समाचारं

झेजियांग प्रतियोगिताक्रीडा वैश्विकं कथं गन्तुं शक्नोति? प्रौद्योगिकी सशक्तिकरणेन “चैम्पियनशिप मॉडल्” निर्मीयते ।

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हाङ्गझौ, ६ अक्टोबर् (गुओ तियानकी, ली किचेन्, लु यिशुआइ) "मम लक्ष्यं वाङ्गशुनस्य स्थितिं सर्वोत्तमरूपेण समायोजयितुं, तस्य करियरस्य विस्तारं कर्तुं प्रयत्नः करणीयः, तथा च तस्य उत्तमं स्थितिं निर्वाहयितुं साहाय्यं कर्तुं च "ओलम्पिकविजेतारः गच्छन्ति 'झे' तः विश्वं प्रति" - झेजियांगस्य प्रतिस्पर्धी क्रीडा आधारशिबिरस्य भ्रमणं यत् हालमेव हाङ्गझौ, झेजियांग इत्यत्र आयोजितम्, झाङ्ग ताओ, वाङ्ग शुन् इत्यस्य पूर्णकालिकः पुनर्वासप्रशिक्षकः, "चतुर्णां राजवंशानां दिग्गजः" ओलम्पिकक्रीडायाः झेजियांग-तैरणतारकः च , इति उक्तवान् ।
पेरिस् ओलम्पिकक्रीडायाः पुरुषाणां २०० मीटर् व्यक्तिगतमेडली-अन्तिम-क्रीडायां झेजियांग्-तैरणतारकः वाङ्ग शुन् कांस्यपदकं प्राप्तवान् । चित्रे वाङ्ग शुन् स्पर्धां कुर्वन् दृश्यते । रिपोर्टरः झाओ वेन्यु इत्यस्य चित्रम्
अधुना एव अतीते पेरिस् ओलम्पिकक्रीडायां ३७ झेजियाङ्ग-क्रीडकाः गौरवपूर्णतया स्पर्धां कृतवन्तः, ७ ८ स्वर्णपदकानि, २० पदकानि च प्राप्तवन्तः, येन प्रत्येकस्मिन् ओलम्पिकक्रीडायां स्वर्णपदकानि प्राप्तुं झेजियाङ्गस्य गौरवं निरन्तरं कृतम् वस्तुतः अस्याः उपलब्धेः पृष्ठतः न केवलं क्रीडकानां प्रशिक्षकाणां च परिश्रमः, अपितु प्रौद्योगिक्याः, चिकित्सासमर्थनस्य च साहाय्यम् अपि अस्ति ।
यदि कस्यचित् क्रीडकस्य तुलना उच्चवेगेन गच्छन्त्याः सुपरकारेन सह क्रियते तर्हि प्रौद्योगिकी, चिकित्सासुरक्षा च तस्य वर्धकाः त्वरकाः च सन्ति । पेरिस-ओलम्पिकस्य सज्जतायाः समये झेजियांग-प्रान्तीयक्रीडाब्यूरो "एकः व्यक्तिः, एकः रणनीतिः, एकः दलः" इति रणनीत्याः समीचीनतया आयोजनं कृत्वा कार्यान्वितवान्, वैज्ञानिकसंशोधनेन, चिकित्सा, शारीरिकसुष्ठुता, पुनर्वासः इत्यादिभिः व्यावसायिकैः समर्थितं समग्रप्रशिक्षणदलं च स्थापितवान् प्रत्येकस्य प्रमुखस्य क्रीडकस्य व्यक्तिगतवास्तविकतायां आधारितं प्रमुखक्रीडकानां ओलम्पिकक्रीडायां उत्तमं परिणामं प्राप्तुं सहायतां कर्तुं गारण्टीं प्रदातुं।
"एकः व्यक्तिः, एकः रणनीतिः, एकः दलः" इति विषये वदन् वाङ्ग शुन् त्रिवारं "अति प्रसन्नः" इति अवदत् । २००७ तमे वर्षे झेजियांग-तैरणदले सम्मिलितस्य वाङ्ग-शुन्-इत्यस्य युवानः बालकात् राष्ट्रिय-तैरणदलस्य "बृहद्भ्राता" इति रूपेण वर्धितः अस्ति चोटः । वाङ्ग शुन् इत्यस्य व्यक्तिगतस्थितिं दृष्ट्वा दलेन तस्मै पूर्णकालिकं शारीरिकपुनर्वासचिकित्सकं नियुक्तं यत् तस्य सर्वोत्तमशारीरिकस्थितिं निर्वाहयितुम् सहायतां कर्तुं शक्नोति
पेरिस् ओलम्पिकक्रीडायां चतुर्थवारं ओलम्पिकमञ्चे आसीत् वाङ्ग शुन् अद्यापि बहुमूल्यं कांस्यपदकं प्राप्तुं समर्थः अभवत्, येन चीनीयतैरणदलस्य प्रेक्षकाणां च कृते अत्यन्तं आश्चर्यं जातम् वाङ्ग शुन् इत्यस्य मते सः सम्प्रति २०२५ तमस्य वर्षस्य गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-राष्ट्रियक्रीडायाः सज्जतां कुर्वन् अस्ति, प्रतियोगितायाः सफलतापूर्वकं सम्पन्नं कृत्वा उत्तमं परिणामं प्राप्तुं आशां कुर्वन् अस्ति
