समाचारं

४० वर्षीयः ताङ्ग यान् नूतनपरिधानेन लोकप्रियः अभवत् : सूट्, जीन्स, लोफर्स् च, यत् फैशनयुक्तं भवति, लम्बतरं च दृश्यते

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताङ्ग यान् पादचालनवस्त्रलम्बकत्वेन ज्ञायते यतः सा कियत् अपि चिपचिपा वस्त्रं धारयति तथापि तस्याः फैशनस्य भावः अस्ति । तस्याः ऊर्ध्वता, आकृतिः च व्यावसायिकमाडलस्य तुलनीया अस्ति, परन्तु तस्याः मुखं मधुरं भवति इति कारणतः तस्याः समग्रस्य व्यक्तिस्य पार्श्वे स्थितस्य बालिकायाः ​​सदृशः सुव्यवहारः, शान्तः च स्वभावः अस्ति

अधिकांशतः ताङ्ग यान् जनानां मनसि मधुरं प्रभावं त्यजति । परन्तु एकदा सा सूटं धारयति तदा तांग् यानस्य शीतलः, सस्सी च स्वभावः तत्क्षणमेव प्रकाशितः भवति, येन प्रशंसकाः तस्याः अद्वितीयं पक्षं द्रष्टुं शक्नुवन्ति ।

कार्यस्थलस्य वस्तुरूपेण सूटः जडः कठोरः च भवति । यदा स्त्रियः सूटं धारयन्ति तदा ते सर्वदा समर्थं जडं च स्वभावं प्रस्तुतयन्ति । ताङ्ग यान् अपवादः नास्ति, परन्तु यदा सा सूटं जीन्सं च धारयति तदा न केवलं तस्याः लम्बस्य आकृतिस्य लाभं बहिः आनयति, अपितु तस्याः अधिकं उदात्तं दृश्यते

बालिकाः सूटं धारयितुं सूटं वा न जानन्ति, परन्तु भवद्भिः tang yan इत्यस्य सूट् स्टाइलिंग् विश्लेषणं न त्यक्तव्यम् ।

एकम्‌,

ताङ्ग यानस्य सूटशैल्याः विश्लेषणम्

1. ओवरसाइज बॉयफ्रेण्ड् स्टाइल सूट

अतिप्रमाणस्य सूटस्य विषये, पुरुषसूट इव शैल्या विस्तृततरः अस्ति । यदा स्त्रियः एतां सूटशैलीं धारयन्ति तदाइदं दृश्यते यत् मम सखा बलपूर्णः अस्ति सः दुर्बलतायाः विदां कृत्वा तस्य स्थाने तटस्थसौन्दर्यं स्थापयति।

ताङ्ग यान् इत्यस्य सूट् एच्-आकारस्य, कटिरेखा नास्ति, अतीव विस्तृतः च अस्ति । एतादृशः सूटः विशेषतया लम्बासु बालिकानां कृते उपयुक्तः अस्ति किञ्चित् मांसयुक्ताः बालिकाः अपि साहसेन अस्य प्रयोगं कर्तुं स्वागतं कुर्वन्ति।

अत्यन्तं सहिष्णुः शरीरवक्रतां न दर्शयति ।परन्तु एतादृशस्य सूटस्य मेलनं प्रक्रियायां भवद्भिः बहुधा फैशनवस्तूनि न सञ्चितव्यानि, केवलं सरलतया एव स्थापयन्तु ।

2. केशशैली, मेकअपः च केकस्य आइसिंग् अपि भवति

सूटं कथं अद्वितीयं दृश्यते ?

न जाने किं भवन्तः अवलोकितवन्तः यत् ये जनाः मेकअपं कर्तुं शक्नुवन्ति ते किमपि धारयित्वा अपि सहजतया उत्तमं प्रभावं त्यक्तुम् अर्हन्ति ।

यतो हि तस्याः मुखस्य स्वरूपं शान्तं भवति । सूटस्य आकारः एव तुल्यकालिकरूपेण कठिनः भवति ।समुचितरूपेण मेकअपं कृत्वा मुखस्य विशेषतां परिवर्तयित्वा भवतः रूपं अधिकं परिष्कृतं भविष्यति।

ताङ्ग यान् अत्र उत्तमं मेकअपं करोति, तस्याः केशानां अपि सावधानीपूर्वकं पालनं भवति । दीर्घाः कृष्णकेशाः अधः त्यक्ताः भवन्ति, मुखस्य विशेषताः अधिकं परिष्कृताः दृश्यन्ते इति कृत्वा बङ्ग्स् केवलं वक्राः भवन्ति, यत् समग्ररूपेण केकस्य उपरि आइसिंग् अस्ति

3. श्वेत टी-शर्ट, जीन्स, लोफर, सरलं सक्षमं च

ये तटस्थशैलीं समर्थप्रतिबिम्बं च अनुसरणं कर्तुम् इच्छन्ति तेषां कृते ताङ्ग यानस्य शैली सर्वाधिकं मानकप्रदर्शनम् अस्ति ।

सा श्वेतवर्णीयं टी-शर्टं, सरलशैलीं, जीन्स-पट्टिकां च धारयति स्म यत् सा दीर्घपादं प्रकाशयितुं शीर्षं कटिबन्धे निक्षिप्तवती, उत्तमं आकृतिं निर्मितवती ।

