाणिज्यविभागस्य आँकडानुसारं, अक्टोबर् ४ दिनाङ्कपर्यन्तं सिचुआन् प्रान्ते नूतनानां कृते पुरातनगृहसाधनानाम् व्यापारे ८२१,२०० जनाः भागं गृहीतवन्तः, तथा च १०४ लक्षं गृहउपकरणानाम् क्रयणं कृतम्, येन प्रत्यक्षतया ४.२ अरब युआन् विक्रयः अभवत्, सह कुल अनुदानराशिः ८० कोटि युआन् औसत दैनिक आवेदनमात्रा नीत्या आरभ्यते तस्मिन् समये १,७५० तः वर्तमानकाले ३०,००० यावत् वस्तूनाम् संख्या वर्धिता। तेषु प्रथमस्तरीय ऊर्जादक्षता (जलदक्षता) ९०% भवति ।
अस्मिन् वर्षे जूनमासस्य १५ दिनाङ्के सिचुआन्-नगरेण नूतनानां कृते पुरातनगृहोपकरणानाम् व्यापारः पूर्णतया आरब्धः । अक्टोबर्-मासस्य ४ दिनाङ्कपर्यन्तं चेङ्गडु, मियान्यांग्, यिबिन्, नान्चोङ्ग, दाझौ-नगरेषु विक्रयः शीर्षपञ्चसु स्थानं प्राप्तवान् । प्रति १०,००० जनानां कृते अस्य प्रान्तस्य क्रयस्य परिमाणं १२४ यूनिट् यावत् अभवत्, यत्र प्रतिव्यक्तिक्रयणमात्रायां चेङ्गडु, मियान्याङ्ग, यिबिन्, जियाङ्ग, सुइनिङ्ग् च शीर्षपञ्चसु स्थानेषु सन्ति
राष्ट्रियदिवसस्य अवकाशस्य चतुर्दिनानि पूर्वं राष्ट्रियगृहसाधनव्यापारनीत्या उत्तेजितः सिचुआनगृहसाधनविपण्यविक्रयः प्रफुल्लितः आसीत् वाणिज्यविभागस्य आँकडानुसारं, प्रान्ते चतुर्दिनेषु १४३,००० गृहोपकरणानाम् व्यापार-विक्रयणं प्राप्तवान्, वर्षे वर्षे ९०% वृद्धिः विक्रयः ६२ कोटि-युआन् यावत् अभवत्, यत् वर्षे वर्षे ८० वृद्धिः अभवत् %, अनुदानस्य राशिः च १२ कोटि युआन् यावत् अभवत् । गृहउपकरणानाम् व्यापार-विक्रये भागं गृह्णन्तः केषाञ्चन कम्पनीनां आँकडा प्रभावशालिनः सन्ति सिचुआन् जेडी डॉट कॉम इत्यस्य पञ्चतारक-उपकरणानाम् विक्रयः ९५ मिलियन युआन् अभवत्, यत् वर्षे वर्षे १६१% वृद्धिः अभवत् । suning.com इत्यनेन १३ कोटि युआन् विक्रीतम्, यत् वर्षे वर्षे ७८% वृद्धिः अभवत् । लुझोउ हुइटोङ्गस्य गृहउपकरणविक्रयः १०.४८ मिलियन युआन् यावत् अभवत्, यत् वर्षे वर्षे ६१% वृद्धिः अभवत् ।
उपभोक्तृणां कृते अनुदानं प्राप्तुं सुविधां सुधारयितुम्, सितम्बर् १४ दिनाङ्कात् आरभ्य सिचुआन् "तत्कालं न्यूनीकरण" प्रतिरूपं कार्यान्वितुं आरब्धवान्, अर्थात् उपभोक्तृव्यवहारस्य समाप्तेः अनन्तरं व्यापारिणः प्रथमं उपभोक्तृभ्यः स्थले अनुदानं प्रवर्तयिष्यन्ति, तथा च तदा सर्वकारः विक्रय-उद्यमाय धनं अग्रे सारयिष्यति। अधुना यावत् चेङ्गडु, मियान्यांग्, लुझौ, यिबिन् इत्यादिषु ४ नगरेषु ३३ बृहत्कम्पनयः स्वेच्छया "तत्काल न्यूनीकरणं" कृतवन्तः, येन ४५५,२०० गृहोपकरणानाम् विक्रयणं प्राप्तम्, यत् प्रान्तस्य ४३.८% विक्रयणं भवति, यस्य भागः १.७१३ अरब युआन् 40.4% of the province ; "तत्काल न्यूनीकरण" राशिः 329 मिलियन युआन् आसीत्, प्रान्तस्य 43.6% भागः ।