"आधुनिकप्रौद्योगिक्याः प्रतिस्पर्धात्मकक्रीडाणां च गहनं एकीकरणं वर्तमानस्य भविष्यस्य च प्रतियोगीक्रीडायाः विजयाय जादुईशस्त्रं जातम् अस्ति।" उत्कृष्टानां क्रीडकानां "प्राकृतिकशत्रवः" सन्ति।अधुना उन्नतसाधनानाम् प्रौद्योगिक्याः च साहाय्येन क्रीडासूचनाः समीचीनतया संग्रहीतुं शक्नुवन्ति, अतिप्रशिक्षणस्य कारणेन क्रीडकानां चोटं निवारयितुं शक्नुवन्ति, तथा च वैज्ञानिकशारीरिकप्रशिक्षणस्य कृते सशक्तदत्तांशसमर्थनं प्रदातुं शक्नुवन्ति महत् परिणामं निरन्तरं निर्मातुं।
ज्ञातव्यं यत् प्रौद्योगिक्या सह प्रतिस्पर्धात्मकक्रीडां सशक्तीकरणस्य प्रक्रियायां चीनदेशे "चैम्पियनशिप मॉडल" इति अवधारणायाः प्रस्तावे अपि झेजियांग् अग्रणीः अस्ति तथाकथित-चैम्पियन-प्रतिरूपं उच्च-प्रौद्योगिकी-यन्त्राणां उपकरणानां च उपयोगं करोति यत् एथलीट्-रूपस्य, शारीरिक-सुष्ठुता, प्रौद्योगिकी इत्यादीनां पक्षेषु व्यापकरूपेण निरीक्षणं करोति, तथा च समस्यानां आविष्कारं कर्तुं, अन्तरालं अन्वेष्टुं, व्यक्तिगत-रूपरेखां च निर्मातुं "चैम्पियन"-जनानाम् विभिन्नशारीरिक-मापदण्डानां प्रशिक्षण-सूचकानाम् च तुलनां करोति एथलीट्-प्रतिस्पर्धात्मकक्षमतासु व्यापकरूपेण सुधारं कर्तुं प्रशिक्षणकार्यक्रमाः।
"वैज्ञानिक-मात्रायोग्य-आँकडानां वा सूचकानाम् माध्यमेन वयं 'चैम्पियन्स्'-संवर्धनार्थं सामान्यनियमान् अन्वेष्टुं शक्नुमः, चॅम्पियन्स्-इत्यस्य 'कॉपी' तथा 'पेस्ट्'-इत्येतयोः साक्षात्कारं कर्तुं शक्नुमः, झेजियांग-क्रीडा-व्यावसायिक-तकनीकी-महाविद्यालयस्य शोधकर्त्ता झाङ्ग यिंग्युए इत्यनेन उक्तम्।
झेजियांग बैडमिण्टनदलं उदाहरणरूपेण गृहीत्वा वैज्ञानिकसंशोधनदलेन ४० तः अधिकानां एथलीट्-क्रीडकानां कृते शरीरस्य आकारः, मूलभूतशारीरिकसुष्ठुता, विशेषशारीरिकसुष्ठुता, तकनीकी-रणनीतिक-कौशलं च सहितं चतुर्षु मॉड्यूलेषु २२ प्रमुखसूचकानाम् आँकडानां संग्रहणं कृत्वा अभिलेखनं कृतम् विस्तृतदत्तांशप्रतिवेदनानां परिणाममूल्यांकनस्य च समर्थनेन प्रशिक्षणदलः प्रत्येकस्य क्रीडकस्य विभिन्नलक्षणानाम् अनुसारं "समीचीनं औषधं विहितुं" शक्नोति, येन प्रतिभाप्रशिक्षणस्य गुणवत्तायां प्रभावशीलतायां च महती उन्नतिः भवति
तथैव झेजियांग-प्रान्तीयजलक्रीडाप्रबन्धनकेन्द्रे प्रतिस्पर्धात्मकक्रीडासशक्तिकरणप्रौद्योगिक्याः प्रभावः अपि तत्कालः एव भवति । झेजियांग-कयाकिंग-दलं उदाहरणरूपेण गृहीत्वा पेरिस्-ओलम्पिक-क्रीडायाः सज्जतायाः कालखण्डे वैज्ञानिक-संशोधन-दलेन २५००-तमेभ्यः अधिकेभ्यः जनानां परीक्षणं कृतम्, यस्य परिणामेण १५० तः अधिकाः आँकडा-रिपोर्ट्, ३२४-शरीर-रचना-परीक्षण-रिपोर्ट् च प्राप्ताः क्रीडकस्य शारीरिकदशायां, क्लान्तप्रतिक्रियायां इत्यादिषु सूक्ष्मपरिवर्तनं वैज्ञानिकसंशोधनदलस्य तीक्ष्णदृष्ट्या न पलायितुं शक्नोति।
चीनीयविश्वविद्यालयात् हाङ्गकाङ्गतः स्नातकपदवीं प्राप्तवान् गाओ वेइडोङ्गः बहुवर्षेभ्यः अस्मिन् केन्द्रे स्थितः अस्ति तस्य दैनिकं कार्यं क्रीडकान् वैज्ञानिकसंशोधनसमर्थनस्य श्रृङ्खलां प्रदातुं तथा च प्रौद्योगिकीसंशोधनसेवाः यथा भारनिरीक्षणं, थकाननिरीक्षणं, कार्यात्मकं च मूल्याङ्कनं, प्रौद्योगिकी अनुकूलनं, चोटनिवारणं च।
गाओ वेइडोङ्गः अवदत् यत् एतैः आँकडाभिः प्रशिक्षकाः पोषणविशेषज्ञाः च तदनुसारं प्रशिक्षणं आहारव्यवस्थां च समायोजयितुं शक्नुवन्ति येन एथलीट्-क्रीडकानां स्थितिः अनुकूलतां प्राप्नोति। (उपरि)
प्रतिवेदन/प्रतिक्रिया