समाचारं

चोङ्गकिङ्ग्-नगरस्य एकः महिला प्रातःकाले मत्तः भूत्वा नदीयां पतिता तस्याः प्रेमी तान् उद्धारितवान्, तौ फसितौ अभवताम् ।

2024-10-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर् २ दिनाङ्के ०५:३९ वादने चोङ्गकिङ्ग्-अग्निशामक-दलस्य जल-दलस्य ताइपिङ्ग्मेन्-स्थानके अलार्मः प्राप्तः यत् नान-आन्-मण्डलस्य हैताङ्ग-जियाओयुए-चतुष्पथस्य समीपे एकः मत्तः महिला नदीयां पतिता इति अलार्मं प्राप्य ताइपिङ्ग्मेन्-अग्निशामक-उद्धार-स्थानकेन शीघ्रमेव उद्धारार्थं द्वौ उच्चगति-उद्धारनौकाः, ११ अग्निशामक-सेनापतयः च घटनास्थले प्रेषिताः

अग्निरक्षकाः यदा आगतवन्तः तदा ते द्वौ फसितौ जनाः नदीयां प्लवमानौ दृष्टवन्तौ । एकः पुरुषः जीवनरक्षकं धारयन् जले पतितायाः स्त्रियाः शरीरं नियन्त्रयति स्म यत् तस्याः नद्यः मग्नः न भवेत् तथापि तस्याः अधिकांशः शरीरः नदीयां मग्नः आसीत्, सा च मूर्च्छितः आसीत् ।

"मम पादौ ऐंठनं कर्तुं गच्छन्ति!"अस्मिन् समये सः पुरुषः अवदत् यत् सः पूर्वमेव किञ्चित् श्रान्तः अस्ति तदतिरिक्तं गतदिनद्वये चोङ्गकिङ्ग्-नगरस्य तापमानं तीव्ररूपेण न्यूनीकृतम् अस्ति, प्रातःकाले जलस्य तापमानं न्यूनम् आसीत् स्थितिः अतीव गम्भीरा आसीत् ।

अग्नि-उद्धार-कर्मचारिणः तत्क्षणमेव उद्धार-कार्यक्रमं प्रारब्धवान् तस्य पुरुषे संलग्नः अग्निपाशः तेषां जीवनरक्षकयन्त्राणि स्थापयित्वा अग्निरक्षकाः मिलित्वा उद्धारनौकायाः ​​उपरि आकर्षयन्ति स्म ।

पश्चात् अग्नि-उद्धारकर्मचारिणः तान् जनान् निष्कासनार्थं तटे स्थितौ पुलिस-इत्यत्र स्थानान्तरितवन्तः ।

तदनन्तरं फसितस्य पुरुषस्य प्रश्नं कृत्वा वयं ज्ञातवन्तः यत् सः जले पतिता महिला च बालसखी, सखी च इति । मत्तः महिला तस्य सह नदीयाः रक्षकमार्गम् आगत्य अप्रत्याशितरूपेण सा महिला गुरुत्वाकर्षणकेन्द्रं त्यक्त्वा जले पतिता । एतत् दृष्ट्वा सः पुरुषः शीघ्रं नदीयां प्लवन् स्वसखीं मत्स्यं बहिः स्थापयितुं प्रयत्नं कृतवान् ।

यद्यपि तीरे उत्साही जनाः जीवनरक्षकानि क्षिपन्ति स्म, तथापि सखी मूर्च्छिता आसीत्, चलने च कष्टम् अनुभवति स्म, येन तौ जले फसित्वा पलायितुं असमर्थौ अभवताम्, "दिष्ट्या केचन उत्साही जनाः पुलिसं आहूय भवन्तः समये एव आगन्तुं समर्थाः अभवन्" इति , अन्यथा परिणामः विनाशकारी स्यात्!"

चोङ्गकिंग जल अग्निशामकात् उष्णं स्मरणम् : कृपया खतरे परिहरितुं पेयस्य अनन्तरं नद्यः, सरोवराः इत्यादीनां जलनिकायानां समीपं गन्तुं परिहरितुं प्रयतध्वम्। आपत्काले शीघ्रमेव साहाय्यार्थं पुलिसं आह्वयन्तु।