लोफर्स् स्वयं किञ्चित् स्थूलाः भवन्ति, येन न केवलं ऊर्ध्वता वर्धते, अपितु अधिकं फैशनं दृश्यते ।

अस्मिन् रूपे बहवः सहायकाः न सन्ति ।मुख्यं वस्तु सरलं समर्थं च भवति, व्यक्तिस्य मूलस्वभावः च सुकरः भवति ।

द्वि,

ताङ्ग यान् इत्यस्य अन्याः सूटशैल्याः

1. कृष्णशुक्लयोः संयोगः बहुमुखी अप्रयत्नः च अस्ति।

ये परिधानं नूतनाः सन्ति तेषां कृते सूट् धारणेन सहजतया नीरसं पुरातनं च रूपं मुक्तं कर्तुं शक्यते ।

यतो हि सा गलत् सूटशैलीं, गलत् आन्तरिकं धारणं च चिनोति स्म, यस्य परिणामेण अतीव नीरसरूपं जातम् ।

ताङ्ग यानस्य मूलभूतसूटशैली तेषां कृते विचारान् प्रदाति ये परिधानस्य नवीनाः सन्ति।

श्वेतस्य आन्तरिकपरिधानस्य कृष्णस्य दीर्घसूटस्य च संयोजनेन जडतायाः विदाई भवति श्वेतवर्णः जीवनशक्तिं स्पर्शं करोति तथा च त्वचां एकस्मिन् समये श्वेततरं करोति।एतौ वर्णौ प्रभावशालिनौ विपरीतौ च भवतः, येन अन्येषां ध्यानं आकर्षयितुं सुकरं भवति ।. कृष्णाभ्यन्तरस्तरयुक्तं कृष्णसूटं कदापि न धारयन्तु, यतः एतादृशस्य संयोजनस्य लक्षणं नास्ति ।

2. यदि भवतः समीपे लघुः फ्रेमः अस्ति तर्हि भवतः नगरीय-अभिजात-स्वभावं दर्शयितुं स्लिम-फिटिंग् सूट् चिनुत।

श्रमिकस्त्रीणां कृते नित्यकार्यवस्त्रं सूट् भवति, परन्तु यदि भवन्तः तानि क्रेतुं न जानन्ति, योग्यं न क्रीणन्ति च तर्हि पतनं सुलभम्

ताङ्ग यान् इत्यस्य सूटशैली नगरीय अभिजातवर्गस्य अस्ति । सा स्वस्य सम्यक् आकृतिं दर्शयितुं कृशसूटं प्रयुक्तवती, किञ्चित् आकृष्यमाणानि आस्तीनानि अपि समर्थं आभां प्रकाशयन्ति स्म ।

लघु-चतुष्कोण-युक्तानां बालिकानां कृते सूट-क्रयणकाले एतां स्लिम-फिट्-शैलीं चयनं अति-आकार-शैल्याः अपेक्षया दूरं अधिकं स्थायित्वं भवति ।

अवश्यं सर्वेषां आन्तरिकपरिधानस्य न्यूनपरिधानस्य च परिश्रमस्य आवश्यकता वर्तते यदि भवान् भिन्नः भवितुम् इच्छति तर्हि अपि अधिकानि फैशनयुक्तानि वस्तूनि प्रयतितव्यानि।

3. मध्यमदीर्घतायाः सूटाः लम्बजनानाम् कृते अधिकं उपयुक्ताः भवन्ति

भिन्न-भिन्न-उच्चतायाः बालिकानां सूट्-दीर्घतायाः विषये विशेषं ध्यानं दातव्यम् ।

लघुबालिकानां कृते अवश्यं लघुसूटः अधिकं उपयुक्तः भवति, यत् अधोशरीरं उजागरयति, पादौ दीर्घतरं दृश्यते च । लम्बा बालिकानां कृते मध्यमदीर्घतायाः सूट् अधिकं स्टाइलिशः भवति ।

यथा, तांग् यान् इत्यस्याः कृष्णः मध्यदीर्घः सूटः केवलं तस्याः नितम्बं आच्छादयितुं पर्याप्तं दीर्घः अस्ति, यत् तस्याः सुडौलौ पादौ प्रकाशयति, तस्य रूपं च अत्यन्तं नेत्रयोः आकर्षकम् अस्ति परन्तु शैल्याः एकः दोषः अपि अस्ति, सः च आन्तरिकः धारणः चर्मकृष्णवेषस्य कृष्णसूटेन सह मेलनं किमपि द्रष्टुं न शक्यते। अन्यवर्णान् यथा श्वेतवर्णान् उज्ज्वलवर्णान् वा चिन्वितुं शक्नुवन्ति ।

निष्कर्षः- सूटशैल्या महिलाः स्वस्य दुर्बलतायाः विदां कर्तुं, अधिकं समर्थाः, गरिमापूर्णाः च भवितुम् अर्हन्ति ।

ताङ्ग यानस्य सूटशैल्याः विभिन्नेषु अवसरेषु सर्वेषां बालिकानां कृते उदाहरणं स्थापितं यत् सूट् कथं चिन्वन्तु, कथं धारयितव्याः इति विषये सर्वेषां भिन्नाः मताः सन्ति यदि भवान् स्वकीयं वेषभूषाशैलीं परिवर्तयितुं इच्छति।