2024-10-06
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वाङ्ग चुकिन् इत्यस्य बहुप्रतीक्षितं पत्रिकायाः आवरणं अन्ततः प्रकाशितम् अस्ति यत् पेरिस-ओलम्पिक-क्रीडायाः अनन्तरं वाङ्ग-चुकिन् इत्यस्य लोकप्रियता, लोकप्रियता च मनोरञ्जन-उद्योगे पुरुष-तारकाणां लोकप्रियताम् अतिक्रान्तवती अस्ति
यदा पत्रिका पूर्वावलोकनचित्रं प्रकाशितवती तदा नारङ्गकेशयुक्तः वाङ्ग चुकिन् सर्वेषां ध्यानं आकर्षितवान् तस्य सुन्दरं मुखं फैशनपत्रिकायाः चक्षुषः कथं दृश्यते स्म?
आवरणचित्रे वाङ्ग चुकिन् सूर्यदग्धं मेकअपं धारयति तथा च तस्य अनियंत्रितकेशविन्यासः किशोरस्य विशिष्टः अस्ति यत् सः अस्य पत्रिकायाः शूटिंग् कृते धारयति वस्त्राणि एल.वी.वस्त्राणि सन्ति, तथा च सम्पूर्णस्य चित्रस्य बनावटः महान् अस्ति।
पत्रिकायाः अन्तः वाङ्ग चुकिन् अनेकाः भिन्नाः शैल्याः प्रयतितवान्, तस्य आकर्षणं च व्यावसायिकप्रतिरूपस्य आकर्षणात् न्यूनं नासीत् ।
कृष्णचर्मजाकेटं रेट्रोस्वरैः सह युग्मितं भवति, येन शीतलं पुरुषशैलीं निर्मीयते ।
स्वस्य उज्ज्वलकेशवर्णेन, अनियंत्रितबालकेन, कथापूर्णैः शॉटैः च वाङ्गचुकिन् वास्तवमेव एतस्याः शैल्याः अनुकूलः अस्ति ।
अधुना बहवः पत्रिकाः ओलम्पिकविजेतानां छायाचित्रं गृहीतवन्तः ते कैमरे पुरतः वक्तुं कुशलाः न सन्ति, परन्तु तेषां दृढं हृदयं, गुप्तं आकर्षणं च अस्ति ।
सन यिंगशा इत्यस्याः पत्रिकायाः पूर्वविक्रयः अधुना एव आरब्धः अस्ति तथा च वाङ्ग चुकिन् इत्यस्याः पत्रिकायाः अपि पूर्वविक्रयणं आरब्धम् अस्ति।